< Kitetidayta Ootho 2 >

1 Phenxxaqonxxe geetettiza gaalas gakkanaas asay wurikka issi soon shiqii dishin,
aparañca nistārōtsavāt paraṁ pañcāśattamē dinē samupasthitē sati tē sarvvē ēkācittībhūya sthāna ēkasmin militā āsan|
2 Qohaaththaay bayinnida daroo miinno gotte caariko mala girethi asay diza keeththa kummides.
ētasminnēva samayē'kasmād ākāśāt pracaṇḍātyugravāyōḥ śabdavad ēkaḥ śabda āgatya yasmin gr̥hē ta upāviśan tad gr̥haṁ samastaṁ vyāpnōt|
3 Tama lacco malay asas betidi shakeeti shakeeti issi issi urra bolla uttides.
tataḥ paraṁ vahniśikhāsvarūpā jihvāḥ pratyakṣībhūya vibhaktāḥ satyaḥ pratijanōrddhvē sthagitā abhūvan|
4 Amanizayti wuri Xiillo Ayanan kummiidi Ayanay isttas hasa7anas immidayssa keena hara qaalara hasa7a oykkida.
tasmāt sarvvē pavitrēṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusārēṇānyadēśīyānāṁ bhāṣā uktavantaḥ|
5 He wode salo guhaaththaanththon diza derepe yida Xoossas babiiza ayhudati Yerusalamen deetes.
tasmin samayē pr̥thivīsthasarvvadēśēbhyō yihūdīyamatāvalambinō bhaktalōkā yirūśālami prāvasan;
6 He gireththa siyidi derey shiqides. Issi issi asay ba qaalara hasa7izaysa siyidi malaletides.
tasyāḥ kathāyāḥ kiṁvadantyā jātatvāt sarvvē lōkā militvā nijanijabhāṣayā śiṣyāṇāṁ kathākathanaṁ śrutvā samudvignā abhavan|
7 Malaletidinne gizazi dhayin hizgida “hayti hasa7izayti wurikka Galila asi dettenee?
sarvvaēva vismayāpannā āścaryyānvitāśca santaḥ parasparaṁ uktavantaḥ paśyata yē kathāṁ kathayanti tē sarvvē gālīlīyalōkāḥ kiṁ na bhavanti?
8 Histtin nuni nu yelletida nu dere qaalara isti hasa7ishin wossti siyizonii?
tarhi vayaṁ pratyēkaśaḥ svasvajanmadēśīyabhāṣābhiḥ kathā ētēṣāṁ śr̥ṇumaḥ kimidaṁ?
9 Nuni Pharite asay Meede asay Eelame asay Mesphphoxxomiyan Yudan Qaphedoqqiyan phanxxosan Isiyan,
pārthī-mādī-arāmnaharayimdēśanivāsimanō yihūdā-kappadakiyā-panta-āśiyā-
10 Firgiyan, Phinhaaththailliyan Gibxen, Qaarena achchan diza Liibiyappenne Romeppe yida;
phrugiyā-pamphuliyā-misaranivāsinaḥ kurīṇīnikaṭavarttilūbīyapradēśanivāsinō rōmanagarād āgatā yihūdīyalōkā yihūdīyamatagrāhiṇaḥ krītīyā arābīyādayō lōkāśca yē vayam
11 Nuni Ayhudatine gede Ayhudatethan gellida Qaarxesa asane Araabe asata gidishin Xoossa wolqama oosoza hayti nu qaalara hasa7ishin nu siyoos.
asmākaṁ nijanijabhāṣābhirētēṣām īśvarīyamahākarmmavyākhyānaṁ śr̥ṇumaḥ|
12 Wurikka kezi malaletidine gizazi dhayin ba giidon “Haysi azesha?” geetetida.
itthaṁ tē sarvvaēva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya kō bhāvaḥ?
13 Bagga asay “Hayti daro woyne ush uyida” gidi istta qidhida.
aparē kēcit parihasya kathitavanta ētē navīnadrākṣārasēna mattā abhavan|
14 Hessa wode Phixxirossay taammane issinistara eqqidine ne qaala dhoqqu histtidi deeras hizzgides “Inteno yuda asatto! Yerusalame dizayto inte wurikka hayssa issi mishsh erritenne ta gizaysa siyte.
tadā pitara ēkādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllōkān uccaiḥkāram avadat, hē yihūdīyā hē yirūśālamnivāsinaḥ sarvvē, avadhānaṁ kr̥tvā madīyavākyaṁ budhyadhvaṁ|
15 Ha7i gadey wonttin buroo hedzdzu saate gidida gish inte qoppiza mala hayti asati maththotibeytena.
idānīm ēkayāmād adhikā vēlā nāsti tasmād yūyaṁ yad anumātha mānavā imē madyapānēna mattāstanna|
16 Gido attiin haysi kasse nabe yu7ellen hizzgi yootetida qaalay polistanasko,
kintu yōyēlbhaviṣyadvaktraitadvākyamuktaṁ yathā,
17 “Xoossi hizzgees (wursetha gaalas ta ayana ashsho mayida wursio bolla ta guussana; inte macca naytine inte atumma nayti buroppe hananaysa beeyana, yelaga nayti ajjutta beeyana, Cimaati agumo agumeistana.
