< Yanisa Mishiracho 11 >
1 Bittaniiya gizasoon Marammane diza manddaran Allazzare geetettizadey saketides.
anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāmē vasatastasmin grāmē iliyāsar nāmā pīḍita ēka āsīt|
2 Izi ishsha Allazzarey saketda Maramma kase Yesussa to bolla shiito gusada Yesussa to ba huee iththken quccdaroko.
yā mariyam prabhuṁ sugandhitēlaina marddayitvā svakēśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rōgī|
3 Hayt michchet “Godo ne dosizaysi saketdes” gidi asse yesussako kittida.
aparañca hē prabhō bhavān yasmin prīyatē sa ēva pīḍitōstīti kathāṁ kathayitvā tasya bhaginyau prēṣitavatyau|
4 Yesussay hessa siyd ha sakoy xoossa nay izan bonchetana malane Xoossi bonchetanasafe attin iza hayqqos gaththizaz dena” gides.
tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍēyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|
5 Yesussay martta izi michchyo marammone Allazare siqqees.
yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,
6 Gido attin Allazarey saketdaysa siyy woththdii hen ba dizason namm7u gaalas gammides.
tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
7 Hessafe guye bena kaallizayta “anee Yuhuda bitta simm boosu” gides.
tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradēśaṁ yāmaḥ|
8 Isttika “asttammare! guththa wodepe kasse asay nena shuchchara caadana koyshshina, ne qasse hai hee simma banee? gida.
tatastē pratyavadan, hē gurō svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
9 Yesussay isttas “issi gaalasan tammane namm7u sateey dees gidenee? Gaalasara hammutiza urray ha allameza poo7on simmeretontta gish dhubetena.
yīśuḥ pratyavadat, ēkasmin dinē kiṁ dvādaśaghaṭikā na bhavanti? kōpi divā gacchan na skhalati yataḥ sa ētajjagatō dīptiṁ prāpnōti|
10 dhubeetzadey gidikoo qamara hammutizadee, gasooyka poo7oy bayndda gishasa.” gides.
kintu rātrau gacchan skhalati yatō hētōstatra dīpti rnāsti|
11 Hessa isttas yootdape guye “nu lagge Allazarey ziniides, taka iza dhiskkofee denththana bayss” gides.
imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritōbhūd idānīṁ taṁ nidrātō jāgarayituṁ gacchāmi|
12 Iza kaallizati iza “godoo! izi dhiskkda gidiko denddana” gida.
yīśu rmr̥tau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
13 Yesussay isttas hessa yootday iza hayqqo gishasa shin ia kallizaytas qasse dhiskko gish yootida milatides
hē gurō sa yadi nidrāti tarhi bhadramēva|
14 hasa gish qoonccera isttas “Allazarey hayqqdes
tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
15 Inte ammanana mala ta hen dontta aggdays inte gish tana uhaaththaayses, hai gidiko ane gede izako boos” gides.
kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditōhaṁ, tathāpi tasya samīpē yāma|
16 Qasse Diidmoosa geeetza Toomasay hankoo yesussa kallizayta “ane nuka bidi izara isife hayqqos” gides.
tadā thōmā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tēna sārddhaṁ mriyāmahai|
17 Yesussay bi gakishshn Allazarey haqqi moogetin oydu galas gidides
yīśustatrōpasthāya iliyāsaraḥ śmaśānē sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|
18 Biitanyaay Yerussalamepe baga satee oge hakes.
vaithanīyā yirūśālamaḥ samīpasthā krōśaikamātrāntaritā;
19 Istta ishsha hayqqo gish Marammone martta minththethanas daroo ayhuda asay isttako shiqides.
tasmād bahavō yihūdīyā marthāṁ mariyamañca bhyātr̥śōkāpannāṁ sāntvayituṁ tayōḥ samīpam āgacchan|
20 Yesussay yidaysa Marttay siyada iza mooka ekana badusu, Maramma gidiko soon uttadus.
marthā yīśōrāgamanavārtāṁ śrutvaiva taṁ sākṣād akarōt kintu mariyam gēha upaviśya sthitā|
