< Yaqobeppe 4 >

1 Inte garsan diza oolaynne ooshay awape yidee? Inte wozinan diza amotethafe dendida oola gidenee?
yuṣmākaṁ madhye samarā raṇaśca kuta utpadyante? yuṣmadaṅgaśibirāśritābhyaḥ sukhecchābhyaḥ kiṁ notpadyante?
2 Inte amottista shin demekista. Inte asi wodhistanne kehi amotista shin demana danda7ekista. Inte inte garisan ooyetiza gishanne ooletiza gish qasse wosontta gish intes imettena.
yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kṛtārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yato hetoḥ prārthanāṁ na kurutha|
3 Inte inte asho ufaysanaas iitta qofan wosiza gish wosidaysa inte ekekista.
yūyaṁ prārthayadhve kintu na labhadhve yato hetoḥ svasukhabhogeṣu vyayārthaṁ ku prārthayadhve|
4 Inteno laymatizayto alamera siiqetethi Xoossara morketeth gididaysa ereketii? Hessa gish hayssa alamezara siiqitethi koyzay wurikka Xoossas morke.
he vyabhicāriṇo vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata eva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa eveśvarasya śatru rbhavati|
5 Woykko gesha maxaafa gidon “nunan izi ayssiida ayanay nu ziaysa gidana mala daro amottees” gizaysi intes coo mela gidayssa milatize?
yūyaṁ kiṁ manyadhve? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavet? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prema karoti?
6 Gido attin izi ba kiiyateth nuus gujji immees. Maxafaykka “Xoossi ootoranchatara eqettees, ashikistas qase ba kiiyateth immees” giday hessasikko.
tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāste yathā, ātmābhimānalokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ||
7 Hessa gish intena Xoossas harisiite. Dabuloosara eqitite, izi intefe baqatana.
ataeva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tena sa yuṣmattaḥ palāyiṣyate|
8 Xoossako shiiqqite izikka intekko shiiqqana. Inteno nagaranchato! inte inte kushe geeshshite, inte nam77u qofan qaxiizayto, inte inte wozina geeshshite.
īśvarasya samīpavarttino bhavata tena sa yuṣmākaṁ samīpavarttī bhaviṣyati| he pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| he dvimanolokāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|
9 Darsi qoppite; muyagiite; yekiite. Inte michay yehon; ufaysay qasse qadhetethan siimo.
yūyam udvijadhvaṁ śocata vilapata ca, yuṣmākaṁ hāsaḥ śokāya, ānandaśca kātaratāyai parivarttetāṁ|
10 Goda sinththan inte intena kawushite qasse izi intena dhooqu dhooqu histtana.
prabhoḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|
11 Ta ishato inte inte garisan issay issay motoopite ba isha motizadeynne ba isha bolla piridizadey woga bolla iitta hasa7esinne woga bolla piridees. Ne woga bolla pirdizade attin woga naagizade gidakka.
he bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karoti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karoti| tvaṁ yadi vyavasthāyā vicāraṁ karoṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|
12 Woga wothidadeynne pirdizadey issade xalalakko. Izikka dhaysanaasinne ashanaas danda7izadekko. Gido attin neni ne lagge bolla pirdizadey oone?
advitīyo vyavasthāpako vicārayitā ca sa evāste yo rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karoṣi?
13 Inte hachchchi woykko wontto hano ha katamayo woykko hiino he katamayo nu baana, biidi hen izin issi laythth utananne zal77i wodhisana gizayto ane haa siyte.
adya śvo vā vayam amukanagaraṁ gatvā tatra varṣamekaṁ yāpayanto vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaśceti kathāṁ bhāṣamāṇā yūyam idānīṁ śṛṇuta|
14 Wonto hananayssa inte erekista. Inte shemppoy iza azee? Inteni guutha wode ayfes bettidi dhayiza haththa penta malakko.
śvaḥ kiṁ ghaṭiṣyate tad yūyaṁ na jānītha yato jīvanaṁ vo bhavet kīdṛk tattu bāṣpasvarūpakaṁ, kṣaṇamātraṁ bhaved dṛśyaṁ lupyate ca tataḥ paraṁ|
15 Hassa gaanappe “Goda shene gidikonne nu paxxa dikko, hessakka hayssaka oothana” gaanas intes bessees.
tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhoricchāto vayaṁ yadi jīvāmastarhyetat karmma tat karmma vā kariṣyāma iti|
16 Ha7i gidiko inte otoretethan ceqetista. Hessa mala oothoretethi wurikka iitta.
kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhve tādṛśaṁ sarvvaṁ ślāghanaṁ kutsitameva|
17 Hessa gish loo7o gidizayssa oothanas besizaysa erishe oothonttades nagara gidana.
ato yaḥ kaścit satkarmma karttaṁ viditvā tanna karoti tasya pāpaṁ jāyate|

< Yaqobeppe 4 >