< Yanisa Mishiracho 14 >

1 Kaalleththdka Yesussay hizzgdes “inte wozinay metotetoofo Xoossu ammanitee, tanaka ammanite.
manoduḥkhino mā bhūta; īśvare viśvasita mayi ca viśvasita|
2 Ta aawa achchan daroo dusasooy des, hessa gidonttakko (intes danaso gigisanasa ta bana gana shin.
mama pitu gṛhe bahūni vāsasthāni santi no cet pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|
3 Bada ta intes soo gigisidape guyee inte ta dizason dana mala ta simma yada intena ekkana.
yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ neṣyāmi, tato yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|
4 Ta biza ogge inte errista.”
ahaṁ yatsthānaṁ brajāmi tatsthānaṁ yūyaṁ jānītha tasya panthānamapi jānītha|
5 Tomassay “Godo! ne awa bizakoone nu errokoshin, oggezza nu wostt erranas danddaeizon?” gides.
tadā thomā avadat, he prabho bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?
6 Yesussayka izas hizzgi zaarides “oggeyne, tummay, deyooyka tanakoo, ta baggara gidikofe attin oonnika awako bana urray dena.
yīśurakathayad ahameva satyajīvanarūpapatho mayā na gantā kopi pituḥ samīpaṁ gantuṁ na śaknoti|
7 Inte tana errizako ta aawaka erranakooshin, hia hayssafe guyee inte iza errana iza beeyoka beydista.”
yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca|
8 Pilphphosayka Godo! Ne nu aawa beesiiko nuss gidana” gides.
tadā philipaḥ kathitavān, he prabho pitaraṁ darśaya tasmādasmākaṁ yatheṣṭaṁ bhaviṣyati|
9 Yesussayka izas hizzgides “Pilphphosa! hayssa wode gakanas ta intenara deynkka ne tana erriki? tana be7ida urray aawaka be7ides, histtin neni wanada “nuna aawa besa gazi?
tato yīśuḥ pratyāvādīt, he philipa yuṣmābhiḥ sārddham etāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yo jano mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayeti kathāṁ kathaṁ kathayasi?
10 Tani ta awan, ta aawayka tanan dizaysa ammaniki? ta intes yootza qaala yootzay ta sheene mala gidena, gido attin oosoza wuris ooththizay tana diza aawako.
ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svato na vadāmi kintu yaḥ pitā mayi virājate sa eva sarvvakarmmāṇi karāti|
11 Tan aawan diza mala aawayka tanan dizaysa inte ammanite, akaye gikoo ta ooththiza oththota gishika tana ammanite.
ataeva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, no cet karmmahetoḥ pratyayaṁ kuruta|
12 Ta intes tummu gays, tana ammanizadey ta ooththiza ooso oththana, hessafeka aththana, gasooyka tani aawako bana.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano mayi viśvasiti sohamiva karmmāṇi kariṣyati varaṁ tatopi mahākarmmāṇi kariṣyati yato hetorahaṁ pituḥ samīpaṁ gacchāmi|
13 Aaway naza gaason bonchetana mala inte ta sunththan woosidaysa ta intes wursa ooththana.
yathā putreṇa pitu rmahimā prakāśate tadarthaṁ mama nāma procya yat prārthayiṣyadhve tat saphalaṁ kariṣyāmi|
14 Inte ay mishsheka ta sunththan woosidaysa wursa ta oththana.
yadi mama nāmnā yat kiñcid yācadhve tarhi tadahaṁ sādhayiṣyāmi|
15 Inte tana doosiza gidiko ta azazoyo nagite.
yadi mayi prīyadhve tarhi mamājñāḥ samācarata|
16 Tani aawa woosana, izika intenara medhinasa dana mala hara intena menththeththanade intes immana. (aiōn g165)
tato mayā pituḥ samīpe prārthite pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramekaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ preṣayiṣyati| (aiōn g165)
17 Haysi minththeththiza ayanay dere asay iza beey errontt gish allamey ekkanas danddaontta tummu ayana gido attin inte iza errata, gasooyka izi intenara diza gishine izi inte gaththan diza gishasa.