21 Marttay Yesussa hizzgadusu “godoo! ne han dizakoo ta ishshay hayqqenako shin.
tadā marthā yīśumavādat, hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
22 Haika gidiko ne woosida wursi xoossi nes immanayssa ta errays.”
kintvidānīmapi yad īśvarē prārthayiṣyatē īśvarastad dāsyatīti jānē'haṁ|
23 Yesussayka izis “ne ishshay denddana” gides.
yīśuravādīt tava bhrātā samutthāsyati|
24 Marttay qasse “wurisethan denththa wode izi denddanaysa ta errays” gadus.
marthā vyāharat śēṣadivasē sa utthānasamayē prōtthāsyatīti jānē'haṁ|
25 Yesussayka izis hizzgidess “dethine deyooy tanakoo, tana ammanizadey hayqqikoka paxa dana.
tadā yīśuḥ kathitavān ahamēva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mr̥tvāpi jīviṣyati;
26 Tanan dizadeyne tana ammanizadey muleka hayqqena, hessa ne ammanay?” (aiōn )
yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn )
27 Izaka zaarada “ee goodo neni duge ha allameza Kitteti Xoossa na gididaysa ta ammanays” gadus.
sāvadat prabhō yasyāvataraṇāpēkṣāsti bhavān saēvābhiṣiktta īśvaraputra iti viśvasimi|
28 hessa gadane simmada ba michchiyo Marammo dumma xeeyga kessada “Asttammarey nena koyes” gadus.
iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|
29 Marammaka hessa siyda mala elela denddada izaka badus.
kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat|
30 Hessa gakanas Yesussay Marttara gaggdason dees attin gede manddara garss gelbeyana
yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarōt tatra sthitavān|
31 Marammo minththeethishe izira soon diza Ayudatika maramma puthurkku ga eqqada kezdaysa beydii iza allazare duhaaththao achchan yekkana bizza milatin izo kaallida.
yē yihūdīyā mariyamā sākaṁ gr̥hē tiṣṭhantastām asāntvayana tē tāṁ kṣipram utthāya gacchantiṁ vilōkya vyāharan, sa śmaśānē rōdituṁ yāti, ityuktvā tē tasyāḥ paścād agacchan|
32 Maramma Yesussay dizaso gakka iza demmida mala iza too bolla guhaaththaanada “godo ne han dizakoo ta ishshay hayqqenakoo shin” gadus.
yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dr̥ṣṭvā tasya caraṇayōḥ patitvā vyāharat hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
33 Izane izo kaali yida Ayhudati yekizaysa Yesussay beydi daroo michcheetdii
yīśustāṁ tasyāḥ saṅginō yihūdīyāṁśca rudatō vilōkya śōkārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?
34 “Iza awan moggidet?” gidii oychchdes, isttka “godo hayada beeya” gida.
tē vyāharan, hē prabhō bhavān āgatya paśyatu|
35 Yesussayka ayhaaththaunxxdes.
yīśunā kranditaṁ|
36 Ayhudatika “izi iza ay mala sqqzakoo beeyti” gida.
ataēva yihūdīyā avadan, paśyatāyaṁ tasmin kidr̥g apriyata|
37 Istta garssafe issi issi asati haysi qooqe addeza ayfe pogdaysii hayssadey hayqqontta mala oththanas danddaene shin?” gida.
tēṣāṁ kēcid avadan yōndhāya cakṣuṣī dattavān sa kim asya mr̥tyuṁ nivārayituṁ nāśaknōt?
38 Yesussay iza wozanay michchetin gede duhaaththaoko bides, duhaaththaozika shuchchara tuccettda gonggollo.
tatō yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ēkaṁ gahvaraṁ tanmukhē pāṣāṇa ēka āsīt|
39 Izika istta “shuchcha denththte” gides, hayqqdaysa michchya Marttay “godo izi hayqqin hach oydu gaalas gidida gish xinqqanako” gadus.
tadā yīśuravadad ēnaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabhō, adhunā tatra durgandhō jātaḥ, yatōdya catvāri dināni śmaśānē sa tiṣṭhati|
40 Yesussayka “ne ammaniza gidiko Xoossa boncho beyanddasa gada nes ta yootabeykna?” gides.
tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?
41 Hessa gish shuchcha denththida, Yesussayka pudee xeellidi hizzgdees. “ta aawawu ne ta giza siydda gish ta nena galatays.
tadā mr̥tasya śmaśānāt pāṣāṇō'pasāritē yīśurūrdvvaṁ paśyan akathayat, hē pita rmama nēvēsanam aśr̥ṇōḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|
42 Ne wuriso gaalas ta giza siyzaysa ta errays, gido attin ta hessa giday hayssan eqqda asati ne tana kittidaysa ammanana malasa.
