< Hawaareta Oosuwa 1 >
1 Tewofiloosa, Yesuusi ba oosuwa oykkida wodeppe salo bida gallasaa gakkanaw, oothidabaanne tamaarssidabaa ubbaa taani ta koyro maxaafan xaafas. Salo baanappe sinthe I ba doorida hawaareta Geeshsha Ayyaanan kiittis.
he thiyaphila, yīśuḥ svamanonītān preritān pavitreṇātmanā samādiśya yasmin dine svargamārohat yāṁ yāṁ kriyāmakarot yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
sa svanidhanaduḥkhabhogāt param anekapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
3 I ba waayiyappe guye hayqoppe denddidayssa sidhey baynna qonccisidi enttaw bana bessis. Oytamu gallas enttaw qonccidi Xoossaa kawotethaabaa entta tamaarssis.
catvāriṁśaddināni yāvat tebhyaḥ preritebhyo darśanaṁ dattveśvarīyarājyasya varṇanama akarot|
4 Issi wode enttara issife mishe entta hayssada yaagidi kiittis; “Ta hinttew odida, ta Aaway immana gida ufayssaa qaala naagiteppe attin Yerusalaameppe keyoppite.
anantaraṁ teṣāṁ sabhāṁ kṛtvā ityājñāpayat, yūyaṁ yirūśālamo'nyatra gamanamakṛtvā yastin pitrāṅgīkṛte mama vadanāt kathā aśṛṇuta tatprāptim apekṣya tiṣṭhata|
5 Ays giikko, Yohaannisi haathan xammaqis, shin guutha wodeppe guye Geeshsha Ayyaanan hintte xammaqettana” yaagis.
yohan jale majjitāvān kintvalpadinamadhye yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6 Hawaareti Yesuusara gayttida wode iyaakko, “Godaw, Isra7eeletas ne kawotethaa zaarana wodey hayssee?” yaagidi oychchidosona.
paścāt te sarvve militvā tam apṛcchan he prabho bhavān kimidānīṁ punarapi rājyam isrāyelīyalokānāṁ kareṣu samarpayiṣyati?
7 Yesuusi enttako, “Ta Aaway ba maatan oothiya wodiyanne laythaa hintte eranaw dandda7ekketa.
tataḥ sovadat yān sarvvān kālān samayāṁśca pitā svavaśe'sthāpayat tān jñātṛṁ yuṣmākam adhikāro na jāyate|
8 Shin Geeshsha Ayyaanay hintte bolla wodhdhiya wode, hintte wolqqan kumana. Yaani simmidi, Yerusalaamen, Yihuda biitta ubban, Samaareninne sa7aa gaxa gakkanaw taw markkatta gidana” yaagis.
kintu yuṣmāsu pavitrasyātmana āvirbhāve sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśomiroṇadeśayoḥ pṛthivyāḥ sīmāṁ yāvad yāvanto deśāsteṣu yarvveṣu ca mayi sākṣyaṁ dāsyatha|
9 Hessa gidayssafe guye entti xeellishin, dhoqqu dhoqqu gidi, saluwa bin shaaraykka iya entta ayfiyaappe geenthis.
iti vākyamuktvā sa teṣāṁ samakṣaṁ svargaṁ nīto'bhavat, tato meghamāruhya teṣāṁ dṛṣṭeragocaro'bhavat|
10 Yesuusi biya wode entti salo tishshi oothidi xeellishin, bootha ma7o ma77ida nam77u asati akeekonna entta matan eqqidi,
yasmin samaye te vihāyasaṁ pratyananyadṛṣṭyā tasya tādṛśam ūrdvvagamanam apaśyan tasminneva samaye śuklavastrau dvau janau teṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11 “Galiila asato, salo xeellishe, hintte ays eqqideti? Ha hintte be7ishin salo bida Yesuusi hessadakka simmidi yaana” yaagidosona.
he gālīlīyalokā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nīto yo yīśustaṁ yūyaṁ yathā svargam ārohantam adarśam tathā sa punaścāgamiṣyati|
12 Hessafe guye, hawaareti Shamaho Deriyappe Yerusalaame simmidosona. Shamaho Derey Yerusalaames matan de7ees.
tataḥ paraṁ te jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyeṇārddhakrośaṁ durasthaṁ yirūśālamnagaraṁ parāvṛtyāgacchan|
13 Entti Yerusalaame gelidi, bantta de7iya bessaa pooqiya bolla keyidosona. Enttika: Phexiroosa, Yohaannisa, Yayqooba, Inddiriyasa, Filiphphoosa, Toomasa, Bartolomiyoosa, Maatoosa, Ilfiyoosa na7aa Yayqooba, ba biittaas mishettiya Simoonanne Yayqooba na7aa Yihuda.
