< 2 Timotheus 1 >

1 Paulus, Apostel Jesu Christi durch Gottes Willen, nach der Verheißung des Lebens in Christus Jesus,
khrīṣṭēna yīśunā yā jīvanasya pratijñā tāmadhīśvarasyēcchayā yīśōḥ khrīṣṭasyaikaḥ prēritaḥ paulō'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
2 an Timotheus, seinen geliebten Sohn: Gnade, Barmherzigkeit, Friede von Gott, dem Vater und Christus Jesus, unsrem Herrn!
tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
3 Ich danke Gott, welchem ich von den Voreltern her mit reinem Gewissen diene, wie ich unablässig deiner gedenke in meinen Gebeten Tag und Nacht,
aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā sēvē taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahōrātraṁ prārthanāsamayē tvāṁ nirantaraṁ smarāmi|
4 voll Verlangen, dich zu sehen, eingedenk deiner Tränen, damit ich mit Freude erfüllt werde,
yaśca viśvāsaḥ prathamē lōyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntarē'pi tiṣṭhatīti manyē
5 da ich die Erinnerung an deinen ungeheuchelten Glauben festhalte, der zuvor in deiner Großmutter Lois und deiner Mutter Eunike gewohnt hat, ich bin aber versichert, auch in dir.
tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandēna praphallō bhavēyaṁ tadarthaṁ tava darśanam ākāṅkṣē|
6 Aus diesem Grunde erinnere ich dich daran, die Gabe Gottes anzufachen, die durch Auflegung meiner Hände in dir ist;
atō hētō rmama hastārpaṇēna labdhō ya īśvarasya varastvayi vidyatē tam ujjvālayituṁ tvāṁ smārayāmi|
7 denn Gott hat uns nicht einen Geist der Furchtsamkeit gegeben, sondern der Kraft und der Liebe und der Zucht.
yata īśvarō'smabhyaṁ bhayajanakam ātmānam adattvā śaktiprēmasatarkatānām ākaram ātmānaṁ dattavān|
8 So schäme dich nun nicht des Zeugnisses unsres Herrn, auch nicht meiner, der ich sein Gebundener bin; sondern leide Ungemach mit dem Evangelium, nach der Kraft Gottes,
ataēvāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kr̥tē duḥkhasya sahabhāgī bhava|
9 der uns gerettet und mit einem heiligen Ruf berufen hat, nicht nach unsren Werken, sondern nach seinem eigenen Vorsatz und der Gnade, die uns in Christus Jesus vor ewigen Zeiten gegeben, (aiōnios g166)
sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi, (aiōnios g166)
10 jetzt aber geoffenbart worden ist durch die Erscheinung unsres Retters Jesus Christus, der dem Tode die Macht genommen, aber Leben und Unvergänglichkeit ans Licht gebracht hat durch das Evangelium,
kintvadhunāsmākaṁ paritrātu ryīśōḥ khrīṣṭasyāgamanēna prākāśata| khrīṣṭō mr̥tyuṁ parājitavān susaṁvādēna ca jīvanam amaratāñca prakāśitavān|
11 für welches ich als Prediger und Apostel und Lehrer der Heiden eingesetzt worden bin.
tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|
12 Aus diesem Grunde leide ich auch solches; aber ich schäme mich dessen nicht. Denn ich weiß, wem ich mein Vertrauen geschenkt habe, und ich bin überzeugt, daß er mächtig ist, das mir anvertraute Gut zu verwahren bis auf jenen Tag.
tasmāt kāraṇāt mamāyaṁ klēśō bhavati tēna mama lajjā na jāyatē yatō'haṁ yasmin viśvasitavān tamavagatō'smi mahādinaṁ yāvat mamōpanidhē rgōpanasya śaktistasya vidyata iti niścitaṁ jānāmi|
13 Halte dich an das Muster der gesunden Worte, die du von mir gehört hast, im Glauben und in der Liebe, die in Christus Jesus ist!
hitadāyakānāṁ vākyānām ādarśarūpēṇa mattaḥ śrutāḥ khrīṣṭē yīśau viśvāsaprēmnōḥ kathā dhāraya|
14 Dieses edle anvertraute Gut bewahre durch den heiligen Geist, der in uns wohnt.
aparam asmadantarvāsinā pavitrēṇātmanā tāmuttamām upanidhiṁ gōpaya|
15 Das weißt du, daß sich von mir alle abgewandt haben, die in Asien sind, unter ihnen auch Phygellus und Hermogenes.
āśiyādēśīyāḥ sarvvē māṁ tyaktavanta iti tvaṁ jānāsi tēṣāṁ madhyē phūgillō harmmaginiśca vidyētē|
16 Der Herr erweise Barmherzigkeit dem Hause des Onesiphorus, weil er mich oft erquickt und sich meiner Ketten nicht geschämt hat;
prabhuranīṣipharasya parivārān prati kr̥pāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
17 sondern als er in Rom war, suchte er mich fleißig und fand mich auch.
mama śr̥ṅkhalēna na trapitvā rōmānagarē upasthitisamayē yatnēna māṁ mr̥gayitvā mamōddēśaṁ prāptavān|
18 Der Herr gebe ihm, daß er Barmherzigkeit erlange vom Herrn an jenem Tage! Und wieviel er mir zu Ephesus gedient hat, weißt du am besten.
atō vicāradinē sa yathā prabhōḥ kr̥pābhājanaṁ bhavēt tādr̥śaṁ varaṁ prabhustasmai dēyāt| iphiṣanagarē'pi sa kati prakārai rmām upakr̥tavān tat tvaṁ samyag vētsi|

< 2 Timotheus 1 >