īśvaraḥ kathayāmāsa yugāntasamayē tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādēśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalōkāstu svapnān drakṣyanti niścitaṁ|
18 Hessa wode ta macca ashkarata bollanne ta atumma ashkarata bolla ta ayanappe ta guussana. Isttika buro hananaysa hassa7na.
varṣiṣyāmi tadātmānaṁ dāsadāsījanōpiri| tēnaiva bhāvivākyaṁ tē vadiṣyanti hi sarvvaśaḥ|
19 Bolla salon malalisiza hanota ta beessana, garssa biittan malatata ta immana; suuththi, tammayinne tulaley hanana.
ūrddhvasthē gagaṇē caiva nīcasthē pr̥thivītalē| śōṇitāni br̥hadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|
20 Gitanne boncho gidida Goda gaalasay yanappe kassetidi awa ayhaaththaey dhummana, agiinnaykka suuththu milatana.
mahābhayānakasyaiva taddinasya parēśituḥ| purāgamād raviḥ kr̥ṣṇō raktaścandrō bhaviṣyataḥ|
21 Goda sunththu xeeyigizay wuri attana.
kintu yaḥ paramēśasya nāmni samprārthayiṣyatē| saēva manujō nūnaṁ paritrātō bhaviṣyati||
22 Isra7eele nayto hayssa qaala siyte; inte inte baggara errizayssa mala inte garssan malatanne assi siyi erroontta miishshata iza kushshen ooththidi Xoossi naziirete Yesussas markkatides.
atō hē isrāyēlvaṁśīyalōkāḥ sarvvē kathāyāmētasyām manō nidhaddhvaṁ nāsaratīyō yīśurīśvarasya manōnītaḥ pumān ētad īśvarastatkr̥tairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādēva pratipāditavān iti yūyaṁ jānītha|
23 Xoossi kase ba qachchidayssa izas beni erratetha mala hayssade inte kushshen aaththi immides. Intekka iita asata kushshen kaaqqeti hayqqana mala ooththidista.
tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusārēṇa mr̥tyau samarpitē sati yūyaṁ taṁ dhr̥tvā duṣṭalōkānāṁ hastaiḥ kruśē vidhitvāhata|
24 Gido attin Xoossi iza bollafe hayqqo wolqa diggidi hayqqope denththides. Hayqqoykka iza oykki ashshanas dandda7ibeyna.
kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati|
25 Dawiteykka iza gish hizzgides “Tanni Goda wurso wode ta sinththan beeyayis, izi ta oshachchan dees, mulekka hirigike.
ētastin dāyūdapi kathitavān yathā, sarvvadā mama sākṣāttaṁ sthāpaya paramēśvaraṁ| sthitē maddakṣiṇē tasmin skhaliṣyāmi tvahaṁ nahi|
26 Hessa gish ta wozinay uhaaththaa7etes, ta dunaykka galates, ta ashshoy uhaaththaayssan dees.
ānandiṣyati taddhētō rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyatē|
27 Ne ta shemmipiyo dufoon agaakka, ne na geshshaza wooqana mala agaagaaka. (Hadēs g86)
paralōkē yatō hētōstvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| ēvaṁ jīvanamārgaṁ tvaṁ māmēva darśayiṣyasi| (Hadēs g86)
28 Ne deyoo ogge ta errana mala ooththadasa, ne tanara diza gish ta uhaaththaayssay kumeth.”
svasammukhē ya ānandō dakṣiṇē svasya yat sukhaṁ| anantaṁ tēna māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ||
29 Ta ishshato beni aawatappe Dawitey hayqqi moggetiddayssane iza dufooy hach gakkanaas nu achchan dizayssa babontta ta intes yootana dandda7ays.
hē bhrātarō'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśānē sthāpitōbhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyatē|
30 Izi nabe gidida gish Xoossi iza zeerethafe issade iza kawootetha aliigga bolla wothanayssa kase caaqo qaalan yootidayssa errides.
