< Maatosa 3 >
1 He wode xaammqiza Yaanisay asas “salo kawotethi matida gish inte nagarappe simite” gi sabakishe Yihuda bazo biittara yidess.
tadānoṁ yohnnāmā majjayitā yihūdīyadeśasya prāntaram upasthāya pracārayan kathayāmāsa,
manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|
3 “Goda ogge othite, wogga oggezakka lo7othite gishe bazo biittan wasiza qaala” getetidi kasse nabe Isayasan yotetidaysi Yaanisa gishasa.
parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
4 Yanisay gamela ithikkeppe othetida mayo mayess, ba xesikka dafora gixess, izi miza qummay degera essanne bole.
etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|
5 Yerusalameppe, kumetha Yiudappene Yordanosse shahaaththaa matan diza dere wursoppe asay wuri Yaanisakko woodhdhidi
tadānīṁ yirūśālamnagaranivāsinaḥ sarvve yihūdideśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpe
6 ba nagarakka izas paxxishe Yordanosse shaafan iza kushen xaamaqetidess.
svīyaṁ svīyaṁ duritam aṅgīkṛtya tasyāṁ yarddani tena majjitā babhūvuḥ|
7 Daro farsawetinne saduqaweti izi xamaqizaso yishin beydi Yaanisay “inteno shoshato iintte sinthara diza hanqoppe atana mala intena oni beside?”
aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān?
8 Iintte iintte nagrappe simidaysa besiza otho othitte.
manaḥparāvarttanasya samucitaṁ phalaṁ phalata|
9 ‘Nu away Abiramey nus dess’ gizaysan interkka intena balethopitte, ta intess Xoossi hayta shuchatappe Abirames na othi denthanas danda7es gays.
kintvasmākaṁ tāta ibrāhīm astīti sveṣu manaḥsu cīntayanto mā vyāharata| yato yuṣmān ahaṁ vadāmi, īśvara etebhyaḥ pāṣāṇebhya ibrāhīmaḥ santānān utpādayituṁ śaknoti|
10 Hekko beeyxxey qanxxanas miththata garsan gigeti utidess. Hesa gish Lo7o ayfe ayfonta mithi wuri qanxxistanane taman yegistana.
aparaṁ pādapānāṁ mūle kuṭhāra idānīmapi lagan āste, tasmād yasmin pādape uttamaṁ phalaṁ na bhavati, sa kṛtto madhye'gniṁ nikṣepsyate|
11 tani marotethas hathan xamaqays haray ato shin ta iza caama tokanas besontadey, tappe adhiza minoy guyera yana, izikka Xillo Ayananine tamn intena xxamaqqana.
aparam ahaṁ manaḥparāvarttanasūcakena majjanena yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattopi mahān, ahaṁ tadīyopānahau voḍhumapi nahi yogyosmi, sa yuṣmān vahnirūpe pavitra ātmani saṁmajjayiṣyati|
12 kath suragiza layday iza kushen dess, izikka ba kaththa baleza piti geeshana, ba gistezakka kaththa di7en qolana, happa gidikko to7onta taman xxugana.” gidess.
tasya kāre sūrpa āste, sa svīyaśasyāni samyak prasphoṭya nijān sakalagodhūmān saṁgṛhya bhāṇḍāgāre sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
13 He wode Yesusay Yanisan xamaqistanas Galilappe Yordanose shaafa bidess.
anantaraṁ yīśu ryohanā majjito bhavituṁ gālīlpradeśād yarddani tasya samīpam ājagāma|
14 Gido atin Yanisay “haysi hanena tani nenan xamaqistana besishin neni waanada taakko yayi?” gidi izara eqetidess.
kintu yohan taṁ niṣidhya babhāṣe, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayojanam āste|
15 Yesuusaykka “aykkoyka ba ero garki! hayssa othidi nuni xilloteth wursi polans nus beses” gidess. Yansaykka iza qofa ero gi ekidess.
tadānīṁ yīśuḥ pratyavocat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ so'nvamanyata|
16 Yesusay xamqetidi hathappe kezida mala herakka saloy doyetin Xossa ayany woolle kafo milatidi iza bolla wodhishin beyidess.
anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt toyamadhyād utthāya jagāma, tadā jīmūtadvāre mukte jāte, sa īśvarasyātmānaṁ kapotavad avaruhya svoparyyāgacchantaṁ vīkṣāñcakre|
17 Saloppekka “tani izan ufa7etiza nazine ta siqiza ta nazi hayssakko” giza qalay siyetidess.
aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|