< Luqaassa 12 >
1 He wode daro derey ba giddon issay issara yedhistana gakanas shiiqi uttidashe Yesussay bena kaallizayta “Farsawista irshofe naagettite, hessikka lo7o qoodheppe qommo hano” gides.
tadānīṁ lōkāḥ sahasraṁ sahasram āgatya samupasthitāstata ēkaikō 'nyēṣāmupari patitum upacakramē; tadā yīśuḥ śiṣyān babhāṣē, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭyē viśēṣēṇa sāvadhānāstiṣṭhata|
2 Qoncconta kamettidi attizaynne erettonta qotan attannay baa.
yatō yanna prakāśayiṣyatē tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyatē tad guptaṁ vastu kimapi nāsti|
3 Hessa gish inte geeman haasa7idazi wuri qoncce kezena, qassekka inte qol7an haythan sasukketi haasa7idazi wuri dere sinthan yootettana.
andhakārē tiṣṭhanatō yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śrōṣyantē nirjanē karṇē ca yadakathayata gr̥hapr̥ṣṭhāt tat pracārayiṣyatē|
4 Ta laggeto ta intes gizay asho xalla wodhanappe attin hara aykkokka oothanas dandda7ontaytas babbofite.
hē bandhavō yuṣmānahaṁ vadāmi, yē śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tēbhyō mā bhaiṣṭa|
5 Gido attin inte babbaanas bessizay oonakkoone ta intes bessana asho wodhidape guye ashonne shemponne issife gathi gaanname taman yegganas danda7izaysa babitte. Ee izas babbite gays. (Geenna )
tarhi kasmād bhētavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣēptuṁ śaknōti tasmādēva bhayaṁ kuruta, punarapi vadāmi tasmādēva bhayaṁ kuruta| (Geenna )
6 Gaashe kafo ichachchati nam77u santes bayzettettees, gido attin istafe issiniyokka Xoossi dogenna.
pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyantē? tathāpīśvarastēṣām ēkamapi na vismarati|
7 Inte hu7e ithikey kumeth taybboon dees. hessa gish babbofite, daro gaashe kafotappe inte aadhdhista.
yuṣmākaṁ śiraḥkēśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyōpi yūyaṁ bahumūlyāḥ|
8 T intes yooays “ta gish asa sinthan markatiza asa wursos asa nay qassekka Xoossa kiitancha sinthan iza gish markkttana.
aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkarōti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
9 Gido attin asa sinthan tana kadida uray Xoossa kiitancha sinthan izi kaddistana.
kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkarōti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
10 Asa na bolla kawisha qaala haasa7iza uras naggaray wuri maaristana shin xillo ayanan cayiza uray maaretenna.
anyacca yaḥ kaścin manujasutasya nindābhāvēna kāñcit kathāṁ kathayati tasya tatpāpasya mōcanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mōcanaṁ na bhaviṣyati|
11 Asay intena oykkidi dere haarizaytakkonne Godatizaytako mukurabe oykki efikko ay zarino ay giino gidi hirgofite.
yadā lōkā yuṣmān bhajanagēhaṁ vicārakartr̥rājyakartr̥ṇāṁ sammukhañca nēṣyanti tadā kēna prakārēṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cētyatra mā cintayata;
12 Ays giiko inte haasa7ana koshizaysa xillo ayaanaay he wode intena tamaarsana.”
yatō yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaēva pavitra ātmā yuṣmān śikṣayiṣyati|
13 Daro asa garsafe issi uray “tamaarisizayso ta ishay nu aawa lata miishshafe tana gakkizaysa taas immana mala izas yoota” gides.
tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda hē gurō mayā saha paitr̥kaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
14 Yesussaykka “hayso tana inte bolla pirdiza daanna oothiday oonee?” gides.
kintu sa tamavadat hē manuṣya yuvayō rvicāraṁ vibhāgañca karttuṁ māṁ kō niyuktavān?
