< Titosas 3 >
1 Assay dere aysizaytas haristanamalane loo7o gidida miish wursi oothanas giga gidanamala asa qofissa.
tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ
2 Qasekka oonikka asa bollla iita hasa7ontamalane loo7o asa gidanamala asa wursos kumetha wozinappe ba ashketeth besanamala wuisa qofissa.
kamapi na nindēyu rnivvirōdhinaḥ kṣāntāśca bhavēyuḥ sarvvān prati ca pūrṇaṁ mr̥dutvaṁ prakāśayēyuścēti tān ādiśa|
3 Nukka kasse qofay bayndaytane azazetontayta ne balletizayta duma duma amoninne loo7o dusas ayletethan haretizaytakko. Asarane nurka nu gasanka oyetishe itatethaninne miqaynetethan doos.
yataḥ pūrvvaṁ vayamapi nirbbōdhā anājñāgrāhiṇō bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāsēyā duṣṭatvērṣyācāriṇō ghr̥ṇitāḥ parasparaṁ dvēṣiṇaścābhavāmaḥ|
4 Gido attiin nuna ashida Xoossa kiiyatethinne iza siqqoy qonccida wode nu oothida xiilotethan gidonta dishin iza marotetha daron atidos, izi nuna ashiday nam7antho yeleteth gidida mechaninne Xiillo Ayanan ooraxetethankko.
kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāvē jātē
vayam ātmakr̥tēbhyō dharmmakarmmabhyastannahi kintu tasya kr̥pātaḥ punarjanmarūpēṇa prakṣālanēna pravitrasyātmanō nūtanīkaraṇēna ca tasmāt paritrāṇāṁ prāptāḥ
6 Hesaka Xiillo Ayanay nu bolla nu Gooda Xoossi nuna ashida Yesus Kirstosa bagara keezi darsi gusides.
sa cāsmākaṁ trātrā yīśukhrīṣṭēnāsmadupari tam ātmānaṁ pracuratvēna vr̥ṣṭavān|
7 Hesikka nu iza kiiyatethan xillidi medhiina deyo ufays ooyki layzayta gdanasa. (aiōnios )
itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ| (aiōnios )
8 Hesikka amanetida qaala. Xoossa amanizayti loo7o oothos bena aathi imanamala hayssa ubbaa ne lo7etha yotanamala ta koyays. Hesikka loo7one ay asika koyizaza.
vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti|
9 Qassekka coo hada palamapenne asay ba qomo qodizazape, lalefenne woga gish dendiza ooshafe ne hakka. Heytanti go7oy baynda pathonta yokko.
mūḍhēbhyaḥ praśnavaṁśāvalivivādēbhyō vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|
10 Asa garsan shakoteth medhiza asa isi to nam7u to ne zorin ekonta ixxiko izadera nes ispetethi doppo.
yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,
11 Hesa mala asi baletida nagarancha asa izadey berkka ba bolla piirdidaysa ne era.
yatastādr̥śō janō vipathagāmī pāpiṣṭha ātmadōṣakaśca bhavatīti tvayā jñāyatāṁ|
12 Arxximone woykko Tikiqosa ta neekko kiitikko ne tako Niqqoliyonne yanas nes danda7etizaz ubbaa ootha. Tani halaytha ballgo hen athana gada qachadis.
yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ prēṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|
13 Woga eriza Zemasayne Aphillossay biishin istas koshzaz ubbaa kuntha mada.
vyavasthāpakaḥ sīnā āpalluścaitayōḥ kasyāpyabhāvō yanna bhavēt tadarthaṁ tau yatnēna tvayā visr̥jyētāṁ|
14 Nu bagatas hachis hachis ista koshizaz isti demanamalane ista dethay goo7oy bayndaz gidontamala isti loo7o ootho oothi minanamala tamaranas koshes.
aparam asmadīyalōkā yanniṣphalā na bhavēyustadarthaṁ prayōjanīyōpakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|
15 Tanara dizayti intena saro getes. Amano gedon nuna siiqqizayta wursi saro giite. Xoossa kiyatethi intenara gido.
mama saṅginaḥ savvē tvāṁ namaskurvvatē| yē viśvāsād asmāsu prīyantē tān namaskuru; sarvvēṣu yuṣmāsvanugrahō bhūyāt| āmēn|