< Yanisa Mishiracho 14 >
1 Kaalleththdka Yesussay hizzgdes “inte wozinay metotetoofo Xoossu ammanitee, tanaka ammanite.
manōduḥkhinō mā bhūta; īśvarē viśvasita mayi ca viśvasita|
2 Ta aawa achchan daroo dusasooy des, hessa gidonttakko (intes danaso gigisanasa ta bana gana shin.
mama pitu gr̥hē bahūni vāsasthāni santi nō cēt pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|
3 Bada ta intes soo gigisidape guyee inte ta dizason dana mala ta simma yada intena ekkana.
yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ nēṣyāmi, tatō yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|
4 Ta biza ogge inte errista.”
ahaṁ yatsthānaṁ brajāmi tatsthānaṁ yūyaṁ jānītha tasya panthānamapi jānītha|
5 Tomassay “Godo! ne awa bizakoone nu errokoshin, oggezza nu wostt erranas danddaeizon?” gides.
tadā thōmā avadat, hē prabhō bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?
6 Yesussayka izas hizzgi zaarides “oggeyne, tummay, deyooyka tanakoo, ta baggara gidikofe attin oonnika awako bana urray dena.
yīśurakathayad ahamēva satyajīvanarūpapathō mayā na gantā kōpi pituḥ samīpaṁ gantuṁ na śaknōti|
7 Inte tana errizako ta aawaka erranakooshin, hia hayssafe guyee inte iza errana iza beeyoka beydista.”
yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca|
8 Pilphphosayka Godo! Ne nu aawa beesiiko nuss gidana” gides.
tadā philipaḥ kathitavān, hē prabhō pitaraṁ darśaya tasmādasmākaṁ yathēṣṭaṁ bhaviṣyati|
9 Yesussayka izas hizzgides “Pilphphosa! hayssa wode gakanas ta intenara deynkka ne tana erriki? tana be7ida urray aawaka be7ides, histtin neni wanada “nuna aawa besa gazi?
tatō yīśuḥ pratyāvādīt, hē philipa yuṣmābhiḥ sārddham ētāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yō janō mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayēti kathāṁ kathaṁ kathayasi?
10 Tani ta awan, ta aawayka tanan dizaysa ammaniki? ta intes yootza qaala yootzay ta sheene mala gidena, gido attin oosoza wuris ooththizay tana diza aawako.
ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svatō na vadāmi kintu yaḥ pitā mayi virājatē sa ēva sarvvakarmmāṇi karāti|
11 Tan aawan diza mala aawayka tanan dizaysa inte ammanite, akaye gikoo ta ooththiza oththota gishika tana ammanite.
ataēva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, nō cēt karmmahētōḥ pratyayaṁ kuruta|
12 Ta intes tummu gays, tana ammanizadey ta ooththiza ooso oththana, hessafeka aththana, gasooyka tani aawako bana.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō mayi viśvasiti sōhamiva karmmāṇi kariṣyati varaṁ tatōpi mahākarmmāṇi kariṣyati yatō hētōrahaṁ pituḥ samīpaṁ gacchāmi|
13 Aaway naza gaason bonchetana mala inte ta sunththan woosidaysa ta intes wursa ooththana.
yathā putrēṇa pitu rmahimā prakāśatē tadarthaṁ mama nāma prōcya yat prārthayiṣyadhvē tat saphalaṁ kariṣyāmi|
14 Inte ay mishsheka ta sunththan woosidaysa wursa ta oththana.
yadi mama nāmnā yat kiñcid yācadhvē tarhi tadahaṁ sādhayiṣyāmi|
15 Inte tana doosiza gidiko ta azazoyo nagite.
yadi mayi prīyadhvē tarhi mamājñāḥ samācarata|
16 Tani aawa woosana, izika intenara medhinasa dana mala hara intena menththeththanade intes immana. (aiōn )
tatō mayā pituḥ samīpē prārthitē pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramēkaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ prēṣayiṣyati| (aiōn )
17 Haysi minththeththiza ayanay dere asay iza beey errontt gish allamey ekkanas danddaontta tummu ayana gido attin inte iza errata, gasooyka izi intenara diza gishine izi inte gaththan diza gishasa.
