< 1 Yanisa 1 >
1 Dey qaala gish koyrope dizayssa nu nu haythan siydaysane nu ayfera be7idaysa loo7ethi xellidays nu kushera ooyki be7idassa gish hsa7os.
āditō ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanētrai rdr̥ṣṭavantō yañca vīkṣitavantaḥ svakaraiḥ spr̥ṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
2 Deyoykka qoncides, nukka nu ayfera beydi markatos. Izas iza aawa achan dizasane nuskka qoncida medhiina deyo gish nu intes Yootos. (aiōnios )
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dr̥ṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpē prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios )
3 Inteskka nunara isipetethi dana mala nuni be7idaysanne siydaysa intes yootos. Nu isipetethayka aawarane iza na Yesus Kiristossarako.
asmābhi ryad dr̥ṣṭaṁ śrutañca tadēva yuṣmān jñāpyatē tēnāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputrēṇa yīśukhrīṣṭēna ca sārddhaṁ bhavati|
4 Nu ufaysay kumetha gidanamala nu hayssa intes xafosu.
aparañca yuṣmākam ānandō yat sampūrṇō bhavēd tadarthaṁ vayam ētāni likhāmaḥ|
5 Nu izape siydi intes yootiza kiitay Xoossi poo7o iza acahan mulekka dhumay dena gizaysako.
vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ sēyam| īśvarō jyōtistasmin andhakārasya lēśō'pi nāsti|
6 Nu dhuman simeretishe izara nuusu isipetethi dees; Nu giiko wordotosu attin tuman dokko.
vayaṁ tēna sahāṁśina iti gaditvā yadyandhākārē carāmastarhi satyācāriṇō na santō 'nr̥tavādinō bhavāmaḥ|
7 Gido attin izi poo7on diza mala nukka poo7on simeretiko nu garisan nuus isipetethi dees; iza na Yesuss Kirstosa suthi nuna Nagara wurisofe geshees.
kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
8 Nu nunan nagaray bawaa gikko nurka nuna balethos; Tumaykka nunan deena.
vayaṁ niṣpāpā iti yadi vadāmastarhi svayamēva svān vañcayāmaḥ satyamatañcāsmākam antarē na vidyatē|
9 Nuni nu nagara paaxiiko izi nu nagara atto ganasinne nu marika7atethafe nuna wursi geshanas izi amanetidadene xiiloko.
yadi svapāpāni svīkurmmahē tarhi sa viśvāsyō yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyatē sarvvasmād adharmmāccāsmān śuddhayiṣyati|
10 Nu nagara oothi beyko giikko iza nu woradancha kesosne iza qalayka nunan dena.
vayam akr̥tapāpā iti yadi vadāmastarhi tam anr̥tavādinaṁ kurmmastasya vākyañcāsmākam antarē na vidyatē|