< Apostelgeschichte 15 >

1 Und etliche kamen herab von Judäa und lehrten die Brüder: Wo ihr euch nicht beschneiden lasset nach der Weise Mose's, so könnt ihr nicht selig werden.
yihūdādēśāt kiyantō janā āgatya bhrātr̥gaṇamitthaṁ śikṣitavantō mūsāvyavasthayā yadi yuṣmākaṁ tvakchēdō na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
2 Da sich nun ein Aufruhr erhob und Paulus und Barnabas einen nicht geringen Streit mit ihnen hatten, ordneten sie, daß Paulus und Barnabas und etliche andere aus ihnen hinaufzögen gen Jerusalem zu den Aposteln und Ältesten um dieser Frage willen.
paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kr̥tavantau, tatō maṇḍalīyanōkā ētasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān prēritān prācīnāṁśca prati paulabarṇabbāprabhr̥tīn katipayajanān prēṣayituṁ niścayaṁ kr̥tavantaḥ|
3 Und sie wurden von der Gemeinde geleitet und zogen durch Phönizien und Samarien und erzählten die Bekehrung der Heiden und machten große Freude allen Brüdern.
tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan|
4 Da sie aber hinkamen gen Jerusalem, wurden sie empfangen von der Gemeinde und von den Aposteln und von den Ältesten. Und sie verkündigten, wieviel Gott mit ihnen getan hatte.
yirūśālamyupasthāya prēritagaṇēna lōkaprācīnagaṇēna samājēna ca samupagr̥hītāḥ santaḥ svairīśvarō yāni karmmāṇi kr̥tavān tēṣāṁ sarvvavr̥ttāntān tēṣāṁ samakṣam akathayan|
5 Da traten auf etliche von der Pharisäer Sekte, die gläubig geworden waren, und sprachen: Man muß sie beschneiden und ihnen gebieten zu halten das Gesetz Mose's.
kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇō lōkā utthāya kathāmētāṁ kathitavantō bhinnadēśīyānāṁ tvakchēdaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādēṣṭavyam|
6 Aber die Apostel und die Ältesten kamen zusammen, über diese Rede sich zu beraten.
tataḥ prēritā lōkaprācīnāśca tasya vivēcanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
7 Da man sich aber lange gestritten hatte, stand Petrus auf und sprach zu ihnen: Ihr Männer, liebe Brüder, ihr wisset, das Gott lange vor dieser Zeit unter uns erwählt hat, daß durch meinen Mund die Heiden das Wort des Evangeliums hörten und glaubten.
bahuvicārēṣu jātaṣu pitara utthāya kathitavān, hē bhrātarō yathā bhinnadēśīyalōkā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarōsmākaṁ madhyē māṁ vr̥tvā niyuktavān|
8 Und Gott, der Herzenskündiger, zeugte über sie und gab ihnen den heiligen Geist gleichwie auch uns
antaryyāmīśvarō yathāsmabhyaṁ tathā bhinnadēśīyēbhyaḥ pavitramātmānaṁ pradāya viśvāsēna tēṣām antaḥkaraṇāni pavitrāṇi kr̥tvā
9 und machte keinen Unterschied zwischen uns und ihnen und reinigte ihre Herzen durch den Glauben.
tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
10 Was versucht ihr denn nun Gott mit Auflegen des Jochs auf der Jünger Hälse, welches weder unsre Väter noch wir haben können tragen?
ataēvāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ sōḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandhēṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
11 Sondern wir glauben, durch die Gnade des HERRN Jesu Christi selig zu werden, gleicherweise wie auch sie.
prabhō ryīśukhrīṣṭasyānugrahēṇa tē yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
12 Da schwieg die ganze Menge still und hörte zu Paulus und Barnabas, die da erzählten, wie große Zeichen und Wunder Gott durch sie getan hatte unter den Heiden.
