+ Maatosa 1 >
1 Dawite na, Abrame na gidida Yesus Kristosa yeletetha zarkey hayssappe kaalizayssa
ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|
2 Abiramey Yisaqa yelides. Yisaqay Yaqoobe yelides. Yaqobey Yudane iza ishata yelides.
ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|
3 Yuday Timarippe Faresane Zara yelides. Faresy Asrome yelides. Asromey Arame yelides.
tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrōṇ tasya putrō 'rām|
4 Aramey Aminadabe yelides. Aminadabey Ne7asone Yelides. Ne7asoney Selimone yelides.
tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putraḥ salmōn|
5 Selimoney Bo7eze Ere7abippe yelides. Bo7ezey Urutippe Iyobede yelides. Iyobedey Iseye yelides.
tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ|
6 Iseyey kawo Dawite yelides. Dawitey Oriyo machcheyfe Solomone yelides.
tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
7 Solomoney Robi7ame yelides. Robi7amey Aabbiya yelides. Aabbiyaykka Aasafe yelides.
tasya putrō rihabiyām, tasya putrō'biyaḥ, tasya putra āsā: |
8 Asafey Yosafaxxe yelides. Yosafaxxey Iyorame yelides. Iyoramey Oziyane yelides.
tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ|
9 Oziyaney Iyoatamme yelides, Iyoatamey Akaze yelides, Akazey Hizqassa yelides.
tasya sutō yōtham tasya suta āham tasya sutō hiṣkiyaḥ|
10 Hizqassay Minasse yelides, Minassey Ammoxe yelides, Amoxxeykka Yosiyasa yelides.
tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ|
11 Yosiyasay Babiloone di7o layth Ikoniyanene iza ishata yelides.
bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
12 Babiloone di7oppe guye Ikkoniyaney Salatiyale yelides, Salatiyaleykka Zarubabele yelides,
tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
13 Zerubabeley Abiyodde yelides, Abiyodey Eliyaqqemme yelides, Eliyaqqemmey Azare yelides.
tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr|
14 Azarey Sadeqqe yelides, Sadoqqey Akimme yelides, Akimeykka Eliyodde yelides,
asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd|
15 Eliyodey Alazare Yelidess, Alazarey Matane yelides, Mataney Yaqqobbe yelides.
tasya suta iliyāsar tasya sutō mattan|
16 Yaqoobeykka Kirstosa getetidaysa Yesusa yelida Maramo ekana gigisida Yosefo yelides.
tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
17 Hesa gish Abirameppe yidi Dawite gakanas tamane oydu yeleteth, qasse Dawiteppe Babiloone di7o wode gakanas taammane oydu yeleteth, Babiloone di7oppe Kirstossa yeleteth gakanas tamane oydu yeleteth gidana.
ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
18 Yesus Kirstosa yeletetha tarikey hessa mala; iza ayeya Marama Yosefos gigista utada dishin izi izira gagonta dishin Xillo Ayanan qanthatada bistadus.
yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
19 Izo gigisida Yosefoy xillo asa gidida gish Maramo asa sinthan qonce kesonta qotara aganas ba wozinara qachidess.
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
20 Haysa izi qopishin Xossa kitanchay agumora izas qoncidi “Dawite na Yossefo ne gigisida Marama qanthatiday Xillo Ayanan gidida gish izo ne so efanas baboppa,
sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
21 Iza adde na yelana, izi asa nagarappe ashanade gidida gish iza sunth ne Yesusa ga sunthana” gidess.
yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|
22 Godday nabe Isayasa dunan “hekko gela7oya qanthatana, atumanakka yelana, naza sunthaykka Amanu7ele getistana, hessa birshechikka (Xossi nunara) gusa getetidi xafetidaysi polistana mala haysi wurikka hanidess.”
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
24 Yossefoykka dhiskkoppe begidi Goodda kitanchay iza azazida mala Maramo ba so efidess.
anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha,
25 Gido atin bada iza koyro naza yelana gakanas izo ekibeyna. Yeletida gutha naza suntha Yesusa gidess.
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē|