< Mathayo 1 >

1 Maya nĩ maandĩko makoniĩ rũciaro rũrĩa Jesũ Kristũ, mũrũ wa Daudi, mũrũ wa Iburahĩmu oimire:
ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
2 Iburahĩmu aarĩ ithe wa Isaaka, nake Isaaka aarĩ ithe wa Jakubu, nake Jakubu aarĩ ithe wa Juda na ariũ a ithe,
ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
3 nake Juda aarĩ ithe wa Perezu na Zera, arĩa nyina wao aarĩ Tamaru, nake Perezu aarĩ ithe wa Hezironi, nake Hezironi aarĩ ithe wa Ramu,
tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
4 nake Ramu aarĩ ithe wa Aminadabu, nake Aminadabu aarĩ ithe wa Nahashoni, nake Nahashoni aarĩ ithe wa Salimoni,
tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
5 nake Salimoni aarĩ ithe wa Boazu, ũrĩa nyina aarĩ Rahabu, nake Boazu aarĩ ithe wa Obedi, ũrĩa nyina aarĩ Ruthu, nake Obedi aarĩ ithe wa Jesii,
tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
6 nake Jesii aarĩ ithe wa Mũthamaki Daudi. Daudi aarĩ ithe wa Solomoni, ũrĩa nyina aarĩ mũtumia wa Uria,
tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
7 nake Solomoni aarĩ ithe wa Rehoboamu, nake Rehoboamu aarĩ ithe wa Abija, nake Abija aarĩ ithe wa Asa,
tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā: |
8 nake Asa aarĩ ithe wa Jehoshafatu, nake Jehoshafatu aarĩ ithe wa Joramu, nake Joramu aarĩ ithe wa Uzia,
tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
9 nake Uzia aarĩ ithe wa Jothamu, nake Jothamu aarĩ ithe wa Ahazu, nake Ahazu aarĩ ithe wa Hezekia,
tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
10 nake Hezekia aarĩ ithe wa Manase, nake Manase aarĩ ithe wa Amoni, nake Amoni aarĩ ithe wa Josia,
tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
11 nake Josia aarĩ ithe wa Jekonia na ariũ a ithe, hĩndĩ ĩrĩa andũ maatahirwo, magĩtwarwo Babuloni.
bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
12 Thuutha wa gũtahwo, magĩtwarwo kũu Babuloni: Jekonia aarĩ ithe wa Shealitieli, nake Shealitieli aarĩ ithe wa Zerubabeli,
tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
13 nake Zerubabeli aarĩ ithe wa Abihudu, nake Abihudu aarĩ ithe wa Eliakimu, nake Eliakimu aarĩ ithe wa Azoro,
tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
14 nake Azoro aarĩ ithe wa Zadoku, nake Zadoku aarĩ ithe wa Akimu, nake Akimu aarĩ ithe wa Eliudi,
asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
15 nake Eliudi aarĩ ithe wa Eleazaru, nake Eleazaru aarĩ ithe wa Maathani, nake Maathani aarĩ ithe wa Jakubu,
tasya suta iliyāsar tasya suto mattan|
16 nake Jakubu aarĩ ithe wa Jusufu, mũthuuri wa Mariamu, ũrĩa waciarire Jesũ, ũrĩa wĩtagwo Kristũ.
tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
17 Ũguo nĩ kuuga njiaro ciothe ciarĩ ikũmi na inya kuuma Iburahĩmu nginya Daudi, na njiaro ikũmi na inya kuuma Daudi nginya hĩndĩ ĩrĩa andũ maatahirwo magĩtwarwo kũu Babuloni, na ningĩ njiaro ikũmi na inya kuuma hĩndĩ ĩrĩa andũ maatahirwo nginya hĩndĩ ya Kristũ.
ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
18 Ũhoro wa gũciarwo kwa Jesũ Kristũ watariĩ ũũ: Nyina Mariamu nĩ oorĩtio nĩ Jusufu atuĩke mũtumia wake, no matanaikarania-rĩ, nĩamenyekire atĩ arĩ na nda ya Roho Mũtheru.
yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
19 Nake Jusufu mũthuuri wake tondũ aarĩ mũndũ mũthingu na ndangĩendire kũmũconorithia kũrĩ andũ, agĩĩciiria amũtige na hitho.
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
20 No thuutha wa gwĩciiria ũndũ ũcio, mũraika wa Mwathani akĩmuumĩrĩra kĩroto-inĩ, akĩmwĩra atĩrĩ, “Jusufu, mũrũ wa Daudi, ndũkae gwĩtigĩra kũhikia Mariamu atuĩke mũtumia waku, tondũ nda ĩyo arĩ nayo nĩ ya Roho Mũtheru.
sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
21 Nĩagaciara kahĩĩ, nawe nĩũgagatua Jesũ, tondũ nĩwe ũkaahonokia andũ ake kuuma mehia-inĩ mao.”
yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
22 Na rĩrĩ, maũndũ macio mothe meekĩkire nĩguo ũrĩa Mwathani aarĩtie na kanua ka mũnabii ũhinge, rĩrĩa oigire atĩrĩ,
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
23 “Mũirĩtu gathirange nĩakagĩa nda na nĩagaciara kahĩĩ, nao magaagatua Imanueli” ũguo naguo ũgĩtaũrwo nĩ kuuga, “Ngai hamwe na ithuĩ.”
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
24 Rĩrĩa Jusufu ookĩrire, agĩĩka o ta ũrĩa mũraika wa Mwathani aamwathĩte, nake akĩinũkia Mariamu gwake mũciĩ, agĩtuĩka mũtumia wake.
anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
25 No matiigana kũmenyana nginya rĩrĩa aaciarire mwana ũcio wa kahĩĩ. Nake Jusufu agĩtua mwana ũcio Jesũ.
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|

< Mathayo 1 >