< Yaqobeppe 4 >

1 Inte garsan diza oolaynne ooshay awape yidee? Inte wozinan diza amotethafe dendida oola gidenee?
yuṣmākaṁ madhyē samarā raṇaśca kuta utpadyantē? yuṣmadaṅgaśibirāśritābhyaḥ sukhēcchābhyaḥ kiṁ nōtpadyantē?
2 Inte amottista shin demekista. Inte asi wodhistanne kehi amotista shin demana danda7ekista. Inte inte garisan ooyetiza gishanne ooletiza gish qasse wosontta gish intes imettena.
yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kr̥tārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yatō hētōḥ prārthanāṁ na kurutha|
3 Inte inte asho ufaysanaas iitta qofan wosiza gish wosidaysa inte ekekista.
yūyaṁ prārthayadhvē kintu na labhadhvē yatō hētōḥ svasukhabhōgēṣu vyayārthaṁ ku prārthayadhvē|
4 Inteno laymatizayto alamera siiqetethi Xoossara morketeth gididaysa ereketii? Hessa gish hayssa alamezara siiqitethi koyzay wurikka Xoossas morke.
hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|
5 Woykko gesha maxaafa gidon “nunan izi ayssiida ayanay nu ziaysa gidana mala daro amottees” gizaysi intes coo mela gidayssa milatize?
yūyaṁ kiṁ manyadhvē? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavēt? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prēma karōti?
6 Gido attin izi ba kiiyateth nuus gujji immees. Maxafaykka “Xoossi ootoranchatara eqettees, ashikistas qase ba kiiyateth immees” giday hessasikko.
tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāstē yathā, ātmābhimānalōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ||
7 Hessa gish intena Xoossas harisiite. Dabuloosara eqitite, izi intefe baqatana.
ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|
8 Xoossako shiiqqite izikka intekko shiiqqana. Inteno nagaranchato! inte inte kushe geeshshite, inte nam77u qofan qaxiizayto, inte inte wozina geeshshite.
īśvarasya samīpavarttinō bhavata tēna sa yuṣmākaṁ samīpavarttī bhaviṣyati| hē pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| hē dvimanōlōkāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|
9 Darsi qoppite; muyagiite; yekiite. Inte michay yehon; ufaysay qasse qadhetethan siimo.
yūyam udvijadhvaṁ śōcata vilapata ca, yuṣmākaṁ hāsaḥ śōkāya, ānandaśca kātaratāyai parivarttētāṁ|
10 Goda sinththan inte intena kawushite qasse izi intena dhooqu dhooqu histtana.
prabhōḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|
11 Ta ishato inte inte garisan issay issay motoopite ba isha motizadeynne ba isha bolla piridizadey woga bolla iitta hasa7esinne woga bolla piridees. Ne woga bolla pirdizade attin woga naagizade gidakka.
hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|
12 Woga wothidadeynne pirdizadey issade xalalakko. Izikka dhaysanaasinne ashanaas danda7izadekko. Gido attin neni ne lagge bolla pirdizadey oone?
advitīyō vyavasthāpakō vicārayitā ca sa ēvāstē yō rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karōṣi?
13 Inte hachchchi woykko wontto hano ha katamayo woykko hiino he katamayo nu baana, biidi hen izin issi laythth utananne zal77i wodhisana gizayto ane haa siyte.
adya śvō vā vayam amukanagaraṁ gatvā tatra varṣamēkaṁ yāpayantō vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaścēti kathāṁ bhāṣamāṇā yūyam idānīṁ śr̥ṇuta|
14 Wonto hananayssa inte erekista. Inte shemppoy iza azee? Inteni guutha wode ayfes bettidi dhayiza haththa penta malakko.
śvaḥ kiṁ ghaṭiṣyatē tad yūyaṁ na jānītha yatō jīvanaṁ vō bhavēt kīdr̥k tattu bāṣpasvarūpakaṁ, kṣaṇamātraṁ bhavēd dr̥śyaṁ lupyatē ca tataḥ paraṁ|
15 Hassa gaanappe “Goda shene gidikonne nu paxxa dikko, hessakka hayssaka oothana” gaanas intes bessees.
tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhōricchātō vayaṁ yadi jīvāmastarhyētat karmma tat karmma vā kariṣyāma iti|
16 Ha7i gidiko inte otoretethan ceqetista. Hessa mala oothoretethi wurikka iitta.
kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhvē tādr̥śaṁ sarvvaṁ ślāghanaṁ kutsitamēva|
17 Hessa gish loo7o gidizayssa oothanas besizaysa erishe oothonttades nagara gidana.
atō yaḥ kaścit satkarmma karttaṁ viditvā tanna karōti tasya pāpaṁ jāyatē|

< Yaqobeppe 4 >