< 1 Athesalonike 5 >

1 Na rĩrĩ, ariũ na aarĩ a Ithe witũ, ũhoro wa mahinda na mĩthenya-rĩ, tũtirĩ na bata wa kũmwandĩkĩra,
hē bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ,
2 nĩgũkorwo nĩmũũĩ wega atĩ mũthenya wa Mwathani ũgooka o ta ũrĩa mũici okaga ũtukũ.
yatō rātrau yādr̥k taskarastādr̥k prabhō rdinam upasthāsyatīti yūyaṁ svayamēva samyag jānītha|
3 O rĩrĩa andũ maroiga atĩrĩ, “Kũrĩ thayũ na ũgitĩri,” hĩndĩ ĩyo nĩguo magaakorererwo nĩ mwanangĩko o rĩmwe, o ta ũrĩa mũtumia ũrĩ nda akoragĩrĩrwo nĩ ruo rwa kũheo mwana, nao matikahonoka.
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavēdanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhārō na lapsyatē|
4 No inyuĩ ariũ na aarĩ a Ithe witũ, mũtirĩ nduma-inĩ atĩ nĩguo mũthenya ũcio ũmũkorerere ta mũici.
kintu hē bhrātaraḥ, yūyam andhakārēṇāvr̥tā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 Inyuĩ inyuothe mũrĩ ciana cia ũtheri na ciana cia mũthenya. Ithuĩ tũtirĩ a ũtukũ kana a nduma.
sarvvē yūyaṁ dīptēḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 Nĩ ũndũ ũcio-rĩ, nĩtũtigei gũkoma ta acio angĩ, no nĩtũikarage twĩiguĩte na tũkerigagĩrĩria maũndũ.
atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|
7 Nĩgũkorwo arĩa makomaga-rĩ, makomaga ũtukũ, na arĩa marĩĩagwo nĩ njoohi-rĩ, marĩĩagwo ũtukũ.
yē nidrānti tē niśāyāmēva nidrānti tē ca mattā bhavanti tē rajanyāmēva mattā bhavanti|
8 No kuona atĩ ithuĩ tũrĩ a mũthenya-rĩ, nĩtũtuĩke a kwĩgirĩrĩria maũndũ, twĩhumbĩte gako ga kũgitĩra gĩthũri karĩa ka wĩtĩkio na ka wendani, na tũgekĩra ũhoro wa kwĩrĩgĩrĩra ũhonokio taarĩ ngũbia ya kĩgera ya kũgitĩra mũtwe.
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ|
9 Nĩgũkorwo Ngai ndaatwamũrire nĩguo tũtuĩke a kũrakarĩrwo, no nĩtũtuĩke a kwamũkĩra ũhonokio thĩinĩ wa Mwathani witũ Jesũ Kristũ.
yata īśvarō'smān krōdhē na niyujyāsmākaṁ prabhunā yīśukhrīṣṭēna paritrāṇasyādhikārē niyuktavān,
10 We nĩatũkuĩrĩire nĩgeetha, twakorwo twĩiguĩte kana tũkomete-rĩ, tũgaatũũrania hamwe nake.
jāgratō nidrāgatā vā vayaṁ yat tēna prabhunā saha jīvāmastadarthaṁ sō'smākaṁ kr̥tē prāṇān tyaktavān|
11 Nĩ ũndũ ũcio-rĩ, ũmanagĩrĩriai mũndũ na ũrĩa ũngĩ na mwĩkĩranage hinya o ta ũrĩa mũreka rĩu.
ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 Na rĩrĩ, ariũ na aarĩ a Ithe witũ, twamũthaitha mũtĩĩage andũ arĩa marutaga wĩra na kĩyo thĩinĩ wanyu, arĩa matuĩtwo arori anyu na makamũtaaraga thĩinĩ wa Mwathani.
hē bhrātaraḥ, yuṣmākaṁ madhyē yē janāḥ pariśramaṁ kurvvanti prabhō rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 Mekagĩrĩrei mũno makĩria na mũmendage nĩ ũndũ wa wĩra ũcio marutaga. Tũũranagiai na thayũ mũndũ na ũrĩa ũngĩ.
svakarmmahētunā ca prēmnā tān atīvādr̥yadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirōdhā bhavata|
14 Na ningĩ nĩtũkũmũringĩrĩria, inyuĩ ariũ na aarĩ a Ithe witũ, mũkaanagie andũ arĩa igũũta, na mũũmagĩrĩrie arĩa marĩ guoya, na mũteithagie arĩa matarĩ hinya, na mũkiragĩrĩrie andũ othe.
hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca|
15 Menyagĩrĩrai gũtikagĩe mũndũ ũkũrĩhĩria ũũru na ũũru, no hĩndĩ ciothe geragiai gũtugana inyuĩ-ene, na mũtugage andũ arĩa angĩ othe.
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata|
16 Kenagai hĩndĩ ciothe;
sarvvadānandata|
17 hooyagai mũtegũtigithĩria;
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 cookagĩriai Ngai ngaatho maũndũ-inĩ mothe, nĩgũkorwo ũguo nĩguo Ngai endaga harĩ inyuĩ thĩinĩ wa Kristũ Jesũ.
sarvvaviṣayē kr̥tajñatāṁ svīkurudhvaṁ yata ētadēva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
19 Mũtikanahorie mwaki wa Roho;
pavitram ātmānaṁ na nirvvāpayata|
20 mũtikanaire ũhoro ũrĩa ũrathagwo.
īśvarīyādēśaṁ nāvajānīta|
21 Roranagiai maũndũ mothe. Rũmagiai maũndũ marĩa mega.
sarvvāṇi parīkṣya yad bhadraṁ tadēva dhārayata|
22 Theemagai ũndũ o wothe mũũru.
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 Ngai we mwene, o we Ngai wa thayũ, aromũtheria o kũna. Namo maroho manyu, na ngoro cianyu, o na mĩĩrĩ yanyu, iroikaragio itarĩ na ũcuuke hĩndĩ ĩrĩa Mwathani witũ Jesũ Kristũ agaacooka.
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ|
24 Ũrĩa ũmwĩtaga inyuĩ nĩ mwĩhokeku, na nĩakahingia ũhoro ũcio.
yō yuṣmān āhvayati sa viśvasanīyō'taḥ sa tat sādhayiṣyati|
25 Ariũ na aarĩ a Ithe witũ, tũhooyagĩrei.
hē bhrātaraḥ, asmākaṁ kr̥tē prārthanāṁ kurudhvaṁ|
26 Geithiai ariũ na aarĩ a Ithe witũ othe na ngeithi theru cia kĩmumunyano.
pavitracumbanēna sarvvān bhrātr̥n prati satkurudhvaṁ|
27 Nĩndamwatha ndĩ mbere ya Mwathani atĩ marũa maya mathomerwo ariũ na aarĩ a Ithe witũ othe.
patramidaṁ sarvvēṣāṁ pavitrāṇāṁ bhrātr̥ṇāṁ śrutigōcarē yuṣmābhiḥ paṭhyatāmiti prabhō rnāmnā yuṣmān śapayāmi|
28 Wega wa Mwathani witũ Jesũ Kristũ ũrogĩa na inyuĩ.
asmākaṁ prabhō ryīśukhrīṣṭasyānugratē yuṣmāsu bhūyāt| āmēn|

< 1 Athesalonike 5 >