< Yanisa Mishiracho 12 >

1 Paziga ba77eles buro usuppun gaalas attishin Yesussay hayqqope denththida Allazarey dizaso biitaniya bides.
nistārotsavāt pūrvvaṁ dinaṣaṭke sthite yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat|
2 hen Yesussas kawo kaththida Marttay iza kawo muzishin izara isife maaddan uttdaytape issay Allazareko.
tatra tadarthaṁ rajanyāṁ bhojye kṛte marthā paryyaveṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhojanāsana upāviśat|
3 Maramma daroo allo7o wagara shameetda liitroo bagga gidiza geshsha nardoosa shittoo ekka yada Yesussa too bolla gussada tooza ba huee ithkera quccadus, keethaka shittoo sawoy kummidees.
tadā mariyam arddhaseṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśoścaraṇayo rmarddayitvā nijakeśa rmārṣṭum ārabhata; tadā tailasya parimalena gṛham āmoditam abhavat|
4 Yesussa kaalliizaytape issay Yesussa aththi immana Asqqoroto Yudday hessa ixxid
yaḥ śimonaḥ putra riṣkariyotīyo yihūdānāmā yīśuṁ parakareṣu samarpayiṣyati sa śiṣyastadā kathitavān,
5 “Haysi shittoozi heedzdzu xeetu dinares bayzeetdii miishshay aazas manqqotas immetbeynee?” gides.
etattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrebhyaḥ kuto nādīyata?
6 Izi hessa giday mishsha shishshza karaxxte oykkzadey iza gididda gish shiqqza mishshafe bees shishshdi goetzadee gidida gishasa, attin manqqotas michchetdii gidena.
sa daridralokārtham acintayad iti na, kintu sa caura evaṁ tannikaṭe mudrāsampuṭakasthityā tanmadhye yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|
7 Yesussa qasse hizzgdees “haysi shittoozi tas mooggo gaalasas qoofetdaz gidida gish he woode gakkanaas iza ba achchan nagu bochchofte.
tadā yīśurakathayad enāṁ mā vāraya sā mama śmaśānasthāpanadinārthaṁ tadarakṣayat|
8 Manqqooti ay woodeka intenara detees, gidoo attin inte tana wuriso woode demmekista.”
daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi|
9 He woode daroo Ayhuda asati Yesussay hen dizaysa erridi izakoo yida, yidaytkka yesussa xalala koyda gidoontta Yesussay hayqqoope denththida Allazareka beyanaskko.
tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavo yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana|
10 Hessa gish qeessata halaqati Yesussara Allazareka gathii wodhanas ba garssan zooretda.
tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan;
11 Hessika Allazare gedoon daroo Ayhuda asay Yesussako bi bidi iza ammaniiza gishasiko.
yatastena bahavo yihūdīyā gatvā yīśau vyaśvasan|
12 Wonttetha gaalas ba77eleza bonchana yida derey Yesussay Yerusalame yizaysa siydees.
anantaraṁ yīśu ryirūśālam nagaram āgacchatīti vārttāṁ śrutvā pare'hani utsavāgatā bahavo lokāḥ
13 Zammba heyththi ekkdi Yesussa mokkan kezzdes, derey qaala dhoqu histtdi hizzgdes “hosaeena!” goda sunththan yiza isiraele kawooy anjjetdade!”
kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayeti vācaṁ proccai rvaktum ārabhanta, isrāyelo yo rājā parameśvarasya nāmnāgacchati sa dhanyaḥ|
14 Kase “hane! xiyonee nayee baboofa! hekoo ne kawooy haree gutte toogdii yess” geetetii xaafetda mala Yesussay hare gutte demmidi toogiides.
tadā "he siyonaḥ kanye mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati"
iti śāstrīyavacanānusāreṇa yīśurekaṁ yuvagarddabhaṁ prāpya taduparyyārohat|
16 Iza kaallizayti hessa wuris koyyro wozinan woththbeytana, iza gish xaafettdaysane izas ooththetda hanoka wuris Yesussay hayqqope denddidape guye errida.
asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāpte sati vākyamidaṁ tasmina akathyata lokāśca tampratīttham akurvvan iti te smṛtavantaḥ|
17 Al77ezare duhaaththaope xeeygidi hayqqope denththida woode ezara isife diza asay iza denththa gish markkattda.
sa iliyāsaraṁ śmaśānād āgantum āhvatavān śmaśānāñca udasthāpayad ye ye lokāstatkarmya sākṣād apaśyan te pramāṇaṁ dātum ārabhanta|
18 Daroo asayka izi hessa mala giita malata ooththidaysa siydi iza mokkana kezides.
sa etādṛśam adbhutaṁ karmmakarot tasya janaśrute rlokāstaṁ sākṣāt karttum āgacchan|
19 Hessa gish parssaweti ba garssan isay issa “histtin ay ooththana danddaizoon? Beyte! kummetha derey atoontta iza kaalles” gida.
tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāśceṣṭā vṛthā jātāḥ, iti kiṁ yūyaṁ na budhyadhve? paśyata sarvve lokāstasya paścādvarttinobhavan|
20 Goynanas ba77elezas shiqqda asa garssan girrike dere asatika dettes.
bhajanaṁ karttum utsavāgatānāṁ lokānāṁ katipayā janā anyadeśīyā āsan,
21 Isttika gaalila garssan diza beete sayda geetettza dere ass pilphphosa geetetzadeko bidi “Goodo nu Yesussa beeyana koyos” gida.
te gālīlīyabaitsaidānivāsinaḥ philipasya samīpam āgatya vyāharan he maheccha vayaṁ yīśuṁ draṣṭum icchāmaḥ|
22 pilphphosayka inddirasas yootdes, inddirasayne pilphphosay bidi Yesussas yootda.
tataḥ philipo gatvā āndriyam avadat paścād āndriyaphilipau yīśave vārttām akathayatāṁ|
23 Yesussayka isttas hizzgdes “heko asa nay bonchetza saatey gakkides.
tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|
24 Ta intes tummu gays gistte ayfey biitan wodhada hayqqontta coou ga uttko berkka atawus, iza hayqqza gidiko hara daroo ayfawusu.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mṛttikāyāṁ patitvā yadi na mṛyate tarhyekākī tiṣṭhati kintu yadi mṛyate tarhi bahuguṇaṁ phalaṁ phalati|
25 Be shemhaaththao dosizadey dhaysess, hayssa biita bolla ba shemhaaththao ixxizadey gidiko medhina deyooy nages. (aiōnios g166)
yo jane nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu ye jana ihaloke nijaprāṇān apriyān jānāti senantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
26 Tas ooththana koyzadey tana, tas ooththzadey ta dizason dana, tas ooththzade ta aaway iza bonchana.
kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakepi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|
27 Qasseka Yesussay hizzgdes “heko ta shemhaaththaoya mettotadus (aabo! ha saateype tana ashsha goosha?) ta hizzgonta mala ta yiday hano ha metto saateysiko.
sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād he pitara etasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣye? kintvaham etatsamayārtham avatīrṇavān|
28 aabo! ne ne sunththa boncha” hessafe kaalid “ta ta sunthth bonchadis, qasseka gujja bonchana” giza qaalay salope yides.
he pita: svanāmno mahimānaṁ prakāśaya; tanaiva svanāmno mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, eṣā gagaṇīyā vāṇī tasmin samaye'jāyata|
29 Hen gadan eqqda asay hessa siydi “daday dadates” gida, baggayti qasse “kitanchako hasaizadey” gida.
tacśrutvā samīpasthalokānāṁ kecid avadan megho'garjīt, kecid avadan svargīyadūto'nena saha kathāmacakathat|
30 Yesussay hizzgdes “haysi giirethay yiday inte gishasa attin ta gish gidena.
tadā yīśuḥ pratyavādīt, madarthaṁ śabdoyaṁ nābhūt yuṣmadarthamevābhūt|
31 Haysi allamey pirdistana woodey hayssa, hayssa dereza hariza xalaey hai gede kare yegistana.
adhunā jagatosya vicāra: sampatsyate, adhunāsya jagata: patī rājyāt cyoṣyati|
32 Tani dhoqqu gada kaqqetza woode asa wursa tako zaarana.”
yadyaī pṛthivyā ūrdvve protthāpitosmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|
33 Yesussay hessa yootday izi ay mala hayqqo hayqqanakoo errisanasiko.
kathaṁ tasya mṛti rbhaviṣyati, etad bodhayituṁ sa imāṁ kathām akathayat|
34 Asay qasse “nu woogan xaafettday (xoossay kittidadey medhinas dana) ges histtin ne qasse wanada (asa nay dhoqu gi kaqqistana beses) gazz? ne giza asanay awaysee?” gidi oychchida. (aiōn g165)
tadā lokā akathayan sobhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthe śrutam asmābhiḥ, tarhi manuṣyaputraḥ protthāpito bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputroyaṁ kaḥ? (aiōn g165)
35 Yesussay isttas hizzgdes “hai guutha woodes intenara poo7oy des, gadey dhumontta poo7ora hamutite, qamara hamutzadey izi awa bizakonee errena.
tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyotirāste, yathā yuṣmān andhakāro nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyotistiṣṭhati tāvatkālaṁ gacchata; yo jano'ndhakāre gacchati sa kutra yātīti na jānāti|
36 Inte poo7o nayta gidana mala poo7oy dishin poo7on ammanite” Yesussay hessa gidape guye bidi istta ayfepe gemmides.
ataeva yāvatkālaṁ yuṣmākaṁ nikaṭe jyotirāste tāvatkālaṁ jyotīrūpasantānā bhavituṁ jyotiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tebhyaḥ svaṁ guptavān|
37 Yesussay isttas hessa mala malata istta sinththan ooththinkka ayhudat izan ammanbbeytena.
yadyapi yīśusteṣāṁ samakṣam etāvadāścaryyakarmmāṇi kṛtavān tathāpi te tasmin na vyaśvasan|
38 Hesi haniday nabe isiyasay “goodo! nu markkatethi ammaniday oonne? Xoossa qaalay ooss qonccide?” gidi
ataeva kaḥ pratyeti susaṁvādaṁ pareśāsmat pracāritaṁ? prakāśate pareśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadetad vākyamuktaṁ tat saphalam abhavat|
39 Hessa gish ammananas danddaibeytena, gasooyka nabe isiyasay kase hizzgii xaafida gishshasiko.
te pratyetuṁ nāśankuvan tasmin yiśayiyabhaviṣyadvādi punaravādīd,
40 “Isttii ba ayfen beeydi, ba wozinan yushshi qoopidi simmontta malane izi istta paththontta mala Xoossi istta ayfe qooqisides, istta wozinaka mumisides.”
yadā, "te nayanai rna paśyanti buddhibhiśca na budhyante tai rmanaḥsu parivarttiteṣu ca tānahaṁ yathā svasthān na karomi tathā sa teṣāṁ locanānyandhāni kṛtvā teṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"
41 Isiyasay hessa giday xoossay kittidade boncho beeyida gishshasa, hessa gish hessa Yesussay geesh yootdes.
yiśayiyo yadā yīśo rmahimānaṁ vilokya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdṛśaṁ prakāśayat|
42 Gidikoka ayhudista halaqatape daroo asay Yesussa ammanides, gido attin istta ayhudata woosa keethafe godontta mala parssawistas babiidi ba ammano qonccen markkatibeeytena.
tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagṛhād dūrīkurvvantīti bhayāt te taṁ na svīkṛtavantaḥ|
43 Istti hessaththo haniday isttas Xoossafe immettza bonchofe aththidi asape immetza boncho dosida gishasa.
yata īśvarasya praśaṁsāto mānavānāṁ praśaṁsāyāṁ te'priyanta|
44 Yesussay ba qaala dhoqu histtdii hizzgides “tana ammanizadey tanan xalala gidontta tana kittdadenkka ammanes.
tadā yīśuruccaiḥkāram akathayad yo jano mayi viśvasiti sa kevale mayi viśvasitīti na, sa matprerake'pi viśvasiti|
45 Tana beeydadey tana kittdadeeka beeyana.
yo jano māṁ paśyati sa matprerakamapi paśyati|
46 Tana ammanizay wuri dhuman dontta mala ta poo7o gidada hayssa ha allameza yadis.
yo jano māṁ pratyeti sa yathāndhakāre na tiṣṭhati tadartham ahaṁ jyotiḥsvarūpo bhūtvā jagatyasmin avatīrṇavān|
47 Ta qaala siydi oosonttade bolla pirdanay tana gidike, gasooyka ta yiday dere ashshanas attin dere bolla pirdanas gidena.
mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ doṣiṇaṁ na karomi, yato heto rjagato janānāṁ doṣān niścitān karttuṁ nāgatya tān paricātum āgatosmi|
48 Tana koyonttadene ta qaala ekkonttade bolla pirdanadey dees, ta izas yootda qaalay wuriseththa gaalas iza bolla pirdana.
yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gṛhlāti, anyastaṁ doṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā carame'nhi taṁ doṣiṇaṁ kariṣyati|
49 Gasooyka tani coo ta sheeneni yootabeyke, ta gizaysane ta yootza azazo tas immiday tana kittda ta aawako.
yato hetorahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadeṣṭavyañca iti matprerayitā pitā māmājñāpayat|
50 Iza azazoy medhina deyoo gididaysa ta errays, hessa gish ta yootzay wuri aaway tas yootdaysako. (aiōnios g166)
tasya sājñā anantāyurityahaṁ jānāmi, ataevāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)

< Yanisa Mishiracho 12 >