15 Qassekka istas “asas daro miish deyikkokka shemppoy he duretethan deyonta gish naagetite, yiiqqetethafe intena keehi naagite” gides.
anantaraṁ sa lōkānavadat lōbhē sāvadhānāḥ satarkāśca tiṣṭhata, yatō bahusampattiprāptyā manuṣyasyāyu rna bhavati|
16 Zarethidikka qasse istas leemuso hiz gidi yottidees “lo7ethi kath immiza gade Goda gidida issi dure asi dees.
paścād dr̥ṣṭāntakathāmutthāpya kathayāmāsa, ēkasya dhaninō bhūmau bahūni śasyāni jātāni|
17 He addezzika ba wozinan (ta kaththa shishshada wothizassoy bayndda gish ay oothoo?) gidi qoppides.
tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
18 Addezzika (taas diza gootarata lalada hara aakkizaaz keexada kaththanne taas dizaz ubbaa izan shishshanna.
tatōvadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā br̥hadbhāṇḍāgārāṇi nirmmāya tanmadhyē sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
19 Ta shempiyokka ta shemppoye daro wodes gidiza kath shiishshida gish shemppa uttada ma, uya ufa7ista) gaana gides.
aparaṁ nijamanō vadiṣyāmi, hē manō bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
20 Gido attin (Xoossi haysso eeyazo ne shemppiyo hach omars neppe ekkana koyetes, hessa gish ne nees shiishshidays oonas gidanee?) gides.
rē nirbōdha adya rātrau tava prāṇāstvattō nēṣyantē tata ētāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
21 Hessa gish Xoossa achchan dure gidonta bees miishshe shiishshiza asa wursethikka hessa mala.”
ataēva yaḥ kaścid īśvarasya samīpē dhanasañcayamakr̥tvā kēvalaṁ svanikaṭē sañcayaṁ karōti sōpi tādr̥śaḥ|
22 Hessafe guye Yesussay bena kaallizaytas “intes ta yootays inte duusas ay maanakkonne, woykko inte bollas ay mayanaakkonne daro qoppofite.
atha sa śiṣyēbhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
23 Ays giiko shemppoy kaththafe asatethi qasse mayoppe aadhdhees.
bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śrēṣṭhaṁ bhavati|
24 Quurota xellite zeretenna maaxetenna, kath shiishshiza gootaray istas baa shin Xoossi ista muzees. histtikko inte istafe keehi adhdheketii?
kākapakṣiṇāṁ kāryyaṁ vicārayata, tē na vapanti śasyāni ca na chindanti, tēṣāṁ bhāṇḍāgārāṇi na santi kōṣāśca na santi, tathāpīśvarastēbhyō bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śrēṣṭhatarā na kiṁ?
25 Gido attin intefe darsi qoppidi ba laytha bolla issi gallas gujjana dandda7izay oonee?
aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknōti, ētādr̥śō lākō yuṣmākaṁ madhyē kōsti?
26 Histtikko guutha miish oothooy intes dandda7etontashshe ays hara miishshas keehi qoppetii?
ataēva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryyē kutō bhāvayatha?
27 Ciishshati waanidi diccizaakkonne ane xellite, waayyettenna, suqettenna gido attin ta intes yootays Solomoneykka giita asa shin istafe issineytho maybeynna.
anyacca kāmpilapuṣpaṁ kathaṁ varddhatē tadāpi vicārayata, tat kañcana śramaṁ na karōti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulēmān bahvaiśvaryyānvitōpi puṣpasyāsya sadr̥śō vibhūṣitō nāsīt|
28 Histtikko Xoossi hach beettiddi wonto taman wodhana maata hayssatho mayziza gidikko inteno amannoy paccidayto intena wosit aathi mayizanee?
adya kṣētrē varttamānaṁ śvaścūllyāṁ kṣēpsyamānaṁ yat tr̥ṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi hē alpapratyayinō yuṣmāna kiṁ na paridhāpayiṣyati?
29 Hessa gish ay minoo ay maynoo giidi inte wozinay darsi qoppofo.
ataēva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ētadarthaṁ mā cēṣṭadhvaṁ mā saṁdigdhvañca|
30 Biitta bollan diza asi wuri hayssa koyees, gido attin hayssi wuri intes koshizayyssa inte salo aaway eres.
jagatō dēvārccakā ētāni sarvvāṇi cēṣṭanatē; ēṣu vastuṣu yuṣmākaṁ prayōjanamāstē iti yuṣmākaṁ pitā jānāti|
31 Wursofekka koyrothidi Xoossa kawotethi koyite hayssi wuri intes gujjeti imettanna.
ataēvēśvarasya rājyārthaṁ sacēṣṭā bhavata tathā kr̥tē sarvvāṇyētāni dravyāṇi yuṣmabhyaṁ pradāyiṣyantē|
32 Inteno guutha mehe wude mala gididayto kawotethi intes immanas inte aawa lo7o qofa gidida gish babbofite.
hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
33 Intes dizayssa bayziddi manqotas immite, kaysoy ekkonta son, bil77ay montason, cimonta korojjon wuronta miish salon shiishshite.
