< 2 Yanisa 1 >
1 Tape ciimazappe; tumappe ta dosiza doretida godateysinne izi naytas, tana xala gidonta tumu erizayti wuri dosizaris, kitetida kita;
he abhirucite kuriye, tvāṁ tava putrāṁśca prati prācīno'haṁ patraṁ likhāmi|
2 Gasoykka haysi tummay ha7ikka nu giddon dizaysanne sinthafekka medhinas danaysakko. (aiōn )
satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn )
3 Xoossa awappenne iza na Yesuss Kirstosappe Kiyatethi, marotethiine saroy tumanine siqqon nunara giido.
piturīśvarāt tatpituḥ putrāt prabho ryīśukhrīṣṭācca prāpyo 'nugrahaḥ kṛpā śāntiśca satyatāpremabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
4 Ne naytape bagati aawape nus imetida azazoza mala tuman miini dizayta ta beyida gish daro ufa7istadis.
vayaṁ pitṛto yām ājñāṁ prāptavantastadanusāreṇa tava kecid ātmajāḥ satyamatam ācarantyetasya pramāṇaṁ prāpyāhaṁ bhṛśam ānanditavān|
5 Ha7ikka Godateye, kassepeka dizaro attiin ta nes hara ooratha azazo xafikke; hesiikka nu nu garsan siqistanaysakko.
sāmpratañca he kuriye, navīnāṁ kāñcid ājñāṁ na likhannaham ādito labdhām ājñāṁ likhan tvām idaṁ vinaye yad asmābhiḥ parasparaṁ prema karttavyaṁ|
6 He siqoykka nu iza azazoza mala danaysako. Azazozikka inte koyro siyda mala siqqon deyana malako.
aparaṁ premaitena prakāśate yad vayaṁ tasyājñā ācarema| ādito yuṣmābhi ryā śrutā seyam ājñā sā ca yuṣmābhirācaritavyā|
7 Yesus Kirstossay asa asho maydi yibeyna giza amanonta daro balethizayti alame bolla laletida. Heyta malay ay assikka as ballethizadene Kirstosara eqetizadeko.
yato bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭo narāvatāro bhūtvāgata etat nāṅgīkurvvanti sa eva pravañcakaḥ khrīṣṭāriścāsti|
8 Inte gidikko inte dabura wagape mella atontamalanne kumetha woyytto ekana mala inte hu7es nagetite.
asmākaṁ śramo yat paṇḍaśramo na bhavet kintu sampūrṇaṁ vetanamasmābhi rlabhyeta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
9 Kirstossa timrte mala donta urayinne iza tmirteppe baletidi kare keziza ura oonanikka Xoossi deena. Kirstosa timrten dizadey gidiko izas aawayne aawa nay deetes.
yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
10 Oonikka intekko yishe hessa he timrteza ekii yonta ura mokkii ekofiitene saro gopiite.
yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
11 Moki ekiddii ba so gelthizadey he ura oothon izara isino gidees.
yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
12 Ta intes xafanas koyza daro miish des shin waraqataninne qalamen xafana mala koyke. Gidiikokka nu ufaysay kumeth gidana mala ta inteko bada inte sinthan intenara hasa7anas ufays oothays.
yuṣmān prati mayā bahūni lekhitavyāni kintu patramasībhyāṁ tat karttuṁ necchāmi, yato 'smākam ānando yathā sampūrṇo bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāste|
13 Doretidari naytii ne miicheyi nayti nena saro geetes.
tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmen|