< Matthaeus 5 >

1 Als Jesus nun die Volksscharen sah, ging er ins Gebirge hinauf, und nachdem er sich dort gesetzt hatte, traten seine Jünger zu ihm.
anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa|
2 Da tat er seinen Mund auf und lehrte sie mit den Worten:
tadānīṁ śiṣyēṣu tasya samīpamāgatēṣu tēna tēbhya ēṣā kathā kathyāñcakrē|
3 »Selig sind die geistlich Armen, denn ihnen wird das Himmelreich zuteil!
abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti|
4 Selig sind die Bekümmerten, denn sie werden getröstet werden! –
khidyamānā manujā dhanyāḥ, yasmāt tē sāntvanāṁ prāpsanti|
5 Selig sind die Sanftmütigen, denn sie werden das Land ererben!
namrā mānavāśca dhanyāḥ, yasmāt tē mēdinīm adhikariṣyanti|
6 Selig sind, die nach der Gerechtigkeit hungern und dürsten, denn sie werden gesättigt werden! –
dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|
7 Selig sind die Barmherzigen, denn sie werden Barmherzigkeit erlangen!
kr̥pālavō mānavā dhanyāḥ, yasmāt tē kr̥pāṁ prāpsyanti|
8 Selig sind, die reinen Herzens sind, denn sie werden Gott schauen!
nirmmalahr̥dayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
9 Selig sind die Friedfertigen, denn sie werden Söhne Gottes heißen! –
mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|
10 Selig sind, die um der Gerechtigkeit willen Verfolgung erleiden, denn ihnen wird das Himmelreich zuteil!
dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|
11 Selig seid ihr, wenn man euch um meinetwillen schmäht und verfolgt und euch lügnerisch alles Böse nachredet!
yadā manujā mama nāmakr̥tē yuṣmān nindanti tāḍayanti mr̥ṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
12 Freuet euch darüber und jubelt, denn euer Lohn ist groß im Himmel! Ebenso hat man ja auch die Propheten vor euch verfolgt.«
tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|
13 »Ihr seid das Salz der Erde! Wenn aber das Salz fade geworden ist, womit soll es wieder gesalzen werden? Es taugt zu nichts mehr, als aus dem Hause geworfen und von den Leuten zertreten zu werden. –
yuyaṁ mēdinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kēna prakārēṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyōgyatvāt kēvalaṁ bahiḥ prakṣēptuṁ narāṇāṁ padatalēna dalayituñca yōgyaṁ bhavati|
14 Ihr seid das Licht der Welt! Eine Stadt, die oben auf einem Berge liegt, kann nicht verborgen bleiben.
yūyaṁ jagati dīptirūpāḥ, bhūdharōpari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
15 Man zündet auch nicht ein Licht an und stellt es unter den Scheffel, sondern auf den Leuchter: dann leuchtet es allen, die im Hause sind.
aparaṁ manujāḥ pradīpān prajvālya drōṇādhō na sthāpayanti, kintu dīpādhārōparyyēva sthāpayanti, tēna tē dīpā gēhasthitān sakalān prakāśayanti|
16 Ebenso soll auch euer Licht vor den Menschen leuchten, damit sie eure guten Werke sehen und euren Vater, der im Himmel ist, preisen.«
yēna mānavā yuṣmākaṁ satkarmmāṇi vilōkya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, tēṣāṁ samakṣaṁ yuṣmākaṁ dīptistādr̥k prakāśatām|
17 »Denkt nicht, daß ich gekommen sei, das Gesetz oder die Propheten aufzulösen! Ich bin nicht gekommen aufzulösen, sondern zu erfüllen.
ahaṁ vyavasthāṁ bhaviṣyadvākyañca lōptum āgatavān, itthaṁ mānubhavata, tē dvē lōptuṁ nāgatavān, kintu saphalē karttum āgatōsmi|
18 Denn wahrlich ich sage euch: Bis Himmel und Erde vergehen, wird vom Gesetz nicht ein einziges Jota und kein Strichlein vergehen, bis alles in Erfüllung gegangen ist.
aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyōmamēdinyō rdhvaṁsō na bhaviṣyati, tāvat sarvvasmin saphalē na jātē vyavasthāyā ēkā mātrā bindurēkōpi vā na lōpsyatē|
19 Wer also ein einziges von diesen Geboten – und wäre es das geringste – auflöst und die Menschen demgemäß lehrt, der wird der Geringste im Himmelreich heißen; wer sie aber tut und (die Menschen) so lehrt, der wird groß im Himmelreich heißen.
tasmāt yō jana ētāsām ājñānām atikṣudrām ēkājñāmapī laṁghatē manujāṁñca tathaiva śikṣayati, sa svargīyarājyē sarvvēbhyaḥ kṣudratvēna vikhyāsyatē, kintu yō janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājyē pradhānatvēna vikhyāsyatē|
20 Denn ich sage euch: Wenn es mit eurer Gerechtigkeit nicht weit besser bestellt ist als bei den Schriftgelehrten und Pharisäern, so werdet ihr nimmermehr ins Himmelreich eingehen!«
aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣṭuṁ na śakṣyatha|
21 »Ihr habt gehört, daß den Alten geboten worden ist: ›Du sollst nicht töten‹, wer aber tötet, soll dem Gericht verfallen sein.
aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yō naraṁ hanti, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati, pūrvvakālīnajanēbhya iti kathitamāsīt, yuṣmābhiraśrāvi|
22 Ich dagegen sage euch: Wer seinem Bruder auch nur zürnt, der soll dem Gericht verfallen sein; und wer zu seinem Bruder ›Dummkopf‹ sagt, soll dem Hohen Rat verfallen sein; und wer ›du Narr‹ zu ihm sagt, soll der Feuerhölle verfallen sein. (Geenna g1067)
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati| (Geenna g1067)
23 Wenn du also deine Opfergabe zum Altar bringst und dich dort erinnerst, daß dein Bruder etwas gegen dich hat,
atō vēdyāḥ samīpaṁ nijanaivēdyē samānītē'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi dōṣī vidyasē, tadānīṁ tava tasya smr̥ti rjāyatē ca,
24 so laß deine Gabe dort vor dem Altar und gehe zunächst hin und versöhne dich mit deinem Bruder; alsdann geh hin und opfere deine Gabe!
tarhi tasyā vēdyāḥ samīpē nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tēna sārddhaṁ mila, paścāt āgatya nijanaivēdyaṁ nivēdaya|
25 Sei zum Vergleich mit deinem Widersacher ohne Säumen bereit, solange du mit ihm noch auf dem Wege (zum Richter) bist, damit dein Widersacher dich nicht dem Richter übergibt und der Richter dich dem Gerichtsdiener (überantwortet) und du ins Gefängnis gesetzt wirst.
anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|
26 Wahrlich ich sage dir: Du wirst von dort sicherlich nicht herauskommen, bis du den letzten Pfennig bezahlt hast.
tarhi tvāmahaṁ taththaṁ bravīmi, śēṣakapardakē'pi na pariśōdhitē tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
27 Ihr habt gehört, daß (den Alten) geboten worden ist: ›Du sollst nicht ehebrechen!‹
aparaṁ tvaṁ mā vyabhicara, yadētad vacanaṁ pūrvvakālīnalōkēbhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
28 Ich dagegen sage euch: Wer eine Ehefrau auch nur mit Begehrlichkeit anblickt, hat damit schon in seinem Herzen Ehebruch an ihr begangen.
kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
29 Wenn dich also dein rechtes Auge ärgert, so reiß es aus und wirf es weg von dir; denn es ist besser für dich, daß eines deiner Glieder (dir) verloren geht, als daß dein ganzer Leib in die Hölle geworfen wird. (Geenna g1067)
tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| (Geenna g1067)
30 Und wenn deine rechte Hand dich ärgert, so haue sie ab und wirf sie weg von dir; denn es ist besser für dich, daß eines deiner Glieder (dir) verloren geht, als daß dein ganzer Leib in die Hölle geworfen wird. – (Geenna g1067)
yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ| (Geenna g1067)
31 Ferner ist (zu den Alten) gesagt worden: ›Wer seine Ehefrau entläßt, der soll ihr einen Scheidebrief geben!‹
uktamāstē, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
32 Ich dagegen sage euch: Wer sich von seiner Frau scheidet – außer auf Grund von Unzucht –, der verschuldet es, daß dann Ehebruch mit ihr verübt wird; und wer eine entlassene Frau heiratet, der begeht Ehebruch.
