< Apostelgeschichte 13 >
1 Es waren aber zu Antiochia in der dortigen Gemeinde etliche Propheten und Lehrer, nämlich Barnabas und Simeon, genannt Niger, und Lucius von Kyrene und Manahen, der mit dem Vierfürsten Herodes erzogen worden war, und Saulus.
aparañca barṇabbāḥ, śimōn yaṁ nigraṁ vadanti, kurīnīyalūkiyō hērōdā rājñā saha kr̥tavidyābhyāsō minahēm, śaulaścaitē yē kiyantō janā bhaviṣyadvādina upadēṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,
2 Als sie nun dem Herrn dienten und fasteten, sprach der heilige Geist: Sondert mir Barnabas und Saulus aus zu dem Werk, zu welchem ich sie berufen habe!
tē yadōpavāsaṁ kr̥tvēśvaram asēvanta tasmin samayē pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pr̥thak kuruta|
3 Da fasteten und beteten sie, legten ihnen die Hände auf und ließen sie ziehen.
tatastairupavāsaprārthanayōḥ kr̥tayōḥ satōstē tayō rgātrayō rhastārpaṇaṁ kr̥tvā tau vyasr̥jan|
4 Diese nun, vom heiligen Geist ausgesandt, zogen hinab gen Seleucia und fuhren von dort zu Schiff nach Cypern.
tataḥ paraṁ tau pavitrēṇātmanā prēritau santau silūkiyānagaram upasthāya samudrapathēna kuprōpadvīpam agacchatāṁ|
5 Und in Salamis angekommen, verkündigten sie das Wort Gottes in den Synagogen der Juden. Sie hatten aber auch Johannes zum Diener.
tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatvēśvarasya kathāṁ prācārayatāṁ; yōhanapi tatsahacarō'bhavat|
6 Und als sie die ganze Insel bis nach Paphos durchzogen hatten, fanden sie einen jüdischen Zauberer und falschen Propheten, namens Barjesus,
itthaṁ tē tasyōpadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivēcakēna sarjiyapaulanāmnā taddēśādhipatinā saha bhaviṣyadvādinō vēśadhārī baryīśunāmā yō māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|
7 welcher bei dem Statthalter Sergius Paulus war, einem verständigen Mann. Dieser ließ Barnabas und Saulus holen und begehrte das Wort Gottes zu hören.
taddēśādhipa īśvarasya kathāṁ śrōtuṁ vāñchan paulabarṇabbau nyamantrayat|
8 Aber es widersetzte sich ihnen Elymas, der Zauberer (denn so wird sein Name übersetzt), und suchte den Statthalter vom Glauben abzuhalten.
kintvilumā yaṁ māyāvinaṁ vadanti sa dēśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|
9 Saulus aber, der auch Paulus heißt, voll heiligen Geistes, blickte ihn an
tasmāt śōlō'rthāt paulaḥ pavitrēṇātmanā paripūrṇaḥ san taṁ māyāvinaṁ pratyananyadr̥ṣṭiṁ kr̥tvākathayat,
10 und sprach: O du Kind des Teufels, voll von aller List und aller Schalkheit, Feind aller Gerechtigkeit, wirst du nicht aufhören, die geraden Wege des Herrn zu verkehren?
hē narakin dharmmadvēṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhōḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyasē?
11 Und nun siehe, die Hand des Herrn kommt über dich, und du wirst blind sein und die Sonne nicht sehen eine Zeitlang. Alsbald aber fiel Dunkel und Finsternis auf ihn, und er tappte umher und suchte Leute, die ihn führen könnten.
adhunā paramēśvarastava samucitaṁ kariṣyati tēna katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dr̥ṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lōkamanvicchan itastatō bhramaṇaṁ kr̥tavān|
12 Als nun der Statthalter sah, was geschehen war, wurde er gläubig, betroffen von der Lehre des Herrn.
ēnāṁ ghaṭanāṁ dr̥ṣṭvā sa dēśādhipatiḥ prabhūpadēśād vismitya viśvāsaṁ kr̥tavān|
13 Paulus aber und seine Gefährten fuhren von Paphos ab und kamen nach Perge in Pamphylien; Johannes aber trennte sich von ihnen und kehrte nach Jerusalem zurück.
tadanantaraṁ paulastatsaṅginau ca pāphanagarāt prōtaṁ cālayitvā pamphuliyādēśasya pargīnagaram agacchan kintu yōhan tayōḥ samīpād ētya yirūśālamaṁ pratyāgacchat|
14 Sie aber zogen von Perge weiter und kamen nach Antiochia in Pisidien und gingen am Sabbattag in die Synagoge und setzten sich.
