< Kitetidayta Ootho 3 >

1 Issi wode gallasappe udufun saate bolla Phixxirossayne Yanissay wossa saaten Xoossa keeth bana kezzida.
तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।
2 Issi yellet wodhdhosope dommidi toy sillidade Xoossa keeth gelliza asape muxxata wossana mala asay gaalas gaalas tokki ehaaththaidi wothin issi loo7o geetettiza Xoossa keeththa pengen wossizadey dees.
तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।
3 Izikka Phixxirossayne Yanissay Xoossa keethe gellishin beeyid isttafe muxxata wossides.
तदा पितरयोहनौ मन्तिरं प्रवेष्टुम् उद्यतौ विलोक्य स खञ्जस्तौ किञ्चिद् भिक्षितवान्।
4 Phixxirossayne Yanissay iza tiishi histti xeellida. Phixxirossaykka iza “Ane haa nuna xeella” gides.
तस्माद् योहना सहितः पितरस्तम् अनन्यदृष्ट्या निरीक्ष्य प्रोक्तवान् आवां प्रति दृष्टिं कुरु।
5 Addezikka isttafe aykko demmana gidi istta tiishi histti xeellides.
ततः स किञ्चित् प्राप्त्याशया तौ प्रति दृष्टिं कृतवान्।
6 Gido attin Phixxirossay izas zaaridi “tas biraynne woorqqay denna gidikokka tas dizaz ta nes immays Nazireete Yesuss Kiristtossa sunththan dendadda ne toora hammuta” gides.
तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु।
7 Izas oshacha kushshe oykkidi denththides, Herakka addeza tooyne too qirphpheey miniddes.
ततः परं स तस्य दक्षिणकरं धृत्वा तम् उदतोलयत्; तेन तत्क्षणात् तस्य जनस्य पादगुल्फयोः सबलत्वात् स उल्लम्फ्य प्रोत्थाय गमनागमने ऽकरोत्।
8 Guuppi denddi eqqidi Hammuththu oykkides. Heene haane hammutishene guuppishe Xoossaka galatishe isttara isife Xoossa keethth gibbe gellides.
ततो गमनागमने कुर्व्वन् उल्लम्फन् ईश्वरं धन्यं वदन् ताभ्यां सार्द्धं मन्दिरं प्राविशत्।
9 Izi Xoossa galatishe heene ha simmeeretishin asay beeydi,
ततः सर्व्वे लोकास्तं गमनागमने कुर्व्वन्तम् ईश्वरं धन्यं वदन्तञ्च विलोक्य
10 hayssadey haanife kase “loo7o” geetettiza Xoossa keeththa peengen uttidi muxxata wossizay iza gididayssa errides. Iza bolla hanidayssafe denddidayssan asay keezi malaletides.
मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति ज्ञात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्।
11 Ha paxxida wossanchay Phixxirossakonne Yanisako shiphph gidi isttara oyketi dishin derey wuri malaletidi isttako “Sollommone simereetethaso” geetettizaso woththan yides.
यः खञ्जः स्वस्थोभवत् तेन पितरयोहनोः करयोर्ध्टतयोः सतोः सर्व्वे लोका सन्निधिम् आगच्छन्।
12 Phixxirossay he asa beeyidi hizgides “Inteno Isra7eele dereto, hayssan aazas malaleteetii? Qassekka hayssa addeza nuni nu wolqan woykko nu nu xiillotetha paththidi hammutisida mala qodidi nuna aazas tish histi xeelletii?
तद् दृष्ट्वा पितरस्तेभ्योऽकथयत्, हे इस्रायेलीयलोका यूयं कुतो ऽनेनाश्चर्य्यं मन्यध्वे? आवां निजशक्त्या यद्वा निजपुण्येन खञ्जमनुष्यमेनं गमितवन्ताविति चिन्तयित्वा आवां प्रति कुतोऽनन्यदृष्टिं कुरुथ?
13 Nu aawantta Abramentta, Yisaqantta, Yaqobentta Xoossi naza Yesussa bonchides, inte qass iza hayqqos aaththi immidista, Philaxossay izi birshana koynkka inte iza Philaxossa sinththan kadidista.
यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।
14 Geeshsha na xiilloza inte kadidi shemmppo wodhdhizaysi birshistana mala wossidista.
किन्तु यूयं तं पवित्रं धार्म्मिकं पुमांसं नाङ्गीकृत्य हत्याकारिणमेकं स्वेभ्यो दातुम् अयाचध्वं।
15 Deyo imizade inte wodhdhidista, gido attin Xoossi iza hayqqope denththides, hessas nuni markkata.
पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे।
16 Haysi inte beeyizaysine inte errizayssi mini eqqiday Yesussa sunththan ammanida gishiko. Inte wurikka beeyza mala izi kumetha paxxa demiday Yesussa sunthaninne iza sunththan beettiza ammanoniko.
इमं यं मानुषं यूयं पश्यथ परिचिनुथ च स तस्य नाम्नि विश्वासकरणात् चलनशक्तिं लब्धवान् तस्मिन् तस्य यो विश्वासः स तं युष्माकं सर्व्वेषां साक्षात् सम्पूर्णरूपेण स्वस्थम् अकार्षीत्।
17 “Ha7ikka ta ishshato inte hessa ooththiday inte hallaqata mala errontta gididaysa ta errays.
हे भ्रातरो यूयं युष्माकम् अधिपतयश्च अज्ञात्वा कर्म्माण्येतानि कृतवन्त इदानीं ममैष बोधो जायते।
18 Gidikokka kiristtossay wayye ekkanayssa Xoossi kasse nebista dunnan hasa7idayssa pollides.
किन्त्वीश्वरः ख्रीष्टस्य दुःखभोगे भविष्यद्वादिनां मुखेभ्यो यां यां कथां पूर्व्वमकथयत् ताः कथा इत्थं सिद्धा अकरोत्।
19 Hessa gish inte nagaray qucceti dhayana mala marotethan gellite, inte biza oggepe simmite goda matappe inte oraxxana wodey intes yana.
अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति;
20 Qassekka Xoossi kase intes doori wothida Yesussa Kiristtossa izi intes yeddana.
पुनश्च पूर्व्वकालम् आरभ्य प्रचारितो यो यीशुख्रीष्टस्तम् ईश्वरो युष्मान् प्रति प्रेषयिष्यति।
21 Xoossi kasse geshsha nabeta dunnan hasa7idaysa mala hannizaysa wursii oraxxisana wodey gakkanaas izi salon gamm7anas koshshes. (aiōn g165)
किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः। (aiōn g165)
22 Musseykka (inte goda Xoossi inte giidofe ta mala nabe intes denththana, izi intes yootizaysa siyitte.
युष्माकं प्रभुः परमेश्वरो युष्माकं भ्रातृगणमध्यात् मत्सदृशं भविष्यद्वक्तारम् उत्पादयिष्यति, ततः स यत् किञ्चित् कथयिष्यति तत्र यूयं मनांसि निधद्ध्वं।
23 He nabeza siyontta ixxida shemmppoy wuri dere garssafe shaketi dhayo) gides.
किन्तु यः कश्चित् प्राणी तस्य भविष्यद्वादिनः कथां न ग्रहीष्यति स निजलोकानां मध्याद् उच्छेत्स्यते," इमां कथाम् अस्माकं पूर्व्वपुरुषेभ्यः केवलो मूसाः कथयामास इति नहि,
24 Tumappe Samelappe ha simmin denddida nabeti wuri hayta wodeta gish hasa7ida.
शिमूयेल्भविष्यद्वादिनम् आरभ्य यावन्तो भविष्यद्वाक्यम् अकथयन् ते सर्व्वएव समयस्यैतस्य कथाम् अकथयन्।
25 Intekka nabeta naytakko. Qassekka Xoossi Abrames (ne zeerethan biitta asi wuri anjjistana) giidi izi caqqida caqqoza latannay intenakko.
यूयमपि तेषां भविष्यद्वादिनां सन्तानाः, "तव वंशोद्भवपुंसा सर्व्वदेशीया लोका आशिषं प्राप्ता भविष्यन्ति", इब्राहीमे कथामेतां कथयित्वा ईश्वरोस्माकं पूर्व्वपुरुषैः सार्द्धं यं नियमं स्थिरीकृतवान् तस्य नियमस्याधिकारिणोपि यूयं भवथ।
26 Xoossi naza denththida wode intena issa issa inte iitatethafe zaaridi anjjana mala kassetidi inteko kittides.”
अत ईश्वरो निजपुत्रं यीशुम् उत्थाप्य युष्माकं सर्व्वेषां स्वस्वपापात् परावर्त्त्य युष्मभ्यम् आशिषं दातुं प्रथमतस्तं युष्माकं निकटं प्रेषितवान्।

< Kitetidayta Ootho 3 >