< Marqqossa 13 >
1 Izi maqidaseppe kezishin iza kalizaytappe issay astemare haysi kethaynne kethay kexetida shuchay ay mala lo7izakkone hayssa beyay? gidees.
anantaraṁ mandirād bahirgamanakāle tasya śiṣyāṇāmekastaṁ vyāhṛtavān he guro paśyatu kīdṛśāḥ pāṣāṇāḥ kīdṛk ca nicayanaṁ|
2 Yeusayakka zaridi “hayta giitta kethata xelay? shucahti issay issa bolla diza mala detena, wurikka lalistana” gidees.
tadā yīśustam avadat tvaṁ kimetad bṛhannicayanaṁ paśyasi? asyaikapāṣāṇopi dvitīyapāṣāṇopari na sthāsyati sarvve 'dhaḥkṣepsyante|
3 Yeususay maqidaseza ginara Dabirazayte zumma bolla utidishin Phixirosay, Yaqobey, Yanisaynne Indirasay xalla izakko shiqidi
atha yasmin kāle jaitungirau mandirasya sammukhe sa samupaviṣṭastasmin kāle pitaro yākūb yohan āndriyaścaite taṁ rahasi papracchuḥ,
4 “Haysi ayde hananakkone nus yot. Haysi wursethan polistanas malatay aze? gi oychida.
etā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
5 Yesusaykka istas hizgidees “Oonikka intena balethonta mala nagetite.
tato yāśustān vaktumārebhe, kopi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
6 Buro daroti (Ta Kirstosa) gishe ta sunthan yana, darotakka balethana.
yataḥ khrīṣṭohamiti kathayitvā mama nāmnāneke samāgatya lokānāṁ bhramaṁ janayiṣyanti;
7 Inte olanne olla wore siyiza wode dagamopitte. Hessi hananaysi attena. wursethi gidikko burona.
kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā etā avaśyammāvinyaḥ; kintvāpātato na yugānto bhaviṣyati|
8 Derey dere bolla kawoy kawo bolla dendana, daroson bitta qathinne qoshay hanana, heyti wuri mixas leeso malla.
deśasya vipakṣatayā deśo rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthāne sthāne bhūmikampo durbhikṣaṁ mahākleśāśca samupasthāsyanti, sarvva ete duḥkhasyārambhāḥ|
9 Inte intes nagetite. Buro intena dere dulatan athi immana. Isti intena Ayhudata wossa kethan garafana. Inte ta markata gidana mala ta gish dere dananata sinthaninne kawota sinthan eeqana.
kintu yūyam ātmārthe sāvadhānāstiṣṭhata, yato lokā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagṛhe prahariṣyanti; yūyaṁ madarthe deśādhipān bhūpāṁśca prati sākṣyadānāya teṣāṁ sammukhe upasthāpayiṣyadhve|
10 Kyoyrotidi mishiracho qalay dere wursos sabakistana beses.
śeṣībhavanāt pūrvvaṁ sarvvān deśīyān prati susaṁvādaḥ pracārayiṣyate|
11 Inte oyketidi pirdas shiqiza wode hino he sateyin intes immetizaro hasa7ite atin bidi nu ay gino gidi kaseti hirgopitte. Hasa7anay Xiillo Ayanappe atin intena gideketta.
kintu yadā te yuṣmān dhṛtvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivecanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyate tadeva vadiṣyatha, yato yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
12 Ishay isha aaway ba na hayqos athi immana. Nayti bena yelidayta bolla makal7ananne wodhana.
tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahasteṣu samarpayiṣyate, tathā patyāni mātāpitro rvipakṣatayā tau ghātayiṣyanti|
13 Ta gedon inte asa wurson ixetidayta gidana. Wurseth gakanas mini eeqidadey gidikko atana.”
mama nāmahetoḥ sarvveṣāṁ savidhe yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śeṣaparyyantaṁ dhairyyam ālambiṣyate saeva paritrāsyate|
14 Inte, dhaysana tunatethi izas besontason eeqidashe beykko nababizadey wozinan wotho, Yudan dizayti pude zumma bolla gangeto.
dāniyelbhaviṣyadvādinā proktaṁ sarvvanāśi jugupsitañca vastu yadā tvayogyasthāne vidyamānaṁ drakṣatha (yo janaḥ paṭhati sa budhyatāṁ) tadā ye yihūdīyadeśe tiṣṭhanti te mahīdhraṁ prati palāyantāṁ;
15 Ketha karen dizadey so gelofo ba miish kesana gidi kethe geloppo.
tathā yo naro gṛhopari tiṣṭhati sa gṛhamadhyaṁ nāvarohatu, tathā kimapi vastu grahītuṁ madhyegṛhaṁ na praviśatu;
16 Goshason dizadey ba mayo ekanas guye simoppo.
tathā ca yo naraḥ kṣetre tiṣṭhati sopi svavastraṁ grahītuṁ parāvṛtya na vrajatu|
17 He galasatan qanthera diza macashatasine na dhanthizaytas aye ana!
tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yoṣitāṁ durgati rbhaviṣyati|
18 Hessikka balgon gidonta mala Xoossu wositte.
yuṣmākaṁ palāyanaṁ śītakāle yathā na bhavati tadarthaṁ prārthayadhvaṁ|
19 Koyro Xoossi medhetetha wursi medhosoppe ha7i gakanas woykko hayssappe guye izara lemusotizay baynda gitta metoy hanana.