phalatō laukikabhāvēna dāyūdō vaṁśē khrīṣṭaṁ janma grāhayitvā tasyaiva siṁhāsanē samuvēṣṭuṁ tamutthāpayiṣyati paramēśvaraḥ śapathaṁ kutvā dāyūdaḥ samīpa imam aṅgīkāraṁ kr̥tavān,
31 Hessa kasetidi errida gishine iza ashshoy wooqqi duufon atoontta doretida kirstosa denththa gish hassa7ides. (Hadēs g86)
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānēna khrīṣṭōtthānē kathāmimāṁ kathayāmāsa yathā tasyātmā paralōkē na tyakṣyatē tasya śarīrañca na kṣēṣyati; (Hadēs g86)
32 He Yesussa Xoossi hayqqope denththidees. Nukka wuri hayssas markkata.
ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|
33 Hessa gish izi Xoossa ushshachchan dhoqqu dhoqqu giddape guye xiillo Ayana uhaaththaayssa ba aawappe ekkidi ha7i inte beeyzayssane siyzayssa duge guussides.
sa īśvarasya dakṣiṇakarēṇōnnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kr̥tavān tasya phalaṁ prāpya yat paśyatha śr̥ṇutha ca tadavarṣat|
34 Dawitey pude salo kezibbeyna, izi ba dunnan hizzgides (Goday ta Godas; “ta ne morketa ne to garssan yeedhissana gakkanaas ta oshshachchan utta.” )
yatō dāyūd svargaṁ nārurōha kintu svayam imāṁ kathām akathayad yathā, mama prabhumidaṁ vākyamavadat paramēśvaraḥ|
tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣavārśva upāviśa|
36 Hessa gish Xoossi inte kaqqida Yesussa Godane Kiristtossa hisitidayssa Isiraele asay wuri lo7ethi erro.
atō yaṁ yīśuṁ yūyaṁ kruśē'hata paramēśvarastaṁ prabhutvābhiṣiktatvapadē nyayuṁktēti isrāyēlīyā lōkā niścitaṁ jānantu|
37 Deerey hessa siyda mala wozinay bochetides, Phixxirossane hanko yesussay kittidayta “nu ishshato histtin nu ay ooththino? gida.
ētādr̥śīṁ kathāṁ śrutvā tēṣāṁ hr̥dayānāṁ vidīrṇatvāt tē pitarāya tadanyaprēritēbhyaśca kathitavantaḥ, hē bhrātr̥gaṇa vayaṁ kiṁ kariṣyāmaḥ?
38 Phixxirossayka hizzgides marotethan gellite; inte nagaray maristana mala intefe issi issi urray Yesuss Kiristtossa sunththan xammaqetite, izi immiza Xiillo Ayana inte ekkana.
tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|
39 Izi uhaaththaayssa qaalay intesine inte naytasa, qassekka Godaa Xoossay beeko xeeygiza hahon dizaytasara wursosiko.
yatō yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalōkānāñca nimittam arthād asmākaṁ prabhuḥ paramēśvarō yāvatō lākān āhvāsyati tēṣāṁ sarvvēṣāṁ nimittam ayamaṅgīkāra āstē|
40 Hara daroo qaalara isttas markkatishe “hayssa geella yeletethafe intena ashshite” gidi istta qofisides.
ētadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat ētēbhyō vipathagāmibhyō varttamānalōkēbhyaḥ svān rakṣata|
41 He gaalas qaala ekkidaytine xaammaqetidayti hedzdzu shiya mala asay kaseyta bolla gujjetides.
tataḥ paraṁ yē sānandāstāṁ kathām agr̥hlan tē majjitā abhavan| tasmin divasē prāyēṇa trīṇi sahasrāṇi lōkāstēṣāṁ sapakṣāḥ santaḥ
42 Isttika kittetidayta timmiritenn, isife qumma mussaninne wossan minnida.
prēritānām upadēśē saṅgatau pūpabhañjanē prārthanāsu ca manaḥsaṁyōgaṁ kr̥tvātiṣṭhan|
43 Kittetidayta kushshen daroo malatati ooththetida gish asi wuri isttas babiides.
prēritai rnānāprakāralakṣaṇēṣu mahāścaryyakarmamasu ca darśitēṣu sarvvalōkānāṁ bhayamupasthitaṁ|
44 Ammanidayti wurikka isife deyida; bees dizazkka wursii issi bolla go7etida.
viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| svēṣāṁ sarvvāḥ sampattīḥ sādhāraṇyēna sthāpayitvābhuñjata|
45 Bees diza mishshene mehe bayzi bayzi ba garssan koshshida mala gishechida.
phalatō gr̥hāṇi dravyāṇi ca sarvvāṇi vikrīya sarvvēṣāṁ svasvaprayōjanānusārēṇa vibhajya sarvvēbhyō'dadan|
46 Gaalas gaalas xoossa keeththan isife shiiqetes, ba keeththankka qumma isife uhaaththaayssanine suure wozinara meetes.
sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|
47 Istti Xoossa galatishe dere sinththan bonchetida, Godaykka istta bolla gaalas gaalas orathth ammanizata gujjidees.
paramēśvarō dinē dinē paritrāṇabhājanai rmaṇḍalīm avarddhayat|

< Kitetidayta Ootho 2 >