paścāt tau pargītō yātrāṁ kr̥tvā pisidiyādēśasya āntiyakhiyānagaram upasthāya viśrāmavārē bhajanabhavanaṁ praviśya samupāviśatāṁ|
15 Und nach der Vorlesung des Gesetzes und der Propheten ließen die Obersten der Synagoge ihnen sagen: Ihr Männer und Brüder, habt ihr ein Wort der Ermahnung an das Volk, so redet!
vyavasthābhaviṣyadvākyayōḥ paṭhitayōḥ satō rhē bhrātarau lōkān prati yuvayōḥ kācid upadēśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām ētāṁ kathayitvā praiṣayan|
16 Da stand Paulus auf und winkte mit der Hand und sprach: Ihr israelitischen Männer, und die ihr Gott fürchtet, höret zu!
ataḥ paula uttiṣṭhan hastēna saṅkētaṁ kurvvan kathitavān hē isrāyēlīyamanuṣyā īśvaraparāyaṇāḥ sarvvē lōkā yūyam avadhaddhaṁ|
17 Der Gott dieses Volkes Israel erwählte unsre Väter und erhöhte das Volk, da sie Fremdlinge waren im Lande Ägypten, und mit erhobenem Arm führte er sie von dort heraus.
ētēṣāmisrāyēllōkānām īśvarō'smākaṁ pūrvvaparuṣān manōnītān katvā gr̥hītavān tatō misari dēśē pravasanakālē tēṣāmunnatiṁ kr̥tvā tasmāt svīyabāhubalēna tān bahiḥ kr̥tvā samānayat|
18 Und er trug sie etwa vierzig Jahre lang in der Wüste
catvāriṁśadvatsarān yāvacca mahāprāntarē tēṣāṁ bharaṇaṁ kr̥tvā
19 und vertilgte sieben Völker im Lande Kanaan und gab ihnen deren Land zum Erbe.
kināndēśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātēna tēṣu sarvvadēśēṣu tēbhyō'dhikāraṁ dattavān|
20 Und darnach, während etwa vierhundertfünfzig Jahren, gab er ihnen Richter bis auf Samuel, den Propheten.
pañcāśadadhikacatuḥśatēṣu vatsarēṣu gatēṣu ca śimūyēlbhaviṣyadvādiparyyantaṁ tēṣāmupari vicārayitr̥n niyuktavān|
21 Und von da an begehrten sie einen König, und Gott gab ihnen Saul, den Sohn des Kis, einen Mann aus dem Stamme Benjamin, vierzig Jahre lang.
taiśca rājñi prārthitē, īśvarō binyāmīnō vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ tēṣāmupari rājānaṁ kr̥tavān|
22 Und nachdem er ihn auf die Seite gesetzt hatte, erweckte er ihnen David zum König, von dem er auch Zeugnis gab und sprach: «Ich habe David gefunden, den Sohn des Jesse, einen Mann nach meinem Herzen, der allen meinen Willen tun wird.»
paścāt taṁ padacyutaṁ kr̥tvā yō madiṣṭakriyāḥ sarvvāḥ kariṣyati tādr̥śaṁ mama manōbhimatam ēkaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ tēṣāmupari rājatvaṁ karttum utpāditavāna|
23 Von dessen Nachkommen hat nun Gott nach der Verheißung Jesus als Retter für Israel erweckt,
tasya svapratiśrutasya vākyasyānusārēṇa isrāyēllōkānāṁ nimittaṁ tēṣāṁ manuṣyāṇāṁ vaṁśād īśvara ēkaṁ yīśuṁ (trātāram) udapādayat|
24 nachdem Johannes vor seinem Auftreten dem ganzen Volk Israel die Taufe der Buße gepredigt hatte.
tasya prakāśanāt pūrvvaṁ yōhan isrāyēllōkānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat|
25 Als aber Johannes seinen Lauf vollendete, sprach er: Der, für den ihr mich haltet, bin ich nicht; doch siehe, es kommt einer nach mir, für den ich nicht gut genug bin, die Schuhe seiner Füße zu lösen!
yasya ca karmmaṇō bhāraṁ praptavān yōhan tan niṣpādayan ētāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayōḥ pādukayō rbandhanē mōcayitumapi yōgyō na bhavāmi tādr̥śa ēkō janō mama paścād upatiṣṭhati|
26 Ihr Männer und Brüder, Söhne des Geschlechtes Abrahams, und die unter euch Gott fürchten, an euch ist dieses Wort des Heils gesandt.
