< Luqaassa 3 >
1 Xiibaros geetettiza qeesarey kawottida tammanne ichachchantho laythan Phanxoossa Philaxosa gizays Yuda biitta haariza wode, Herdossay Galila biitta haariza wode, iza ishay piliphoossay, Ixuriyasanne Xirakkondose biitta haariza wode, Lisannyossay Sabilane biitta haariza wode,
anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
2 Haanaynne Qayafay waana qeeseta gidida wode Xoossa qaalay baazo biittan diza Zakarassa na Yanisakko yides.
hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
3 Yaanisay Yordanose shoore achchan diza dereta wurson “inte nagara atto gaanas nagarappe simmidi xamaqqetite” gidi yoottides.
sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
4 Hessika qasse nabe Isayaasay bazon hizgidi wassiza asa koshinch “Godas oge giigissite baassidikka lo7ethite.
yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5 Shoobba biittay wuri kumana guutha zumayne gita zumay wuri ziq gaana geella ogey sitta moorettida ogey lo7o gidana.
kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
6 Asa zerethi wuri ashshizza Xoossa woliqqa beyana giidi bazon wassiza asa qaala giireth” giidi ba maxaafan xaafida mala.
īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
7 Yanisaykka iza kushen xamaqqistana yiza asas “inteno ha shoosha nayto yaana diza Xoossa hanqqofe haakkana mala ooni intena zoridee?
yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
8 Inte naggara oothoppe simmidayssa erisiza ootho oothite (Abramey nu aaway nuus dees) gusi aggitte gides. Xoossi bees giikko ha shuchchatappe Abrames na oothi denthaanas dandda7izayssa erite”
tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
9 Beyxxey mith qanxanas miththa xaphon dees. Lo7o ayfe ayfontta iita mithi wuri qanxettidi taman yegistana.
aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
10 Asaykka “histtini ay oothooni” giidi oychchides.
tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11 Yanisaykka asas “nam77u mayoy diza issi mayoy bayndda asas imo qassekka qumay dizaykka shaakkidi immo” gides.
tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
12 Qaraxa shiishizayttikka xamaqqistanaas yiidi “tamarisizayso nu ay oothino?” gida.
tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
13 Izikka “inte azazettidayssafe bollara qaraxa shiishoppite” gides.
tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
14 Wotadarattikka “nuni qasse ay oothino” giidi oychchida. izikka “oona miishshakka gidin dafi ekkofite qassekka oonane wordon mootopite inte damozay intes giddana” gides.
anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
15 Asay Yanisa beyidi haysi kirstossa? giidi ba wozinan sidhides.
aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
16 Yanisaykka wursos “tani intena haathan xamaqays gido attin ta iza caamma birshaanas besoontta tappe aadhdhizaddey yaana. izi intena Xillo Ayaananne taman xamaqqana.
tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
17 Kath suragiza layiday iza kushen dees. Balezza kumetha geeshshanna gistteza qasse di7en qollana gafezakka to7onta taman xuugana” gides.
aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
18 Yanissay asa hara dumma dumma zore qaalara minnithethi zorishe mishrachcho qaala yoottides.
yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
19 Gido attin Galila biitta haariza Herdoosay ba isha machcho Herooddiyaado ekkida gishine hara daro iita oothida gish Yanisay iza hanqqida gish
aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
20 kase mooro bolla hara gujjidi Herdossay Yaanisa woyne keeththan yegides.
yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
21 Asay xamaqqettidappe guyyen Yesussaykka xamaqqetides, izi woosishin saloy doyettides.
itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
22 Xillo Ayyaanaykka wole milattida iza bolla wodhides. “saloppe ta dosiza nay nena nenan tani ufa7istays” giza qaalay yides.
tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
23 Yesussay Xoossa ootho oykkishn laythay izas heezu tamu laytha mala gidana. Asaykka izi Yosefo na, Eelle na,
tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
24 Maati na, Lewe na, Milki na, Yuda na, Yosefo na,
yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
25 Matattiyu na, Amoxxe na, Nahome na, Isilime na, Naage na,
yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
26 Maate na, Matatiyo na, Semeye na, Yosefo na, Yuda na,
nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
27 Yoonane na, Reese na, zerubbaabeele na, Selatiyale na, Nere na,
yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
28 Milki na, hadi na, Yosa na, Qoosame na, Elimodamme na,
nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
29 Yose na, Elazare na, Yorame na, Maaxate na, Eelle na,
ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
30 Simoona na, Yuda na, Yosefo na, Yooname na, Eliyaqqeeme na,
lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
31 Meliya na, Maaxate na, Naatane na, Daawute na,
iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
32 Iseeye na, Iyobede na, Bo7eeze na, Selimoona na, Ne7asoone na,
dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
33 Amnaddabe na, Aarame na, Aaronne na, Esrome na, Faareesse na, Yuda na,
nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
34 Yaqoobe na, Yisaqqa na, Abrame na, tara na, Nakore na,
yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
35 Seerohe na, Raggawe na, Faaleeqqe na, Aabere na, Saala na,
nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
36 Qayneme na, Aarfakkisidde na, Seeme na, Nohe na, Lamehe na,
śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
37 Matosala na, Henokke na, Yarede na, Malali7eele na, Qaynane na,
lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
38 Henosse na Seete na Addamme na, Xoossa na, milatides.
kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|