< Luqaassa 10 >

1 Hessafe guye Goday hara laappun tammanne nam77u asa dooridi sunthidees. Istaka nam77u nam77u histtidi izi baanna sootane katamata wursika izeti kasettidi baanamala kiittides.
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 Maxa gakkida kaththay daro kaththa maxi shiishizayti guuthata hessagish kaththa Goday kaththa maxxidi shiishizayta kaththay dizaso yeddanamala woosite gides.
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 Hessa gish biite dorssati sudhume giddora biza mala ta intena yedays.
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 Korojo woykko qaraxite woykko caamma ekkofite, oge bolla oonakka saro gooppite.
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 Oona keethekka geliza gidikko koyrotidi “keeththa aso saro” giite.
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 He keeththan saro dosiza asi diikko inte sarotay hekeeththan shemppana, saro dosiza asi donta agikko inte sarotay intes simana.
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 Intes maana shiishida kath wursi miishshenne uyishe he inte gelida keeththan utite, oothiza uras ba woliqa wagga ekkanas izas besses. Ha keethafe he keeth yuuyoppite.
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 Inte ay katamakka gakkiza wode asay intena mokki ekkiko isti intes aathida quma miite.
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 He kataman diza hargganchata pathidi Xoossa kawotethi intekko matides giidi yoottite.
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 Gido attin inte biiddi issi katama gelishin he katama asay intena mokki ekkonta ixxikko he katama asay shiiqiza dubbusha kezidi
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 “nu to bolla diza inte katama gudula intes marka gidanamala nu toho boollafe pittos shin Xoossa kawotethay intekko matidaysa erite” giite.
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 Ta intes yootays firda gallas he katama firdappe Soddome katama firday shaykko gidana.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 Kurazine nena ayye, Beette sayida nena ayye intenan oothetida malaatati Xirosaninne Sidonani oothetidakko istikka mayo mayidinne biiddinith gorppettidi he wode beni maaristanashin.
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 Gido attin firda wode intefe Xirosasinne Sidonaas shaykkana.
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 Hanne Qifirnahome pude salo dhoqqu dhoqqu gadii? Neni duge si7ole wodhana, (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 Inte gizaa siiyiza uray tana siiyes intena ekkonta uray tanakka eekkenna tana ekkontaykka tana kiitidayssa eekkenna.
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 Laappun tammanne nam77atikka ufa7etishe simmidi “Godo haray atoshin dayiddanthatikka ne sunthan nuus haaretida” giidi yootida.
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 Izika istas “xalla7ey wolqantha mala saloppe kundishin ta beyadis” gides.
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Histikko shooshshanne masmasonne inte yedhana mala morkke woliqqa wurso bolla intes Godatethi immadis intena qohiza issi miishshkka deenna.
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 Inte sunthay salon Xafetida gish ufa7etite attin tuna ayaanaanti intes haaretida gish ufa7etofite
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 He wode Yesussay Xillo Ayaanaan ufa7etidi hizgides “salos biittas Goda gidida aabbo hayssa wursaka cincatappenne eratappe qotada guutha duudde naytas ne qonccisida gish tani nena galatays Ee aabbo haysi ne lo7o sheney hanidees.
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 Wuri ta aawa matappe taas imetides qassekka iza nay oonakkoone aawappe attin eriza uray baawa aaway oonakoone naazappe attin woykko naazi izas qonccisanas dosida urappe attin eriza uray baa”
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 Bena kaallizaytakko simmidi istas dumma “inte beyizzaysa beyiza ayfeti anjjettidayta.
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 Ta intes tuma gays daro nabetinne kawoti inte ha7i beyizzaysa beyanas koyidi beybeyttenna inte ha7i siiyizaysaka siiyanaas koyidi siybeyitenna.”
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 Issi gallas Muse woga tamaarisiza issi uray Yesussa paacanaas koyidi “tamaarisizayso tani medhina deyo laattanas ay oothoo?” gidi oychchides. (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 Yesussaykka zaaridi woga maxaafan ay geeteti Xafettidee? izape nees geliday aazee? giidi oychchides.
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 Uray zaaridi “ne Godaa Xoossa ne kumetha wozinappe, ne kumetha shemppofe, ne kumetha woliqqafene, ne kumetha qofappe siiqa, ne laggekka ne hu7e mala siiqa gees” giidi zaarides.
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 Yesussaykka lo7o zaaradasa nenikka hinnidan oothikko medhina deyo demmna gides.
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 Uray bena xilisanaas koyidi “histini ta laggey oonee?” giidi Yesussa oychchides
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 Yesussaykka zaaridi issi uray Yerusalemeppe Iyarko wodhishin panggati demmida iza mayo qaari ekkida, keehi qoxerethidi hayqqoppenne paxappe giddon yeggi aggi bida.
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 Issi qeesey he ogera bees duge wodhishe aamunthontta he qoxettida ura demmida pooqethara yegi aadhdhidees.
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 Qassekka issi Lewe baga asappe issi uray he ogera aadhdhishe qoxettida ura beyidi ha7ikka pooqidi aadhdhidees.
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 Issi Samaarya biitta asi he ogera aadhdhi bishe qoxettida ura bolla gakki wodhides, ura beyidinne keehi michchetides.
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 Urako shiiqidine maduntha dhaallana mala woyra zayitene woyneppe cajje maduntha bolla gusidi qachchides, ura ba hare togisidi imathi shemppizaso efidi lo7ethi xellides.
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 Wontetha gallas imathi shemppiza keeththa Godas nam77u dinnare immidinne nena hara miishsha kessisikko ta simashe nees immana neppe kessada lo7etha naaga gides.
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 Histiko ha heezu asatappe pangatan qoxetidi hayqqoppenne paxappe giddon yegettida uras keehi mata laggey nees awayssa milatizee?
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 Muse woga tamaarisizayskka michettidaysako! gides. Yesussaykka izas nekka baada izaysatho ootha gides.
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 Yesussayne iza kaallizayti oge bishin Yesussay issi guta gelides, Marta geetettiza issi maccashiya ba son Yesussa moka ekkadus.
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 Izis Maaramo geetettiza issi michchiya daysu. Maaramakka izappe qaala siyashe Goda toho garsan uttadus.
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 Shin martay ootho daroppe dendidaysani daaburada Yesussako shiiqqada “Godo ta michchiya ootho ubbaa ta bolla agadda utishin neni co7u gaz? Iza tana maaddana mala izis yoota attin” gadus.
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 Gido attin Goday hizgidi izis zaarides “Martanne Martanne neni daro yoho gish qofa darassa, dirbatasa tugatassa.
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 Koshizay gidikko issi miish xalla, Maaramaka lo7o exa dooradus, hessikka izippe ekettenna.”
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< Luqaassa 10 >