anantaraṁ barṇabbāpaulābhyām īśvarō bhinnadēśīyānāṁ madhyē yadyad āścaryyam adbhutañca karmma kr̥tavān tadvr̥ttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvvē nīravāḥ santaḥ śrutavantaḥ|
13 Darnach, als sie geschwiegen hatten, antwortete Jakobus und sprach: Ihr Männer, liebe Brüder, höret mir zu!
tayōḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
14 Simon hat erzählt, wie aufs erste Gott heimgesucht hat und angenommen ein Volk aus den Heiden zu seinem Namen.
hē bhrātarō mama kathāyām manō nidhatta| īśvaraḥ svanāmārthaṁ bhinnadēśīyalōkānām madhyād ēkaṁ lōkasaṁghaṁ grahītuṁ matiṁ kr̥tvā yēna prakārēṇa prathamaṁ tān prati kr̥pāvalēkanaṁ kr̥tavān taṁ śimōn varṇitavān|
15 Und damit stimmen der Propheten Reden, wie geschrieben steht:
bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham ētasyaikyaṁ bhavati yathā likhitamāstē|
16 “Darnach will ich wiederkommen und will wieder bauen die Hütte Davids, die zerfallen ist, und ihre Lücken will ich wieder bauen und will sie aufrichten,
sarvvēṣāṁ karmmaṇāṁ yastu sādhakaḥ paramēśvaraḥ| sa ēvēdaṁ vadēdvākyaṁ śēṣāḥ sakalamānavāḥ| bhinnadēśīyalōkāśca yāvantō mama nāmataḥ| bhavanti hi suvikhyātāstē yathā paramēśituḥ|
17 auf daß, was übrig ist von Menschen, nach dem HERRN frage, dazu alle Heiden, über welche mein Name genannt ist, spricht der HERR, der das alles tut.”
tatvaṁ samyak samīhantē tannimittamahaṁ kila| parāvr̥tya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
18 Gott sind alle seine Werke bewußt von der Welt her. (aiōn g165)
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn g165)
19 Darum urteile ich, daß man denen, so aus den Heiden zu Gott sich bekehren, nicht Unruhe mache,
ataēva mama nivēdanamidaṁ bhinnadēśīyalōkānāṁ madhyē yē janā īśvaraṁ prati parāvarttanta tēṣāmupari anyaṁ kamapi bhāraṁ na nyasya
20 sondern schreibe ihnen, daß sie sich enthalten von Unsauberkeit der Abgötter und von Hurerei und vom Erstickten und vom Blut.
dēvatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca ētāni parityaktuṁ likhāmaḥ|
21 Denn Mose hat von langen Zeiten her in allen Städten, die ihn predigen, und wird alle Sabbattage in den Schulen gelesen.
yataḥ pūrvvakālatō mūsāvyavasthāpracāriṇō lōkā nagarē nagarē santi prativiśrāmavārañca bhajanabhavanē tasyāḥ pāṭhō bhavati|
22 Und es deuchte gut die Apostel und Ältesten samt der ganzen Gemeinde, aus ihnen Männer zu erwählen und zu senden gen Antiochien mit Paulus und Barnabas, nämlich Judas, mit dem Zunamen Barsabas, und Silas, welche Männer Lehrer waren unter den Brüdern.
tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
23 Und sie gaben Schrift in ihre Hand, also: Wir, die Apostel und Ältesten und Brüder, wünschen Heil den Brüdern aus den Heiden, die zu Antiochien und Syrien und Zilizien sind.
tasmin patrē likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādēśasthabhinnadēśīyabhrātr̥gaṇāya prēritagaṇasya lōkaprācīnagaṇasya bhrātr̥gaṇasya ca namaskāraḥ|
24 Dieweil wir gehört haben, daß etliche von den Unsern sind ausgegangen und haben euch mit Lehren irregemacht und eure Seelen zerrüttet und sagen, ihr sollt euch beschneiden lassen und das Gesetz halten, welchen wir nichts befohlen haben,
viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma|
25 hat es uns gut gedeucht, einmütig versammelt, Männer zu erwählen und zu euch zu senden mit unsern liebsten Barnabas und Paulus,
tatkāraṇād vayam ēkamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabhō ryīśukhrīṣṭasya nāmanimittaṁ mr̥tyumukhagatābhyāmasmākaṁ
26 welche Menschen ihre Seele dargegeben haben für den Namen unsers HERRN Jesu Christi.
