< 3 Yanisa 1 >

1 Taape ciimazape, tumape ta siiqiza ta siiqqo laagge gayyosas.
prācīnō 'haṁ satyamatād yasmin prīyē taṁ priyatamaṁ gāyaṁ prati patraṁ likhāmi|
2 Ta ishazo, ne shempoy loo7on dizamala ne asatethay loo7o dana malane ne oothizazi wurikka nees giiga gidanamala ta nees wossays.
hē priya, tavātmā yādr̥k śubhānvitastādr̥k sarvvaviṣayē tava śubhaṁ svāsthyañca bhūyāt|
3 Ne tumas amanetidade gidida mala qassekka ne hanoy wuri tumu gididaysa isi isi amaniza asati taakko yidi ne gish yotiin siyada ta daro ufa7istadis.
bhrātr̥bhirāgatya tava satyamatasyārthatastvaṁ kīdr̥k satyamatamācarasyētasya sākṣyē dattē mama mahānandō jātaḥ|
4 Gasoykka ta nayti loo7onne tuman smeretishin siisafe adhiza hara ufaysi tas deena.
mama santānāḥ satyamatamācarantītivārttātō mama ya ānandō jāyatē tatō mahattarō nāsti|
5 Ta ishazo issti nes imath gidikokka nenii ne ishatas oothida mishe wurson amanistadasa.
hē priya, bhrātr̥n prati viśēṣatastān vidēśinō bhr̥tr̥n prati tvayā yadyat kr̥taṁ tat sarvvaṁ viśvāsinō yōgyaṁ|
6 Ne bolla ay mala siiqqoy dizakone isti ne gish wosa keeththa asa sinthan marikatida. Isti biiza oogen Xooss ufaysiza hanon ne ista madikko loo7o oothassa.
tē ca samitēḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayōgyarūpēṇa tān prasthāpayatā tvayā satkarmma kāriṣyatē|
7 Ays gikko isti Xoossa amanontaytape aykokka ekonta Kirstossa suntha gish mela kezida.
yatastē tasya nāmnā yātrāṁ vidhāya bhinnajātīyēbhyaḥ kimapi na gr̥hītavantaḥ|
8 Hesa giish nu isippe tumas oothan mala heytanta malata mokkii ekana beses.
tasmād vayaṁ yat satyamatasya sahāyā bhavēma tadarthamētādr̥śā lōkā asmābhiranugrahītavyāḥ|
9 Ta Wossa keethas hayssafe kase xafadis. Gido attiin kallethizade gidana koyiza Diyoxraxossay nu gizaz ekena.
samitiṁ pratyahaṁ patraṁ likhitavān kintu tēṣāṁ madhyē yō diyatriphiḥ pradhānāyatē sō 'smān na gr̥hlāti|
10 Hesa gish, ta he bikko izi ba ita qalan nu sunthu moranas oothidaysa ta intes qonccisana. Hesikka izas gidonta ixin amaniza asa mokki ekena; Mokkii ekana koyzaytakka digesinne wossa keethafe kesi godes.
atō 'haṁ yadōpasthāsyāmi tadā tēna yadyat kriyatē tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tēnāpi tr̥ptiṁ na gatvā svayamapi bhrātr̥n nānugr̥hlāti yē cānugrahītumicchanti tān samititō 'pi bahiṣkarōti|
11 Ta ishazo, loo7ota milata attiin ita asata milatopa. Loo7o oothizadey wurikka Xoossa asa. Ita oothizadey qasse Xooss beybeyna.
hē priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yō duṣkarmmācārī sa īśvaraṁ na dr̥ṣṭavān|
12 Dimexrosas asi wuri loo7o markates. Tumaykka izas markataysu. Nukka izas markatos, intekka nu markkay tumu gididaysa ereta.
dīmītriyasya pakṣē sarvvaiḥ sākṣyam adāyi viśēṣataḥ satyamatēnāpi, vayamapi tatpakṣē sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyamēvēti yūyaṁ jānītha|
13 Ta nees xahaaththaana buro daro yoy dees shin ta nes waraqatan xahaaththaanas koyikke.
tvāṁ prati mayā bahūni lēkhitavyāni kintu masīlēkhanībhyāṁ lēkhituṁ nēcchāmi|
14 Ta nena mata wode beyanas ufays oothays, he wode nu isife uti hasa7ana. Ane saron da; ne lageti nena saro saro getes, ta lagista sunthu sunthu xeygada saro ga.
acirēṇa tvāṁ drakṣyāmīti mama pratyāśāstē tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahē| tava śānti rbhūyāt| asmākaṁ mitrāṇi tvāṁ namaskāraṁ jñāpayanti tvamapyēkaikasya nāma prōcya mitrēbhyō namaskuru| iti|

< 3 Yanisa 1 >