< Hebraeer 3 >

1 Daher, ihr heiligen Brüder, Genossen einer himmlischen Berufung, betrachtet den Apostel und Hohenpriester unsres Bekenntnisses, Jesus,
hē svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūtō'grasaraśca yō yīśustam ālōcadhvaṁ|
2 welcher treu ist dem, der ihn gemacht hat, wie auch Mose, in seinem ganzen Hause.
mūsā yadvat tasya sarvvaparivāramadhyē viśvāsya āsīt, tadvat ayamapi svaniyōjakasya samīpē viśvāsyō bhavati|
3 Denn dieser ist größerer Ehre wertgeachtet worden als Mose, wie ja doch der, welcher ein Haus bereitet hat, mehr Ehre verdient als das Haus selbst.
parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsasō'yaṁ bahutaragauravasya yōgyō bhavati|
4 Denn jedes Haus wird von jemand bereitet; der aber alles bereitet hat, ist Gott.
ēkaikasya nivēśanasya parijanānāṁ sthāpayitā kaścid vidyatē yaśca sarvvasthāpayitā sa īśvara ēva|
5 Auch Mose zwar ist treu gewesen in seinem ganzen Hause als Diener, zum Zeugnis dessen, was gesagt werden sollte,
mūsāśca vakṣyamāṇānāṁ sākṣī bhr̥tya iva tasya sarvvaparijanamadhyē viśvāsyō'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
6 Christus aber als Sohn über sein eigenes Haus; sein Haus sind wir, wenn wir die Freimütigkeit und den Ruhm der Hoffnung bis zum Ende fest behalten.
vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
7 Darum, wie der heilige Geist spricht: «Heute, wenn ihr seine Stimme hören werdet, so verstocket eure Herzen nicht,
atō hētōḥ pavitrēṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha|
8 wie in der Verbitterung am Tage der Versuchung in der Wüste, da mich eure Väter versuchten;
tarhi purā parīkṣāyā dinē prāntaramadhyataḥ| madājñānigrahasthānē yuṣmābhistu kr̥taṁ yathā| tathā mā kurutēdānīṁ kaṭhināni manāṁsi vaḥ|
9 sie prüften mich und sahen meine Werke vierzig Jahre lang.
yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rmē'nusandhānaṁ tairadr̥śyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvayē|
10 Darum ward ich entrüstet über dieses Geschlecht und sprach: Immerdar irren sie mit ihrem Herzen!
avādiṣam imē lōkā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti nō imē|
11 Sie aber erkannten meine Wege nicht, so daß ich schwur in meinem Zorn: Sie sollen nicht eingehen in meine Ruhe!»
iti hētōrahaṁ kōpāt śapathaṁ kr̥tavān imaṁ| prēvēkṣyatē janairētai rna viśrāmasthalaṁ mama||"
12 Sehet zu, ihr Brüder, daß nicht jemand von euch ein böses, ungläubiges Herz habe, im Abfall begriffen von dem lebendigen Gott;
hē bhrātaraḥ sāvadhānā bhavata, amarēśvarāt nivarttakō yō'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
13 sondern ermahnet einander jeden Tag, solange es «heute» heißt, damit nicht jemand unter euch verstockt werde durch Betrug der Sünde!
kintu yāvad adyanāmā samayō vidyatē tāvad yuṣmanmadhyē kō'pi pāpasya vañcanayā yat kaṭhōrīkr̥tō na bhavēt tadarthaṁ pratidinaṁ parasparam upadiśata|
14 Denn wir sind Christi Genossen geworden, wenn wir die anfängliche Zuversicht bis ans Ende festbehalten,
yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|
15 solange gesagt wird: «Heute, wenn ihr seine Stimme hören werdet, so verstocket eure Herzen nicht, wie in der Verbitterung.»
adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhyājñālaṅghanasthānē yuṣmābhistu kr̥taṁ yathā, tathā mā kurutēdānīṁ kaṭhināni manāṁsi va iti tēna yaduktaṁ,
16 Welche wurden denn verbittert, als sie es hörten? Waren es denn nicht alle, die unter Mose aus Ägypten ausgezogen waren?
tadanusārād yē śrutvā tasya kathāṁ na gr̥hītavantastē kē? kiṁ mūsasā misaradēśād āgatāḥ sarvvē lōkā nahi?
17 Welchen zürnte er aber vierzig Jahre lang? Waren es nicht die, welche gesündigt hatten, deren Leiber in der Wüste fielen?
kēbhyō vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yēṣāṁ kuṇapāḥ prāntarē 'patan kiṁ tēbhyō nahi?
18 Welchen schwur er aber, daß sie nicht in seine Ruhe eingehen sollten, als nur denen, die ungehorsam gewesen waren?
pravēkṣyatē janairētai rna viśrāmasthalaṁ mamēti śapathaḥ kēṣāṁ viruddhaṁ tēnākāri? kim aviśvāsināṁ viruddhaṁ nahi?
19 Und wir sehen, daß sie nicht eingehen konnten wegen des Unglaubens.
atastē tat sthānaṁ pravēṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahē|

< Hebraeer 3 >