tvaṁ satataṁ śr̥ṇōṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthānē sthitā lōkā viśvasanti tadartham idaṁ vākyaṁ vadāmi|
43 Yesussay hessa gidape kaallethidii qaala dhoqqu histtdii “Allazare! ha kezza” gidii xeeygdes.
imāṁ kathāṁ kathayitvā sa prōccairāhvayat, hē iliyāsar bahirāgaccha|
44 Hayqqda Allazareyka kumeththa asatethay moogo mayoon xaxetda mala duhaaththaope kezides, Yesussayka birsh yedite boo gides.
tataḥ sa pramītaḥ śmaśānavastrai rbaddhahastapādō gātramārjanavāsasā baddhamukhaśca bahirāgacchat| yīśuruditavān bandhanāni mōcayitvā tyajatainaṁ|
45 Hessa gish Marammo minththethana yida ayhudatape daroo asay yesussay ooththdaysa beeyd izan ammanides.
mariyamaḥ samīpam āgatā yē yihūdīyalōkāstadā yīśōrētat karmmāpaśyan tēṣāṁ bahavō vyaśvasan,
46 Isttafe baaggat bidi Yesussay ooththdaysa parssawistas yootda.
kintu kēcidanyē phirūśināṁ samīpaṁ gatvā yīśōrētasya karmmaṇō vārttām avadan|
47 Hessa qeessista halaqqatnee Parssaweti Ayhudata duulata shiqqana mala xeeygd, hizzgda “ha addezii daroo dumma malatata oththdade gidida gish nu ay oththko loo7o?”
tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kr̥tvā vyāharan vayaṁ kiṁ kurmmaḥ? ēṣa mānavō bahūnyāścaryyakarmmāṇi karōti|
48 Nu coou gikko asi wuri iza ammananane oroome asayka yidi nu biittane nu asa nupe ekkana.”
yadīdr̥śaṁ karmma karttuṁ na vārayāmastarhi sarvvē lōkāstasmin viśvasiṣyanti rōmilōkāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchētsyanti|
49 Istta garssafe isaddey he laythth qeessistas wana halaqqa qayapaay hizzgdees, “inte aykooka errekkista.
tadā tēṣāṁ kiyaphānāmā yastasmin vatsarē mahāyājakapadē nyayujyata sa pratyavadad yūyaṁ kimapi na jānītha;
50 Deerey wuri dhayanape dere gish issi urray hayqqkoo loo7o gidanayssa yushsh qoopeeketii.”
samagradēśasya vināśatōpi sarvvalōkārtham ēkasya janasya maraṇam asmākaṁ maṅgalahētukam ētasya vivēcanāmapi na kurutha|
51 Izi hessa beepe gidoontta he layth izi qeessistas halaqqa gidida gish Yesussay Ayhuda dere gish sinththafe hayqqanaysa gish yootdes.
ētāṁ kathāṁ sa nijabuddhyā vyāharad iti na,
52 Izi hayqqanay He dere asas xalala gidoontta kase laleetda Xoossa naytaka isibolla shishshanasko.
kintu yīśūstaddēśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgr̥hyaikajātiṁ kariṣyati ca, tasmin vatsarē kiyaphā mahāyājakatvapadē niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|
53 He gaalasafe ha simmin iza wodhanas maqqetda.
taddinamārabhya tē kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārēbhirē|
54 Hessa gish Yesussay he gaalasafe ha simmin Ayhudata garssan qoonccera simmeretibeyna, gidoo attin dugge bazoo bitta matan dizza ehaaththareeme geetetza katamay diza poqqethaso bidi bena kaallizaytara hen tkkides.
ataēva yihūdīyānāṁ madhyē yīśuḥ saprakāśaṁ gamanāgamanē akr̥tvā tasmād gatvā prāntarasya samīpasthāyipradēśasyēphrāyim nāmni nagarē śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārēbhē|
55 Ayhudati paziga ba77eley matda mala ba77eley gakkanape kase gesho woga ooththanas daroo asay dumma dumma derepe Yerusalame yidees.
anantaraṁ yihūdīyānāṁ nistārōtsavē nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavō janā grāmēbhyō yirūśālam nagaram āgacchan,
56 Asay yesussa koyshshe xoossa keeththan eqqdi ba garssan isay isaa “intes ay milatzee? ba77elezas yeenesha?” gides.
yīśōranvēṣaṇaṁ kr̥tvā mandirē daṇḍāyamānāḥ santaḥ parasparaṁ vyāharan, yuṣmākaṁ kīdr̥śō bōdhō jāyatē? sa kim utsavē'smin atrāgamiṣyati?
57 Qeessista halaqatine parssawet qasse Yesussa oykanass izi awan dizakoone errizadey isttas mlatana mala kase azazii woththiida.
sa ca kutrāsti yadyētat kaścid vētti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|