etajjagato lokāstaṁ grahītuṁ na śaknuvanti yataste taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yato hetoḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhye sthāsyati ca|
18 Aayane aaway bayndda naytta mala ta intena xalala agiike, ta simmada ha inteko yana.
ahaṁ yuṣmān anāthān kṛtvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi|
19 Guththa wodepe guye dere asay tana beeyena shin inte gidiko beeyanddista, tani deyoon diza gish inteka deyoon danddeista.
kiyatkālarat param asya jagato lokā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha; ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|
20 Tani ta aawan diza mala inteka tanan dizaysane taka intenan dizaysa inte he wode erranddista.
pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|
21 Ta azazoo ekkidi ooththiza urray tana dosees, tana dosiizadeka ta aaway dooses, taka iza dosana, tanaka izades qoonccisana.
yo jano mamājñā gṛhītvā tā ācarati saeva mayi prīyate; yo janaśca mayi prīyate saeva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|
22 Asqqoroto Yudda gidontta hankko Yuday “Godo! neni dere asas gidontta nuss wostta qonccisane” gides.
tadā īṣkariyotīyād anyo yihūdāstamavadat, he prabho bhavān jagato lokānāṁ sannidhau prakāśito na bhūtvāsmākaṁ sannidhau kutaḥ prakāśito bhaviṣyati?
23 Yesussayka izas hizzgdes. “tana siqqizadey ta qaala nagana, ta aawayka iza dosana, nuni izako yana, yidika izadeera isipee deyana.
tato yīśuḥ pratyuditavān, yo jano mayi prīyate sa mamājñā api gṛhlāti, tena mama pitāpi tasmin preṣyate, āvāñca tannikaṭamāgatya tena saha nivatsyāvaḥ|
24 Tana dosonttadey ta qaala nagena, haysi inte siyza qaalay tana kittida ta aawa qaalape attin ta qaala gidena.
yo jano mayi na prīyate sa mama kathā api na gṛhlāti punaśca yāmimāṁ kathāṁ yūyaṁ śṛṇutha sā kathā kevalasya mama na kintu mama prerako yaḥ pitā tasyāpi kathā|
25 Tani hai intenara dashe hayssa intes yootdes.
idānīṁ yuṣmākaṁ nikaṭe vidyamānoham etāḥ sakalāḥ kathāḥ kathayāmi|
26 Aaway ta sunththan yedana minththethiza xiilo ayanay qass haniza wuris intena tammarssana, ta intes yootoysaka wuris inte wozinan woththana mala maadana
kintvitaḥ paraṁ pitrā yaḥ sahāyo'rthāt pavitra ātmā mama nāmni prerayiṣyati sa sarvvaṁ śikṣayitvā mayoktāḥ samastāḥ kathā yuṣmān smārayiṣyati|
27 Ta intes sarooteth aggada bays, ta sarootethika ta intes immana, ta intes immiza sarootethi derey immiza sarooteththa mala gidena, inte wozinay hirggofoone baboofo.
ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|
28 Ta bana, badaka intekoo simma yana gada ta intes kase yootidaysa siydista, inte tana doszzako ta ta aawako bizays intena uhaaththaaysanakoshin gasooyka aaway tape adhdhes.
ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayoktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyapreṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yato mama pitā mattopi mahān|
29 Haysi haniza wode inte ammanana mala hasysa intes kasista yootadays.
tasyā ghaṭanāyāḥ samaye yathā yuṣmākaṁ śraddhā jāyate tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān etāṁ vārttāṁ vadāmi|
30 Hayssa allameza hariza xalaeey yizza wodey gakkiida gish hai ta intenara daroo hasaiike, izi ta bolla aykooka ooththanas izas wolqay deena.
itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād etasya jagataḥ patirāgacchati kintu mayā saha tasya kopi sambandho nāsti|
31 Gido attin tanii aawa dosizaysa derey errana mala aaway tana azazidaysa ta wursa polana anee hayssafe boos denddite.
ahaṁ pitari prema karomi tathā pitu rvidhivat karmmāṇi karomīti yena jagato lokā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|

< Yanisa Mishiracho 14 >