kintvahaṁ yuṣmān vyāharāmi, vyabhicāradōṣē na jātē yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sōpi vyabhicarati|
33 Ihr habt weiter gehört, daß den Alten geboten worden ist: ›Du sollst nicht falsch schwören‹, ›sollst aber dem Herrn deine Eide erfüllen!‹
punaśca tvaṁ mr̥ṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalōkēbhyō yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
34 Ich dagegen sage euch: Ihr sollt überhaupt nicht schwören, weder beim Himmel, denn er ist Gottes Thron,
kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
35 noch bei der Erde, denn sie ist der Schemel seiner Füße, noch bei Jerusalem, denn es ist die Stadt des großen Königs.
pr̥thivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamō nāmnāpi na, yataḥ sā mahārājasya purī;
36 Auch bei deinem Haupte sollst du nicht schwören, denn du vermagst kein einziges Haar weiß oder schwarz zu machen.
nijaśirōnāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyatē|
37 Eure Rede sei vielmehr ›ja ja – nein nein‹; jeder weitere Zusatz ist vom Übel.
aparaṁ yūyaṁ saṁlāpasamayē kēvalaṁ bhavatīti na bhavatīti ca vadata yata itō'dhikaṁ yat tat pāpātmanō jāyatē|
38 Ihr habt gehört, daß (den Alten) geboten worden ist: ›Auge um Auge und Zahn um Zahn!‹
aparaṁ lōcanasya vinimayēna lōcanaṁ dantasya vinimayēna dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
39 Ich dagegen sage euch: Ihr sollt dem Bösen keinen Widerstand leisten; sondern wer dich auf die rechte Wange schlägt, dem halte auch die andere hin,
kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|
40 und wer mit dir einen Rechtsstreit anfangen und dir den Rock nehmen will, dem überlaß auch noch den Mantel,
aparaṁ kēnacit tvayā sārdhdaṁ vivādaṁ kr̥tvā tava paridhēyavasanē jighr̥titē tasmāyuttarīyavasanamapi dēhi|
41 und wer dich zu einer Meile Weges nötigt, mit dem gehe zwei.
yadi kaścit tvāṁ krōśamēkaṁ nayanārthaṁ anyāyatō dharati, tadā tēna sārdhdaṁ krōśadvayaṁ yāhi|
42 Wer dich (um etwas) bittet, dem gib, und wer (Geld) von dir borgen will, den weise nicht ab!
yaśca mānavastvāṁ yācatē, tasmai dēhi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukhō mā bhūḥ|
43 Ihr habt gehört, daß (den Alten) geboten worden ist; ›Du sollst deinen Nächsten lieben, und deinen Feind hassen!‹
nijasamīpavasini prēma kuru, kintu śatruṁ prati dvēṣaṁ kuru, yadētat purōktaṁ vacanaṁ ētadapi yūyaṁ śrutavantaḥ|
44 Ich dagegen sage euch: Liebet eure Feinde und betet für eure Verfolger,
kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥tīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|
45 damit ihr euch als Söhne eures himmlischen Vaters erweist. Denn er läßt seine Sonne über Böse und Gute aufgehen und läßt regnen auf Gerechte und Ungerechte.
tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
46 Denn wenn ihr (nur) die liebt, die euch lieben, welches Verdienst habt ihr da? Tun das nicht auch die Zöllner?
yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
47 Und wenn ihr nur eure Freunde grüßt, was tut ihr da Besonderes? Tun das nicht auch die Heiden?
aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?
48 Darum sollt ihr vollkommen sein, wie euer himmlischer Vater vollkommen ist.«
tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|

< Matthaeus 5 >