yatastadā yādṛśī durghaṭanā ghaṭiṣyate tādṛśī durghaṭanā īśvarasṛṣṭeḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyate ca|
20 Goday he galasata qanthotakkao oonikka atena shin bess doretidayta gish he galasata qanthides.
aparañca parameśvaro yadi tasya samayasya saṁkṣepaṁ na karoti tarhi kasyāpi prāṇabhṛto rakṣā bhavituṁ na śakṣyati, kintu yān janān manonītān akarot teṣāṁ svamanonītānāṁ hetoḥ sa tadanehasaṁ saṁkṣepsyati|
21 He wode oonikka hekko kirstosay hayssan dees, gikko woykko hekko hen dees gikko amanopitte.
anyacca paśyata khrīṣṭotra sthāne vā tatra sthāne vidyate, tasminkāle yadi kaścid yuṣmān etādṛśaṁ vākyaṁ vyāharati, tarhi tasmin vākye bhaiva viśvasita|
22 Wordo kirstosatinne wordo nabeti buro dendidi malatatane kasse hani eeronta palamish oothon istas danda7etikko haray ato shin doretidaytakka balethana.
yatoneke mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manonītalokānāmapi mithyāmatiṁ janayiṣyanti|
23 Hessa gish nagetite, he wodey gakonta dishin haara hayssa ubbaa ta intes yotadis.
paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
24 He wode he metozappe kalidi awa arshey dhummana aginaykka po7uku.
aparañca tasya kleśakālasyāvyavahite parakāle bhāskaraḥ sāndhakāro bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
25 Xoolinteti saloppe qoqofistana, salon diza wolaqamati qaaxana.
nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyomamaṇḍalasthā grahāśca vicaliṣyanti|
26 He wode asa nay gitta wolqarane bonchora salo sharara yishin asay iza beyana.
tadānīṁ mahāparākrameṇa mahaiśvaryyeṇa ca meghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyante|
27 Izikka kiitanchata yedidi oydu bagafe/mizaneppe/ biitta gaxappe salo gaxa gakanas diza bess doretidayta shishana.
anyacca sa nijadūtān prahitya nabhobhūmyoḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanonītalokān saṁgrahīṣyati|
28 Lumusoza balase miththafe tamaritte. Unquloy cililiza wode haythe kesishin bonney matidaysa inte ereista.
uḍumbarataro rdṛṣṭāntaṁ śikṣadhvaṁ yadoḍumbarasya taro rnavīnāḥ śākhā jāyante pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jñātuṁ śaknutha|
29 Hesathokka hayti ta gidayti poletishin inte beykko wodey mati yidi penge gakidayssa erite.
tadvad etā ghaṭanā dṛṣṭvā sa kālo dvāryyupasthita iti jānīta|
30 Ta intes tumu gays ha yoti polistana gakanas haysi ha yeletay adhena.
yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalokānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyante|
31 Saloynne haysi biittay adhana shin ta qalay gidikko adhena.
dyāvāpṛthivyo rvicalitayoḥ satyo rmadīyā vāṇī na vicaliṣyati|
32 Qasse he glasay gish woykko he satey gish ta aawappe atin salo kitanchata gidinkka naza gidnkka onikka erena.
aparañca svargasthadūtagaṇo vā putro vā tātādanyaḥ kopi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
33 Hessa gish wodey aydekkone inte eronta gish nagetite, minitene wositte.
ataḥ sa samayaḥ kadā bhaviṣyati, etajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
34 Haysikka ba keth ashikaratas agidi; ashskarata issa issa iza iza ootho oythidi penge nagizaysi begidi nagana mala azazidi bida asa milates.
yadvat kaścit pumān svaniveśanād dūradeśaṁ prati yātrākaraṇakāle dāseṣu svakāryyasya bhāramarpayitvā sarvvān sve sve karmmaṇi niyojayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
35 Histikko ketha aaway wode yanakone woykko qama gidi gidoth yanakone woykko kutoy wasishin yanakone woykko wonta bolla sosey zo7ishin yanakko inte erontagish begidi nagitte.
gṛhapatiḥ sāyaṁkāle niśīthe vā tṛtīyayāme vā prātaḥkāle vā kadāgamiṣyati tad yūyaṁ na jānītha;
36 Izi yishin inte qopponta zin7idashe izi intena demofo.
sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
37 Ta intes yotizaysa asa wursos yotays, minidi nagite) gays.”
yuṣmānahaṁ yad vadāmi tadeva sarvvān vadāmi, jāgaritāstiṣṭhateti|