< Atũmwo 3 >

1 Mũthenya ũmwe Petero na Johana nĩmambatire magĩthiĩ hekarũ-inĩ ihinda rĩa mahooya, na kwarĩ thaa kenda cia mũthenya.
tr̥tīyayāmavēlāyāṁ satyāṁ prārthanāyāḥ samayē pitarayōhanau sambhūya mandiraṁ gacchataḥ|
2 Na rĩrĩ, mũndũ waciarĩtwo arĩ mwonju nĩakuuagwo agatwarwo kĩhingo-inĩ kĩa hekarũ kĩrĩa gĩetagwo Gĩthaka, akaigwo ho o mũthenya nĩguo ahooe mbeeca kũrĩ andũ arĩa maatoonyaga hekarũ.
tasminnēva samayē mandirapravēśakānāṁ samīpē bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lōkā mandirasya sundaranāmni dvārē pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
3 Na rĩrĩa onire Petero na Johana marĩ hakuhĩ gũtoonya-rĩ, akĩmahooya mbeeca.
tadā pitarayōhanau mantiraṁ pravēṣṭum udyatau vilōkya sa khañjastau kiñcid bhikṣitavān|
4 Nao Petero na Johana makĩmũkũũrĩra maitho. Hĩndĩ ĩyo Petero akĩmwĩra atĩrĩ, “Ta tũrore!”
tasmād yōhanā sahitaḥ pitarastam ananyadr̥ṣṭyā nirīkṣya prōktavān āvāṁ prati dr̥ṣṭiṁ kuru|
5 Nĩ ũndũ ũcio mũndũ ũcio akĩmarora, erĩgĩrĩire atĩ nĩmekũmũhe kĩndũ.
tataḥ sa kiñcit prāptyāśayā tau prati dr̥ṣṭiṁ kr̥tavān|
6 Petero agĩcooka akĩmwĩra atĩrĩ, “Betha na thahabu ndirĩ nacio, no kĩrĩa ndĩ nakĩo nĩkĩo ngũkũhe. Thĩinĩ wa rĩĩtwa rĩa Jesũ Kristũ wa Nazarethi, ũkĩra wĩtware.”
tadā pitarō gaditavān mama nikaṭē svarṇarūpyādi kimapi nāsti kintu yadāstē tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamanē kuru|
7 Akĩmũnyiita guoko gwake kwa ũrĩo, akĩmũrũgamia na igũrũ, na o hĩndĩ ĩyo magũrũ na thũngʼwa cia mũndũ ũcio ikĩgĩa na hinya.
tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhr̥tvā tam udatōlayat; tēna tatkṣaṇāt tasya janasya pādagulphayōḥ sabalatvāt sa ullamphya prōtthāya gamanāgamanē 'karōt|
8 Nake akĩrũga na igũrũ, akĩambĩrĩria gwĩtwara. Agĩcooka agĩthiĩ nao hekarũ-inĩ, etwarĩte na magũrũ, akĩrũgarũgaga na akĩgoocaga Ngai.
tatō gamanāgamanē kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9 Rĩrĩa andũ othe monire agĩĩtwara na magũrũ akĩgoocaga Ngai,
tataḥ sarvvē lōkāstaṁ gamanāgamanē kurvvantam īśvaraṁ dhanyaṁ vadantañca vilōkya
10 makĩmenya atĩ nĩ mũndũ ũrĩa watũũraga aikarĩte kĩhingo-inĩ kĩa hekarũ kĩrĩa gĩetagwo Gĩthaka akĩhooya mbeeca. Nao makĩgega mamakĩte nĩkuona ũrĩa kwahanĩkĩte harĩ mũndũ ũcio.
mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan|
11 Mũndũ ũcio watũũrĩte ahooyaga mbeeca-rĩ, o enyiitĩrĩire Petero na Johana, andũ othe makĩgega na magĩũka matengʼerete nginya hau maarĩ, naho heetagwo Gĩthaku gĩa Solomoni.
yaḥ khañjaḥ svasthōbhavat tēna pitarayōhanōḥ karayōrdhṭatayōḥ satōḥ sarvvē lōkā sannidhim āgacchan|
12 Rĩrĩa Petero onire ũguo, akĩmeera atĩrĩ, “Andũ aya a Isiraeli, ũndũ ũyũ ũramũgegia nĩkĩ? Mũratũrora atĩa taarĩ hinya witũ kana ũthingu witũ watũma mũndũ ũyũ etware na magũrũ?
tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha?
13 Ngai wa Iburahĩmu, na Isaaka na Jakubu, o we Ngai wa maithe maitũ, nĩagoocithĩtie ndungata yake Jesũ. Inyuĩ nĩmwamũneanire ooragwo, na mũkĩmũkaana mbere ya Pilato, o na gũtuĩka nĩatuĩte itua rĩa kũmũrekereria.
yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|
14 Mwakaanire Ũrĩa Mũtheru na Mũthingu mũkiuga muohorerwo mũũragani.
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ|
15 Mworagire ũrĩa mũheani wa muoyo, no Ngai nĩamũriũkirie kuuma kũrĩ arĩa akuũ. Ithuĩ tũrĩ aira a ũhoro ũcio.
paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|
16 Nĩ ũndũ wa wĩtĩkio thĩinĩ wa rĩĩtwa rĩa Jesũ, mũndũ ũyũ mũrona na mũũĩ, nĩagĩĩte na hinya. Nĩ rĩĩtwa rĩa Jesũ na wĩtĩkio ũrĩa uumanaga nake watũma mũndũ ũyũ ahone o ta ũrĩa inyuothe mũreyonera.
imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yō viśvāsaḥ sa taṁ yuṣmākaṁ sarvvēṣāṁ sākṣāt sampūrṇarūpēṇa svastham akārṣīt|
17 “Na rĩrĩ, ariũ a Ithe witũ, nĩnjũũĩ atĩ mwekire ũguo nĩ ũndũ wa kũrigwo, o ta ũrĩa atongoria anyu o nao meekire.
hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|
18 No rĩrĩ, ũguo nĩguo Ngai aahingirie ũrĩa aarĩtie o mbere na tũnua twa anabii othe, akiuga atĩ Kristũ wake nĩakanyariirĩka.
kintvīśvaraḥ khrīṣṭasya duḥkhabhōgē bhaviṣyadvādināṁ mukhēbhyō yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarōt|
19 Nĩ ũndũ ũcio mwĩrirei na mũgarũrũke kũrĩ Ngai, nĩgeetha mehia manyu meherio, nĩguo mũgĩe na mahinda ma kũrurumũkio moimĩte kũrĩ Mwathani, na
ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;
20 nĩguo atũme Kristũ, o we ũrĩa wamũrĩtwo nĩ ũndũ wanyu, nake nĩwe Jesũ.
punaśca pūrvvakālam ārabhya pracāritō yō yīśukhrīṣṭastam īśvarō yuṣmān prati prēṣayiṣyati|
21 We no nginya aikare igũrũ o nginya ihinda rĩkinye rĩa Ngai rĩa gũcookereria maũndũ mothe, o ta ũrĩa eranĩire o tene na tũnua twa anabii aake atheru. (aiōn g165)
kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ| (aiōn g165)
22 Nĩgũkorwo Musa oigire atĩrĩ, ‘Mwathani Ngai wanyu nĩakamwarahũrĩra mũnabii o ta niĩ kuuma kũrĩ andũ anyu. Na no nginya mũgaathikĩrĩria ũrĩa wothe akaamwĩra.
yuṣmākaṁ prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇamadhyāt matsadr̥śaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
23 Na rĩrĩ, mũndũ o wothe ũrĩa ũtakamũthikĩrĩria, nĩakeherio biũ kuuma kũrĩ andũ ao.’
kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalōkānāṁ madhyād ucchētsyatē," imāṁ kathām asmākaṁ pūrvvapuruṣēbhyaḥ kēvalō mūsāḥ kathayāmāsa iti nahi,
24 “Ti-itherũ, anabii othe kuuma hĩndĩ ya Samũeli, arĩa manaaria, nĩ maaririe ũhoro wa matukũ maya.
śimūyēlbhaviṣyadvādinam ārabhya yāvantō bhaviṣyadvākyam akathayan tē sarvvaēva samayasyaitasya kathām akathayan|
25 Na inyuĩ mũrĩ ariũ a anabii, na a kĩrĩkanĩro kĩrĩa Ngai aarĩkanĩire na maithe manyu. Eerire Iburahĩmu atĩrĩ, ‘Na nĩ ũndũ wa rũciaro rwaku, andũ othe a thĩ nĩmakarathimwo.’
yūyamapi tēṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśōdbhavapuṁsā sarvvadēśīyā lōkā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīmē kathāmētāṁ kathayitvā īśvarōsmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkr̥tavān tasya niyamasyādhikāriṇōpi yūyaṁ bhavatha|
26 Rĩrĩa Ngai aariũkirie ndungata yake, aambire kũmĩtũma kũrĩ inyuĩ nĩgeetha amũrathime na ũndũ wa kũgarũra o ũmwe wanyu kuuma kũrĩ mĩtũũrĩre yanyu ya waganu.”
ata īśvarō nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvvēṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ prēṣitavān|

< Atũmwo 3 >