nagaraṁ praviśya pitaro yākūb yohan āndriyaḥ philipaḥ thomā barthajamayo mathirālphīyaputro yākūb udyogā śimon yākūbo bhrātā yihūdā ete sarvve yatra sthāne pravasanti tasmin uparitanaprakoṣṭhe prāviśan|
14 Hayssati ubbay maccasatara, Yesuusa aaye Mayraamiranne Yesuusa ishatara ubbay issi wozanan gididi minthidi woossosona.
paścād ime kiyatyaḥ striyaśca yīśo rmātā mariyam tasya bhrātaraścaite sarvva ekacittībhūta satataṁ vinayena vinayena prārthayanta|
15 He wode, Phexiroosi xeetanne laatama gidiya ammaniyaa asay shiiqida bessan denddi eqqidi, hayssada yaagis:
tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān
16 “Asaw, Yesuusa oykkidayssata kaalethida Yihudabaa Geeshsha Ayyaanay kase Dawite doonan odida Xoossaa qaalay polettanaw bessees.
he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17 Yihudi nuura issife ha oosuwa oothanaw doorettida asi.”
sa jano'smākaṁ madhyavarttī san asyāḥ sevāyā aṁśam alabhata|
18 Shin Yihudi ba iita oosuwan demmida miishen gade shammis. I gufannidi kunddin, iya uloy daakettis; iya maraacey ubbay kare keyis.
tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tena kṣetramekaṁ krītam aparaṁ tasmin adhomukhe bhṛmau patite sati tasyodarasya vidīrṇatvāt sarvvā nāḍyo niragacchan|
19 Yihuda bolla hanidabaa Yerusalaamen de7iya asa ubbay si7is. Hessa gisho, he gadiya bantta qaalan Akelddaama (Suutha gade) gidi xeegidosona.
etāṁ kathāṁ yirūśālamnivāsinaḥ sarvve lokā vidānti; teṣāṁ nijabhāṣayā tatkṣetrañca hakaldāmā, arthāt raktakṣetramiti vikhyātamāste|
20 “Hessika mazmure maxaafan, ‘Iya keethay kallo atto; oonikka iyan de7oppo. Qassi iya shuumatethaa hari ekko’ geetetti xaafettis.
anyacca, niketanaṁ tadīyantu śunyameva bhaviṣyati| tasya dūṣye nivāsārthaṁ kopi sthāsyati naiva hi| anya eva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustake likhitamāste|
21 “Hessa gisho, Godaa Yesuusi nu giddon simerettida wode ubban nuura de7eyssatappe,
ato yohano majjanam ārabhyāsmākaṁ samīpāt prabho ryīśoḥ svargārohaṇadinaṁ yāvat sosmākaṁ madhye yāvanti dināni yāpitavān
22 qassi Xammaqiya Yohaannisa wodiyappe doomidi Godaa Yesuusi salo bida gallas gakkanaw nuura de7eyssatappe issi asi iya dendduwas nuura markka gidanaw bessees” yaagis.
tāvanti dināni ye mānavā asmābhiḥ sārddhaṁ tiṣṭhanti teṣām ekena janenāsmābhiḥ sārddhaṁ yīśorutthāne sākṣiṇā bhavitavyaṁ|
23 Hessa gisho, asay dooruwas Yosxoosa giya Barssaabasa geetettiya Yoosefanne Maatiyasa nam77a shiishidosona.
ato yasya rūḍhi ryuṣṭo yaṁ barśabbetyuktvāhūyanti sa yūṣaph matathiśca dvāvetau pṛthak kṛtvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
24 Hessafe guye, Xoossaa woossishe, “Asa ubbaa wozana eriya Godaw, ha nam77atappe ne oona dooridaakko nuna bessa.
he sarvvāntaryyāmin parameśvara, yihūdāḥ sevanapreritatvapadacyutaḥ
25 Yihudi ba bessaa bidi, aggida oosuwanne hawaaretetha oosuwa ekkana mela hayssatappe nuus qonccisa” yaagidosona.
san nijasthānam agacchat, tatpadaṁ labdhum enayo rjanayo rmadhye bhavatā ko'bhirucitastadasmān darśyatāṁ|
26 Entta bolla saama yeggidosona. Saamay Maatiyasa bolla wodhdhin Maatiyasi tammanne issi hawaareta bolla guzhettis.
tato guṭikāpāṭe kṛte matathirniracīyata tasmāt sonyeṣām ekādaśānāṁ praritānāṁ madhye gaṇitobhavat|