< Apostelgeschichte 28 >
1 Und da wir gerettet waren, erfuhren wir, daß die Insel Melite hieß.
itthaṁ sarvvēṣu rakṣāṁ prāptēṣu tatratyōpadvīpasya nāma milītēti tē jñātavantaḥ|
2 Die Leutlein aber erzeigten uns nicht geringe Freundschaft, zündeten ein Feuer an und nahmen uns alle auf um des Regens, der über uns gekommen war, und um der Kälte willen.
asabhyalōkā yathēṣṭam anukampāṁ kr̥tvā varttamānavr̥ṣṭēḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|
3 Da aber Paulus einen Haufen Reiser zusammenraffte, und legte sie aufs Feuer, kam eine Otter von der Hitze hervor und fuhr Paulus an seine Hand.
kintu paula indhanāni saṁgr̥hya yadā tasmin agrau nirakṣipat, tadā vahnēḥ pratāpāt ēkaḥ kr̥ṣṇasarpō nirgatya tasya hastē draṣṭavān|
4 Da aber die Leutlein sahen das Tier an seiner Hand hangen, sprachen sie untereinander: Dieser Mensch muß ein Mörder sein, den die Rache nicht leben läßt, ob er gleich dem Meer entgangen ist.
tē'sabhyalōkāstasya hastē sarpam avalambamānaṁ dr̥ṣṭvā parasparam uktavanta ēṣa janō'vaśyaṁ narahā bhaviṣyati, yatō yadyapi jaladhē rakṣāṁ prāptavān tathāpi pratiphaladāyaka ēnaṁ jīvituṁ na dadāti|
5 Er aber schlenkerte das Tier ins Feuer, und ihm widerfuhr nicht Übles.
kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhyē nikṣipya kāmapi pīḍāṁ nāptavān|
6 Sie aber warteten, wenn er schwellen würde oder tot niederfallen. Da sie aber lange warteten und sahen, daß ihm nichts Ungeheures widerfuhr, wurden sie anderes Sinnes und sprachen, er wäre ein Gott.
tatō viṣajvālayā ētasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lōkā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipadō'ghaṭanāt tē tadviparītaṁ vijñāya bhāṣitavanta ēṣa kaścid dēvō bhavēt|
7 An diesen Örtern aber hatte der Oberste der Insel, mit Namen Publius, ein Vorwerk; der nahm uns auf und herbergte uns drei Tage freundlich.
publiyanāmā jana ēkastasyōpadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa janō'smān nijagr̥haṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarōt|
8 Es geschah aber, daß der Vater des Publius am Fieber und an der Ruhr lag. Zu dem ging Paulus hinein und betete und legte die Hand auf ihn und machte ihn gesund.
tadā tasya publiyasya pitā jvarātisārēṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kr̥tvā tasya gātrē hastaṁ samarpya taṁ svasthaṁ kr̥tavān|
9 Da das geschah, kamen auch die andern auf der Insel herzu, die Krankheiten hatten, und ließen sich gesund machen.
itthaṁ bhūtē tadvīpanivāsina itarēpi rōgilōkā āgatya nirāmayā abhavan|
10 Und sie taten uns große Ehre; und da wir auszogen, luden sie auf, was uns not war.
tasmāttē'smākam atīva satkāraṁ kr̥tavantaḥ, viśēṣataḥ prasthānasamayē prayōjanīyāni nānadravyāṇi dattavantaḥ|
11 Nach drei Monaten aber fuhren wir aus in einem Schiffe von Alexandrien, welches bei der Insel überwintert hatte und hatte ein Panier der Zwillinge.
itthaṁ tatra triṣu māsēṣu gatēṣu yasya cihnaṁ diyaskūrī tādr̥śa ēkaḥ sikandarīyanagarasya pōtaḥ śītakālaṁ yāpayan tasmin upadvīpē 'tiṣṭhat tamēva pōtaṁ vayam āruhya yātrām akurmma|
12 Und da wir gen Syrakus kamen, blieben wir drei Tage da.
tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|
13 Und da wir umschifften, kamen wir gen Rhegion; und nach einem Tage, da der Südwind sich erhob, kamen wir des andern Tages gen Puteoli.
tasmād āvr̥tya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlyē sati parasmin divasē patiyalīnagaram upātiṣṭhāma|
14 Da fanden wir Brüder und wurden von ihnen gebeten, daß wir sieben Tage dablieben. Und also kamen wir gen Rom.
tatō'smāsu tatratyaṁ bhrātr̥gaṇaṁ prāptēṣu tē svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ rōmānagaram pratyagacchāma|
15 Und von dort, da die Brüder von uns hörten, gingen sie aus, uns entgegen, bis gen Appifor und Tretabern. Da die Paulus sah, dankte er Gott und gewann eine Zuversicht.
tasmāt tatratyāḥ bhrātarō'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agrēsarāḥ santōsmān sākṣāt karttum āgaman; tēṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān|
16 Da wir aber gen Rom kamen, überantwortete der Unterhauptmann die Gefangenen dem obersten Hauptmann. Aber Paulus ward erlaubt zu bleiben, wo er wollte, mit einem Kriegsknechte, der ihn hütete.
