< Kitetidayta Ootho 3 >
1 Issi wode gallasappe udufun saate bolla Phixxirossayne Yanissay wossa saaten Xoossa keeth bana kezzida.
tr̥tīyayāmavēlāyāṁ satyāṁ prārthanāyāḥ samayē pitarayōhanau sambhūya mandiraṁ gacchataḥ|
2 Issi yellet wodhdhosope dommidi toy sillidade Xoossa keeth gelliza asape muxxata wossana mala asay gaalas gaalas tokki ehaaththaidi wothin issi loo7o geetettiza Xoossa keeththa pengen wossizadey dees.
tasminnēva samayē mandirapravēśakānāṁ samīpē bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lōkā mandirasya sundaranāmni dvārē pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
3 Izikka Phixxirossayne Yanissay Xoossa keethe gellishin beeyid isttafe muxxata wossides.
tadā pitarayōhanau mantiraṁ pravēṣṭum udyatau vilōkya sa khañjastau kiñcid bhikṣitavān|
4 Phixxirossayne Yanissay iza tiishi histti xeellida. Phixxirossaykka iza “Ane haa nuna xeella” gides.
tasmād yōhanā sahitaḥ pitarastam ananyadr̥ṣṭyā nirīkṣya prōktavān āvāṁ prati dr̥ṣṭiṁ kuru|
5 Addezikka isttafe aykko demmana gidi istta tiishi histti xeellides.
tataḥ sa kiñcit prāptyāśayā tau prati dr̥ṣṭiṁ kr̥tavān|
6 Gido attin Phixxirossay izas zaaridi “tas biraynne woorqqay denna gidikokka tas dizaz ta nes immays Nazireete Yesuss Kiristtossa sunththan dendadda ne toora hammuta” gides.
tadā pitarō gaditavān mama nikaṭē svarṇarūpyādi kimapi nāsti kintu yadāstē tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamanē kuru|
7 Izas oshacha kushshe oykkidi denththides, Herakka addeza tooyne too qirphpheey miniddes.
tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhr̥tvā tam udatōlayat; tēna tatkṣaṇāt tasya janasya pādagulphayōḥ sabalatvāt sa ullamphya prōtthāya gamanāgamanē 'karōt|
8 Guuppi denddi eqqidi Hammuththu oykkides. Heene haane hammutishene guuppishe Xoossaka galatishe isttara isife Xoossa keethth gibbe gellides.
tatō gamanāgamanē kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9 Izi Xoossa galatishe heene ha simmeeretishin asay beeydi,
tataḥ sarvvē lōkāstaṁ gamanāgamanē kurvvantam īśvaraṁ dhanyaṁ vadantañca vilōkya
10 hayssadey haanife kase “loo7o” geetettiza Xoossa keeththa peengen uttidi muxxata wossizay iza gididayssa errides. Iza bolla hanidayssafe denddidayssan asay keezi malaletides.
mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan|
11 Ha paxxida wossanchay Phixxirossakonne Yanisako shiphph gidi isttara oyketi dishin derey wuri malaletidi isttako “Sollommone simereetethaso” geetettizaso woththan yides.
yaḥ khañjaḥ svasthōbhavat tēna pitarayōhanōḥ karayōrdhṭatayōḥ satōḥ sarvvē lōkā sannidhim āgacchan|
12 Phixxirossay he asa beeyidi hizgides “Inteno Isra7eele dereto, hayssan aazas malaleteetii? Qassekka hayssa addeza nuni nu wolqan woykko nu nu xiillotetha paththidi hammutisida mala qodidi nuna aazas tish histi xeelletii?
tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha?
13 Nu aawantta Abramentta, Yisaqantta, Yaqobentta Xoossi naza Yesussa bonchides, inte qass iza hayqqos aaththi immidista, Philaxossay izi birshana koynkka inte iza Philaxossa sinththan kadidista.
yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|
14 Geeshsha na xiilloza inte kadidi shemmppo wodhdhizaysi birshistana mala wossidista.
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ|
15 Deyo imizade inte wodhdhidista, gido attin Xoossi iza hayqqope denththides, hessas nuni markkata.
paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|
16 Haysi inte beeyizaysine inte errizayssi mini eqqiday Yesussa sunththan ammanida gishiko. Inte wurikka beeyza mala izi kumetha paxxa demiday Yesussa sunthaninne iza sunththan beettiza ammanoniko.
imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yō viśvāsaḥ sa taṁ yuṣmākaṁ sarvvēṣāṁ sākṣāt sampūrṇarūpēṇa svastham akārṣīt|
17 “Ha7ikka ta ishshato inte hessa ooththiday inte hallaqata mala errontta gididaysa ta errays.
hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|
18 Gidikokka kiristtossay wayye ekkanayssa Xoossi kasse nebista dunnan hasa7idayssa pollides.
kintvīśvaraḥ khrīṣṭasya duḥkhabhōgē bhaviṣyadvādināṁ mukhēbhyō yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarōt|
19 Hessa gish inte nagaray qucceti dhayana mala marotethan gellite, inte biza oggepe simmite goda matappe inte oraxxana wodey intes yana.
ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;
20 Qassekka Xoossi kase intes doori wothida Yesussa Kiristtossa izi intes yeddana.
punaśca pūrvvakālam ārabhya pracāritō yō yīśukhrīṣṭastam īśvarō yuṣmān prati prēṣayiṣyati|
21 Xoossi kasse geshsha nabeta dunnan hasa7idaysa mala hannizaysa wursii oraxxisana wodey gakkanaas izi salon gamm7anas koshshes. (aiōn )
kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ| (aiōn )
22 Musseykka (inte goda Xoossi inte giidofe ta mala nabe intes denththana, izi intes yootizaysa siyitte.
yuṣmākaṁ prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇamadhyāt matsadr̥śaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
23 He nabeza siyontta ixxida shemmppoy wuri dere garssafe shaketi dhayo) gides.
kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalōkānāṁ madhyād ucchētsyatē," imāṁ kathām asmākaṁ pūrvvapuruṣēbhyaḥ kēvalō mūsāḥ kathayāmāsa iti nahi,
24 Tumappe Samelappe ha simmin denddida nabeti wuri hayta wodeta gish hasa7ida.
śimūyēlbhaviṣyadvādinam ārabhya yāvantō bhaviṣyadvākyam akathayan tē sarvvaēva samayasyaitasya kathām akathayan|
25 Intekka nabeta naytakko. Qassekka Xoossi Abrames (ne zeerethan biitta asi wuri anjjistana) giidi izi caqqida caqqoza latannay intenakko.
yūyamapi tēṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśōdbhavapuṁsā sarvvadēśīyā lōkā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīmē kathāmētāṁ kathayitvā īśvarōsmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkr̥tavān tasya niyamasyādhikāriṇōpi yūyaṁ bhavatha|
26 Xoossi naza denththida wode intena issa issa inte iitatethafe zaaridi anjjana mala kassetidi inteko kittides.”
ata īśvarō nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvvēṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ prēṣitavān|