ataēva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādr̥śē svargē nijārtham ajarē sampuṭakē 'kṣayaṁ dhanaṁ sañcinuta ca;
34 Inte wozinay inte miish dizason daana.
yatō yatra yuṣmākaṁ dhanaṁ varttatē tatrēva yuṣmākaṁ manaḥ|
35 qaqnthan gixxidi giigetite, inte poo7oykka poo77o,
aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
36 Ista Goday bulachcha diggisappe simmidi yaanashe naagetizaytanne izi yiidi pengge qoxishin elle doyanas giigi uttida asata milatite.
prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mōcayituṁ yathā bhr̥tyā apēkṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
37 Ista Goday yiza wode dhiskonta naagidi uttida ashshkarati isti anjjettidayta, ta intes tumu gays ista Goday bees qaanthan gixxi eqqidi ista maaddan utisidi muzana.
yataḥ prabhurāgatya yān dāsān sacētanān tiṣṭhatō drakṣyati taēva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhōjanārtham upavēśya svayaṁ baddhakaṭiḥ samīpamētya parivēṣayiṣyati|
38 Omars woykko gidi giddoth yiidi isti dhiskkonta dishin demmikko he ashshkarati anjjettidayta.
yadi dvitīyē tr̥tīyē vā praharē samāgatya tathaiva paśyati, tarhi taēva dāsā dhanyāḥ|
39 Kaysoy ay wode yaanakkon eriza gididakko keeththa Goday kaysoy bookkishin co7u giidi besoonttayssa erite.
aparañca kasmin kṣaṇē caurā āgamiṣyanti iti yadi gr̥hapati rjñātuṁ śaknōti tadāvaśyaṁ jāgran nijagr̥hē sandhiṁ karttayituṁ vārayati yūyamētad vitta|
40 Asa nay inte qopponta woden yanayisa eridi intekka giigetidi naagite.”
ataēva yūyamapi sajjamānāstiṣṭhata yatō yasmin kṣaṇē taṁ nāprēkṣadhvē tasminnēva kṣaṇē manuṣyaputra āgamiṣyati|
41 Phexirosaykka “Godo hayssa leemuso ne yootizay nuus xallaye wurso asasara yootizayii?” gides.
tadā pitaraḥ papraccha, hē prabhō bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dr̥ṣṭāntakathāmimāṁ vadati?
42 Godaykka “histtikko beso asas koshshiza woden quma immana mala keethaddey keeththa asa bolla wothiza amanettidda wozinama asi oonee?” giidi zaarides.
tataḥ prabhuḥ prōvāca, prabhuḥ samucitakālē nijaparivārārthaṁ bhōjyaparivēṣaṇāya yaṁ tatpadē niyōkṣyati tādr̥śō viśvāsyō bōddhā karmmādhīśaḥ kōsti?
43 Goday simmiishni hessaththo oothishe beettizaddey izi anjjettidadde.
prabhurāgatya yam ētādr̥śē karmmaṇi pravr̥ttaṁ drakṣyati saēva dāsō dhanyaḥ|
44 Ta intes tumu gays bees diza miish wurso bolla he ura goddasna.
ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
45 Gido attin he uray ta Goday elle yeena gam7ana giidi qoppidi addenne macca ashshkarata bukkikko, qassekka koyida mala miidi uyidi mathotikko
kintu prabhurvilambēnāgamiṣyati, iti vicintya sa dāsō yadi tadanyadāsīdāsān praharttum bhōktuṁ pātuṁ madituñca prārabhatē,
46 he ura Goday izi qopponta gallassan yaana giidi sidhonta saatten yana. yiidikka iza qanxerethidi iza exa amanonttaytara issife oothanna.