asmāsu rōmānagaraṁ gatēṣu śatasēnāpatiḥ sarvvān bandīn pradhānasēnāpatēḥ samīpē samārpayat kintu paulāya svarakṣakapadātinā saha pr̥thag vastum anumatiṁ dattavān|
17 Es geschah aber nach drei Tagen, daß Paulus zusammenrief die Vornehmsten der Juden. Da sie zusammenkamen, sprach er zu ihnen: Ihr Männer, liebe Brüder, ich habe nichts getan wider unser Volk noch wider väterliche Sitten, und bin doch gefangen aus Jerusalem übergeben in der Römer Hände.
dinatrayāt paraṁ paulastaddēśasthān pradhānayihūdina āhūtavān tatastēṣu samupasthitēṣu sa kathitavān, hē bhrātr̥gaṇa nijalōkānāṁ pūrvvapuruṣāṇāṁ vā rītē rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsinō lōkā māṁ bandiṁ kr̥tvā rōmilōkānāṁ hastēṣu samarpitavantaḥ|
18 Diese, da sie mich verhört hatten, wollten sie mich losgeben, dieweil keine Ursache des Todes an mir war.
rōmilōkā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mōcayitum aicchan;
19 Da aber die Juden dawider redeten, ward ich genötigt, mich auf den Kaiser zu berufen; nicht, als hätte ich mein Volk um etwas zu verklagen.
kintu yihūdilōkānām āpattyā mayā kaisararājasya samīpē vicārasya prārthanā karttavyā jātā nōcēt nijadēśīyalōkān prati mama kōpyabhiyōgō nāsti|
20 Um der Ursache willen habe ich euch gebeten, daß ich euch sehen und ansprechen möchte; denn um der Hoffnung willen Israels bin ich mit dieser Kette umgeben.
ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam|
21 Sie aber sprachen zu ihm: Wir haben weder Schrift empfangen aus Judäa deinethalben, noch ist ein Bruder gekommen, der von dir etwas Arges verkündigt oder gesagt habe.
tadā tē tam avādiṣuḥ, yihūdīyadēśād vayaṁ tvāmadhi kimapi patraṁ na prāptā yē bhrātaraḥ samāyātāstēṣāṁ kōpi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca|
22 Doch wollen wir von dir hören, was du hältst; denn von dieser Sekte ist uns kund, daß ihr wird an allen Enden widersprochen.
tava mataṁ kimiti vayaṁ tvattaḥ śrōtumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvvēṣāṁ nikaṭē ninditaṁ jātama iti vayaṁ jānīmaḥ|
23 Und da sie ihm einen Tag bestimmt hatten, kamen viele zu ihm in die Herberge, welchen er auslegte und bezeugte das Reich Gottes; und er predigte ihnen von Jesus aus dem Gesetz Mose's und aus den Propheten von frühmorgens an bis an den Abend.
taistadartham ēkasmin dinē nirūpitē tasmin dinē bahava ēkatra militvā paulasya vāsagr̥ham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthēbhyaśca yīśōḥ kathām utthāpya īśvarasya rājyē pramāṇaṁ datvā tēṣāṁ pravr̥ttiṁ janayituṁ cēṣṭitavān|
24 Und etliche fielen dem zu, was er sagte; etliche aber glaubten nicht.
kēcittu tasya kathāṁ pratyāyan kēcittu na pratyāyan;
25 Da sie aber untereinander mißhellig waren, gingen sie weg, als Paulus das eine Wort redete: Wohl hat der heilige Geist gesagt durch den Propheten Jesaja zu unsern Vätern
ētatkāraṇāt tēṣāṁ parasparam anaikyāt sarvvē calitavantaḥ; tathāpi paula ētāṁ kathāmēkāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitr̥puruṣēbhya ētāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,
26 und gesprochen: “Gehe hin zu diesem Volk und sprich: Mit den Ohren werdet ihr's hören, und nicht verstehen; und mit den Augen werdet ihr's sehen, und nicht erkennen.
"upagatya janānētān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śrōṣyatha yūyaṁ hi kintu yūyaṁ na bhōtsyatha| nētrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha|
27 Denn das Herz dieses Volks ist verstockt, und sie hören schwer mit den Ohren und schlummern mit ihren Augen, auf daß sie nicht dermaleinst sehen und mit den Augen und hören mit den Ohren und verständig werden im Herzen und sich bekehren, daß ich ihnen hülfe.”
tē mānuṣā yathā nētraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śr̥ṇvanti budhyantē na ca mānasaiḥ| vyāvarttayatsu cittāni kālē kutrāpi tēṣu vai| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ||
28 So sei es euch kundgetan, daß den Heiden gesandt ist dies Heil Gottes; und sie werden's hören.
ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadēśīyānāṁ samīpaṁ prēṣitā taēva tāṁ grahīṣyantīti yūyaṁ jānīta|
29 Und da er solches redete, gingen die Juden hin und hatten viel Fragens unter sich selbst.
ētādr̥śyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvantō gatavantaḥ|
30 Paulus aber blieb zwei Jahre in seinem eigenen Gedinge und nahm auf alle, die zu ihm kamen,
itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīyē vāsagr̥hē vasan yē lōkāstasya sannidhim āgacchanti tān sarvvānēva parigr̥hlan,
31 predigte das Reich Gottes und lehrte von dem HERRN Jesus mit aller Freudigkeit unverboten.
nirvighnam atiśayaniḥkṣōbham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭē kathāḥ samupādiśat| iti||