ētajjagatō lōkāstaṁ grahītuṁ na śaknuvanti yatastē taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yatō hētōḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhyē sthāsyati ca|
18 Aayane aaway bayndda naytta mala ta intena xalala agiike, ta simmada ha inteko yana.
ahaṁ yuṣmān anāthān kr̥tvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi|
19 Guththa wodepe guye dere asay tana beeyena shin inte gidiko beeyanddista, tani deyoon diza gish inteka deyoon danddeista.
kiyatkālarat param asya jagatō lōkā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha; ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|
20 Tani ta aawan diza mala inteka tanan dizaysane taka intenan dizaysa inte he wode erranddista.
pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|
21 Ta azazoo ekkidi ooththiza urray tana dosees, tana dosiizadeka ta aaway dooses, taka iza dosana, tanaka izades qoonccisana.
yō janō mamājñā gr̥hītvā tā ācarati saēva mayi prīyatē; yō janaśca mayi prīyatē saēva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|
22 Asqqoroto Yudda gidontta hankko Yuday “Godo! neni dere asas gidontta nuss wostta qonccisane” gides.
tadā īṣkariyōtīyād anyō yihūdāstamavadat, hē prabhō bhavān jagatō lōkānāṁ sannidhau prakāśitō na bhūtvāsmākaṁ sannidhau kutaḥ prakāśitō bhaviṣyati?
23 Yesussayka izas hizzgdes. “tana siqqizadey ta qaala nagana, ta aawayka iza dosana, nuni izako yana, yidika izadeera isipee deyana.
tatō yīśuḥ pratyuditavān, yō janō mayi prīyatē sa mamājñā api gr̥hlāti, tēna mama pitāpi tasmin prēṣyatē, āvāñca tannikaṭamāgatya tēna saha nivatsyāvaḥ|
24 Tana dosonttadey ta qaala nagena, haysi inte siyza qaalay tana kittida ta aawa qaalape attin ta qaala gidena.
yō janō mayi na prīyatē sa mama kathā api na gr̥hlāti punaśca yāmimāṁ kathāṁ yūyaṁ śr̥ṇutha sā kathā kēvalasya mama na kintu mama prērakō yaḥ pitā tasyāpi kathā|
25 Tani hai intenara dashe hayssa intes yootdes.
idānīṁ yuṣmākaṁ nikaṭē vidyamānōham ētāḥ sakalāḥ kathāḥ kathayāmi|
26 Aaway ta sunththan yedana minththethiza xiilo ayanay qass haniza wuris intena tammarssana, ta intes yootoysaka wuris inte wozinan woththana mala maadana
kintvitaḥ paraṁ pitrā yaḥ sahāyō'rthāt pavitra ātmā mama nāmni prērayiṣyati sa sarvvaṁ śikṣayitvā mayōktāḥ samastāḥ kathā yuṣmān smārayiṣyati|
27 Ta intes sarooteth aggada bays, ta sarootethika ta intes immana, ta intes immiza sarootethi derey immiza sarooteththa mala gidena, inte wozinay hirggofoone baboofo.
ahaṁ yuṣmākaṁ nikaṭē śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagatō lōkā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|
28 Ta bana, badaka intekoo simma yana gada ta intes kase yootidaysa siydista, inte tana doszzako ta ta aawako bizays intena uhaaththaaysanakoshin gasooyka aaway tape adhdhes.
ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayōktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyaprēṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yatō mama pitā mattōpi mahān|
29 Haysi haniza wode inte ammanana mala hasysa intes kasista yootadays.
tasyā ghaṭanāyāḥ samayē yathā yuṣmākaṁ śraddhā jāyatē tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān ētāṁ vārttāṁ vadāmi|
30 Hayssa allameza hariza xalaeey yizza wodey gakkiida gish hai ta intenara daroo hasaiike, izi ta bolla aykooka ooththanas izas wolqay deena.
itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād ētasya jagataḥ patirāgacchati kintu mayā saha tasya kōpi sambandhō nāsti|
31 Gido attin tanii aawa dosizaysa derey errana mala aaway tana azazidaysa ta wursa polana anee hayssafe boos denddite.
ahaṁ pitari prēma karōmi tathā pitu rvidhivat karmmāṇi karōmīti yēna jagatō lōkā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|