hē ibrāhīmō vaṁśajātā bhrātarō hē īśvarabhītāḥ sarvvalōkā yuṣmān prati paritrāṇasya kathaiṣā prēritā|
27 Denn die, welche in Jerusalem wohnen, und ihre Obersten haben diesen nicht erkannt und haben die Stimmen der Propheten, die an jedem Sabbat gelesen werden, durch ihr Urteil erfüllt.
yirūśālamnivāsinastēṣām adhipatayaśca tasya yīśōḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhēna tāḥ kathāḥ saphalā akurvvan|
28 Und obgleich sie keine Todesschuld fanden, verlangten sie doch von Pilatus, daß er hingerichtet werde.
prāṇahananasya kamapi hētum aprāpyāpi pīlātasya nikaṭē tasya vadhaṁ prārthayanta|
29 Und nachdem sie alles vollendet hatten, was von ihm geschrieben steht, nahmen sie ihn vom Holze herab und legten ihn in eine Gruft.
tasmin yāḥ kathā likhitāḥ santi tadanusārēṇa karmma sampādya taṁ kruśād avatāryya śmaśānē śāyitavantaḥ|
30 Gott aber hat ihn von den Toten auferweckt.
kintvīśvaraḥ śmaśānāt tamudasthāpayat,
31 Und er ist mehrere Tage hindurch denen erschienen, die mit ihm aus Galiläa nach Jerusalem hinaufgezogen waren, welche nun seine Zeugen sind vor dem Volk.
punaśca gālīlapradēśād yirūśālamanagaraṁ tēna sārddhaṁ yē lōkā āgacchan sa bahudināni tēbhyō darśanaṁ dattavān, atasta idānīṁ lōkān prati tasya sākṣiṇaḥ santi|
32 Und wir verkündigen euch das Evangelium von der den Vätern zuteil gewordenen Verheißung, daß Gott diese für uns, ihre Kinder, erfüllt hat, indem er Jesus auferweckte.
asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvarō yasmin pratijñātavān yathā, tvaṁ mē putrōsi cādya tvāṁ samutthāpitavānaham|
33 Wie auch im zweiten Psalm geschrieben steht: «Du bist mein Sohn, heute habe ich dich gezeugt.»
idaṁ yadvacanaṁ dvitīyagītē likhitamāstē tad yīśōrutthānēna tēṣāṁ santānā yē vayam asmākaṁ sannidhau tēna pratyakṣī kr̥taṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|
34 Daß er ihn aber von den Toten auferweckte, so daß er nicht mehr zur Verwesung zurückkehren sollte, hat er so ausgesprochen: «Ich will euch die gewissen Heiligtümer Davids geben.»
paramēśvarēṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣēṣyatē, ētasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñātō yō varastamahaṁ tubhyaṁ dāsyāmi|
35 Darum spricht er auch an einem andern Ort: «Du wirst nicht zugeben, daß dein Heiliger die Verwesung sehe.»
ētadanyasmin gītē'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi|
36 Denn David ist, nachdem er zu seiner Zeit dem Willen Gottes gedient hat, entschlafen und zu seinen Vätern versammelt worden und hat die Verwesung gesehen.
dāyūdā īśvarābhimatasēvāyai nijāyuṣi vyayitē sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;
37 Der aber, den Gott auferweckte, hat die Verwesung nicht gesehen.
kintu yamīśvaraḥ śmaśānād udasthāpayat sa nākṣīyata|
38 So sei euch nun kund, ihr Männer und Brüder, daß euch durch diesen Vergebung der Sünden verkündigt wird;
atō hē bhrātaraḥ, anēna janēna pāpamōcanaṁ bhavatīti yuṣmān prati pracāritam āstē|
39 und von allem, wovon ihr durch das Gesetz Moses nicht gerechtfertigt werden konntet, wird durch diesen jeder gerechtfertigt, der da glaubt.
phalatō mūsāvyavasthayā yūyaṁ yēbhyō dōṣēbhyō muktā bhavituṁ na śakṣyatha tēbhyaḥ sarvvadōṣēbhya ētasmin janē viśvāsinaḥ sarvvē muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|
40 So sehet nun zu, daß nicht über euch komme, was in den Propheten gesagt ist:
aparañca| avajñākāriṇō lōkāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yatō yuṣmāsu tiṣṭhatsu kariṣyē karmma tādr̥śaṁ| yēnaiva tasya vr̥ttāntē yuṣmabhyaṁ kathitē'pi hi| yūyaṁ na tantu vr̥ttāntaṁ pratyēṣyatha kadācana||
41 «Sehet, ihr Verächter, und verwundert euch und verschwindet, denn ich tue ein Werk in euren Tagen, ein Werk, das ihr nicht glauben werdet, wenn es euch jemand erzählt!»
yēyaṁ kathā bhaviṣyadvādināṁ granthēṣu likhitāstē sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭatē|
42 Als sie aber aus der Versammlung gingen, bat man sie, daß ihnen diese Worte [auch] am nächsten Sabbat gepredigt werden möchten.
yihūdīyabhajanabhavanān nirgatayōstayō rbhinnadēśīyai rvakṣyamāṇā prārthanā kr̥tā, āgāmini viśrāmavārē'pi kathēyam asmān prati pracāritā bhavatviti|
43 Nachdem aber die [Versammlung in der] Synagoge sich aufgelöst hatte, folgten viele Juden und gottesfürchtige Proselyten dem Paulus und Barnabas nach, welche zu ihnen redeten und sie ermahnten, bei der Gnade Gottes zu beharren.
sabhāyā bhaṅgē sati bahavō yihūdīyalōkā yihūdīyamatagrāhiṇō bhaktalōkāśca barṇabbāpaulayōḥ paścād āgacchan, tēna tau taiḥ saha nānākathāḥ kathayitvēśvarānugrahāśrayē sthātuṁ tān prāvarttayatāṁ|
44 Und am folgenden Sabbat versammelte sich fast die ganze Stadt, um das Wort Gottes zu hören.
paraviśrāmavārē nagarasya prāyēṇa sarvvē lākā īśvarīyāṁ kathāṁ śrōtuṁ militāḥ,
45 Als aber die Juden die Volksmenge sahen, wurden sie voll Eifersucht und widersprachen dem, was Paulus sagte, und lästerten.
kintu yihūdīyalōkā jananivahaṁ vilōkya īrṣyayā paripūrṇāḥ santō viparītakathākathanēnēśvaranindayā ca paulēnōktāṁ kathāṁ khaṇḍayituṁ cēṣṭitavantaḥ|
46 Da sprachen Paulus und Barnabas freimütig: Euch mußte das Wort Gottes zuerst gepredigt werden; da ihr es aber von euch stoßet und euch selbst des ewigen Lebens nicht würdig achtet, siehe, so wenden wir uns zu den Heiden. (aiōnios )
tataḥ paulabarṇabbāvakṣōbhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇēna yūyaṁ svān anantāyuṣō'yōgyān darśayatha, ētatkāraṇād vayam anyadēśīyalōkānāṁ samīpaṁ gacchāmaḥ| (aiōnios )
47 Denn also hat uns der Herr geboten: «Ich habe dich zum Licht der Heiden gesetzt, daß du zum Heil seiest bis an das Ende der Erde!»
prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lōkānāṁ trāṇakāraṇāt| mayānyadēśamadhyē tvaṁ sthāpitō bhūḥ pradīpavat||
48 Als die Heiden das hörten, wurden sie froh und priesen das Wort des Herrn, und es wurden gläubig, soviele ihrer zum ewigen Leben verordnet waren. (aiōnios )
tadā kathāmīdr̥śīṁ śrutvā bhinnadēśīyā āhlāditāḥ santaḥ prabhōḥ kathāṁ dhanyāṁ dhanyām avadan, yāvantō lōkāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan tē vyaśvasan| (aiōnios )
49 Das Wort des Herrn aber wurde durch das ganze Land getragen.
itthaṁ prabhōḥ kathā sarvvēdēśaṁ vyāpnōt|
50 Aber die Juden reizten die andächtigen und angesehenen Frauen und die Vornehmsten der Stadt auf und erregten eine Verfolgung gegen Paulus und Barnabas und vertrieben sie aus ihrem Gebiet.
kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|
51 Sie aber schüttelten den Staub von ihren Füßen gegen sie ab und gingen nach Ikonium.
ataḥ kāraṇāt tau nijapadadhūlīstēṣāṁ prātikūlyēna pātayitvēkaniyaṁ nagaraṁ gatau|
52 Die Jünger aber wurden voll Freude und heiligen Geistes.
tataḥ śiṣyagaṇa ānandēna pavitrēṇātmanā ca paripūrṇōbhavat|