priyabarṇabbāpaulābhyāṁ sārddhaṁ manōnītalōkānāṁ kēṣāñcid yuṣmākaṁ sannidhau prēṣaṇam ucitaṁ buddhavantaḥ|
27 So haben wir gesandt Judas und Silas, welche auch mit Worten dasselbe verkündigen werden.
atō yihūdāsīlau yuṣmān prati prēṣitavantaḥ, ētayō rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
28 Denn es gefällt dem heiligen Geiste und uns, euch keine Beschwerung mehr aufzulegen als nur diese nötigen Stücke:
dēvatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cēmāni sarvvāṇi yuṣmābhistyājyāni; ētatprayōjanīyājñāvyatirēkēna yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmanō'smākañca ucitajñānam abhavat|
29 daß ihr euch enthaltet vom Götzenopfer und vom Blut und vom Erstickten und von der Hurerei; so ihr euch vor diesen bewahrt, tut ihr recht. Gehabt euch wohl!
ataēva tēbhyaḥ sarvvēbhyaḥ svēṣu rakṣitēṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
30 Da diese abgefertigt waren, kamen sie gen Antiochien und versammelten die Menge und überantworteten den Brief.
tē visr̥ṣṭāḥ santa āntiyakhiyānagara upasthāya lōkanivahaṁ saṁgr̥hya patram adadan|
31 Da sie den lasen, wurden sie des Trostes froh.
tatastē tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
32 Judas aber und Silas, die auch Propheten waren, ermahnten die Brüder mit vielen Reden und stärkten sie.
yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātr̥gaṇaṁ nānōpadiśya tān susthirān akurutām|
33 Und da sie verzogen hatten eine Zeitlang, wurden sie von den Brüdern mit Frieden abgefertigt zu den Aposteln.
itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt prēritānāṁ samīpē pratyāgamanārthaṁ tēṣāṁ sannidhēḥ kalyāṇēna visr̥ṣṭāvabhavatāṁ|
34 Es gefiel aber Silas, daß er dabliebe.
kintu sīlastatra sthātuṁ vāñchitavān|
35 Paulus aber und Barnabas hatten ihr Wesen zu Antiochien, lehrten und predigten des HERRN Wort samt vielen andern.
aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lōkān upadiśya prabhōḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
36 Nach etlichen Tagen aber sprach Paulus zu Barnabas: Laß uns wiederum ziehen und nach unsern Brüdern sehen durch alle Städte, in welchen wir des HERRN Wort verkündigt haben, wie sie sich halten.
katipayadinēṣu gatēṣu paulō barṇabbām avadat āgacchāvāṁ yēṣu nagarēṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdr̥śāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
37 Barnabas aber gab Rat, daß sie mit sich nähmen Johannes, mit dem Zunamen Markus.
tēna mārkanāmnā vikhyātaṁ yōhanaṁ saṅginaṁ karttuṁ barṇabbā matimakarōt,
38 Paulus aber achtete es billig, daß sie nicht mit sich nähmen einen solchen, der von ihnen gewichen war in Pamphylien und war nicht mit ihnen gezogen zu dem Werk.
kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādēśē tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
39 Und sie kamen scharf aneinander, also daß sie voneinander zogen und Barnabas zu sich nahm Markus und schiffte nach Zypern.
itthaṁ tayōratiśayavirōdhasyōpasthitatvāt tau parasparaṁ pr̥thagabhavatāṁ tatō barṇabbā mārkaṁ gr̥hītvā pōtēna kuprōpadvīpaṁ gatavān;
40 Paulus aber wählte Silas und zog hin, der Gnade Gottes befohlen von den Brüdern.
kintu paulaḥ sīlaṁ manōnītaṁ kr̥tvā bhrātr̥bhirīśvarānugrahē samarpitaḥ san prasthāya
41 Er zog aber durch Syrien und Zilizien und stärkte die Gemeinden.
suriyākilikiyādēśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|

< Apostelgeschichte 15 >