tarhi yadā prabhuṁ nāpēkṣiṣyatē yasmin kṣaṇē sō'cētanaśca sthāsyati tasminnēva kṣaṇē tasya prabhurāgatya taṁ padabhraṣṭaṁ kr̥tvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
47 Be Goda qofa eridi giigetontaynne Goda shene oothonta ashshkaray iita shoch shocettana.
yō dāsaḥ prabhērājñāṁ jñātvāpi sajjitō na tiṣṭhati tadājñānusārēṇa ca kāryyaṁ na karōti sōnēkān prahārān prāpsyati;
48 Gido attin eronta dishe shochas bessiza mooro oothida ashshkaray guuthara shocistana. Daro imetida asa wursofe daroy koyetes, daro haddara ekkida urappe daroy koyetes.
kintu yō janō'jñātvā prahārārhaṁ karmma karōti sōlpaprahārān prāpsyati| yatō yasmai bāhulyēna dattaṁ tasmādēva bāhulyēna grahīṣyatē, mānuṣā yasya nikaṭē bahu samarpayanti tasmād bahu yācantē|
49 Tani yiday biitta bollan tama eethanassa. He tamay ha7i eexxi kezidakko tana daro ufaysanashin.
ahaṁ pr̥thivyām anaikyarūpaṁ vahni nikṣēptum āgatōsmi, sa cēd idānīmēva prajvalati tatra mama kā cintā?
50 Gido attin tani xamaqistana xinqatay dees, he xinqatay polistanashe tani keeha metotettadis.
kintu yēna majjanēnāhaṁ magnō bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
51 Intes tani biitta bolla saro ehanna yida milatizee? Gideenna, ta intes yootays tani yiday issa issafe shaakanassa.
mēlanaṁ karttuṁ jagad āgatōsmi yūyaṁ kimitthaṁ bōdhadhvē? yuṣmān vadāmi na tathā, kintvahaṁ mēlanābhāvaṁ karttuṁm āgatōsmi|
52 Haysafe sinthan issi keeththan ba giddon shaakettida ichachu asati daana. Nam77ati heezata bolla heezati nam77ata bolla denddidi ba garssan shaakistanna.
yasmādētatkālamārabhya ēkatrasthaparijanānāṁ madhyē pañcajanāḥ pr̥thag bhūtvā trayō janā dvayōrjanayōḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
53 Aaway ba attumma na bolla, attumma naykka ba aawa bolla, aaya ba macca nay bolla maca nayakka ba aayeyi bolla, bolota ba na machchey bolla, na machaka ba boloti bolla denddidi ba garsan shaakistana.
pitā putrasya vipakṣaḥ putraśca pitu rvipakṣō bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
54 Qassekka derezas “inte awa arshey mokiza bagara shaaray kezishin beyidi elleraka iray yana gees geista inte gida malaka hanes.
sa lōkēbhyōparamapi kathayāmāsa, paścimadiśi mēghōdgamaṁ dr̥ṣṭvā yūyaṁ haṭhād vadatha vr̥ṣṭi rbhaviṣyati tatastathaiva jāyatē|
55 Duge baggara pude carkishshin gallassay ho7o gidana geista, inte gida malaka hanes.
aparaṁ dakṣiṇatō vāyau vāti sati vadatha nidāghō bhaviṣyati tataḥ sōpi jāyatē|
56 Inteno lo7o milatiza iitato saloysanne sa7a medha beyidi hananayisa ereista shin histini ha wodeza eroy intena waani xoonizee?
rē rē kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ bōddhuṁ śaknutha,
57 Histikko inte ays tuma firdeketii?
kintu kālasyāsya lakṣaṇaṁ kutō bōddhuṁ na śaknutha? yūyañca svayaṁ kutō na nyāṣyaṁ vicārayatha?
58 Ne morkera daana sinthan eqqana bishin buro oge bollan dashe izara giigana oge maqqa, ne histonta agikko nena gochchidi daana sinth efana, daannaykka nena aathiddi halaqas immana, halaqaykka nena woynen yeggana.
aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nōcēt sa tvāṁ dhr̥tvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
59 Ta nees yootays daannay firdida wursetha santime qanxa wursana gakanas heepe kezaka.”
tarhi tvāmahaṁ vadāmi tvayā niḥśēṣaṁ kapardakēṣu na pariśōdhitēṣu tvaṁ tatō muktiṁ prāptuṁ na śakṣyasi|