< 1 Yanisa 2 >
1 Ta nayto ta intes hayssa xafizay inte nagara oothonta malako gido attin oonikka nagara oothiko Aawa achan nus xabaqay dees. izika xiilloza Yesuss Kirstossako.
he priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyeta tadarthaṁ yuṣmān pratyetāni mayā likhyante| yadi tu kenāpi pāpaṁ kriyate tarhi pituḥ samīpe 'smākaṁ ekaḥ sahāyo 'rthato dhārmmiko yīśuḥ khrīṣṭo vidyate|
2 Izi nu nagaray atto geetetena mala oge gigisizade. Hesikka nuna xalala gidontta kumetha alame asasara attin nuus xalla gidena.
sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kevalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|
3 Nu iza azazota polliko nu iza eridaysa hessan amanetos.
vayaṁ taṁ jānīma iti tadīyājñāpālanenāvagacchāmaḥ|
4 “Ta iza erays” Gishe iza azazo polontade gidiko he uray wordo asa attiin tumay he uran dena.
ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati so 'nṛtavādī satyamatañca tasyāntare na vidyate|
5 Qase oonikka iza qaala nagiko tumu Xoossa siqqoy he 7uran polletides. Nuni izan dizaysa erizay hessankko.
yaḥ kaścit tasya vākyaṁ pālayati tasmin īśvarasya prema satyarūpeṇa sidhyati vayaṁ tasmin varttāmahe tad etenāvagacchāmaḥ|
6 Ta izan days giza uray oonikka Yesuss simeretida mala simeristanas beeses.
ahaṁ tasmin tiṣṭhāmīti yo gadati tasyedam ucitaṁ yat khrīṣṭo yādṛg ācaritavān so 'pi tādṛg ācaret|
7 Ta siqoto! ta intes xahaaththaizaysi kasse intes dizaro intekon gam77ida azazoyo attin hara ooratha azazo gidena. Gam77ida azazoya kasse inte siyda qaalako.
he priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvādito yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| ādito yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|
8 Hara bagara ta intes xahaaththaizay dhumay adhi bishin tumu poo7on gish iza achanka inte achan tumu gidida ooratha azazoko.
punarapi yuṣmān prati nūtanājñā mayā likhyata etadapi tasmin yuṣmāsu ca satyaṁ, yato 'ndhakāro vyatyeti satyā jyotiścedānīṁ prakāśate;
9 Poo7on daysi gishe ba isha ixiizadey ha7ikka dhuma gidon dees.
ahaṁ jyotiṣi vartta iti gaditvā yaḥ svabhrātaraṁ dveṣṭi so 'dyāpi tamisre varttate|
10 Be isha siqqizadey poo7on dees; he uras dhuphe gidiza mishi denna.
svabhrātari yaḥ prīyate sa eva jyotiṣi varttate vighnajanakaṁ kimapi tasmin na vidyate|
11 Gido attin ba isha ixxizadey gidiko dhuma gidon dees; dhuman simeretes. Dhumay iza qoqisida gish izi awa biizakkone ba bizaso erena.
kintu svabhrātaraṁ yo dveṣṭi sa timire varttate timire carati ca timireṇa ca tasya nayane 'ndhīkriyete tasmāt kka yāmīti sa jñātuṁ na śaknoti|
12 Ta nayto inte nagaray Yesus kiristoosape denddidayssan atto geetetida gish ta intes xafays.
he śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|
13 Aawato! kasse koyrope dizaysa iza inte eriza gish ta intes xafays; Natethato inte iitta uraa Xala7e xoonida gish ta intes xahaaththaays.
he pitaraḥ, ya ādito varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| he yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| he bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|
14 Natetha nayto! inte Aawa erida gish ta intes xafays. Aawato! koyrope dizaysa iza inte erida gish ta intes xafays. Natethato! inte miinota gidida gishinne Xoossa qaalay intenan diza gish inte iitta ura Xala7e xoonida gish ta intes xafays.
he pitaraḥ, ādito yo varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| he yuvānaḥ, yūyaṁ balavanta ādhve, īśvarasya vākyañca yuṣmadantare vartate pāpātmā ca yuṣmābhiḥ parājigye tasmād yuṣmān prati likhitavān|
15 Haysa alameza woykko ha alamezan diza ay mishekka dosopite; Oonika ha alameza dosiiko Aawa siqoy izade achchan deena.
yūyaṁ saṁsāre saṁsārasthaviṣayeṣu ca mā prīyadhvaṁ yaḥ saṁsāre prīyate tasyāntare pituḥ prema na tiṣṭhati|
16 Gasoykka ha alamezan dizay wuri asho amoteth ayfes loo7one dusan ceqeteth hayti alamepe attin Xoossa Aawape yizayta gidetenna.
yataḥ saṁsāre yadyat sthitam arthataḥ śārīrikabhāvasyābhilāṣo darśanendriyasyābhilāṣo jīvanasya garvvaśca sarvvametat pitṛto na jāyate kintu saṁsāradeva|
17 Alameynne alamen diza amotethi adhana shin Xoossa shene pollizayti gidikko medhinaas daana. (aiōn )
saṁsārastadīyābhilāṣaśca vyatyeti kintu ya īśvarasyeṣṭaṁ karoti so 'nantakālaṁ yāvat tiṣṭhati| (aiōn )
18 Nayto haysi wurisetha sate. Inte siyda mala Kirstosa eqetizadey yaana. Ha7ikka Kirstosara eqetiza daroti yida. Haysi wurisetha sate gididaysa nu hayssan eros.
he bālakāḥ, śeṣakālo'yaṁ, aparaṁ khrīṣṭāriṇopasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śeṣakālo'stīti vayaṁ jānīmaḥ|
19 Isti nu gidofe kezida. Gido attin isti kasseka bagga gidettena. Istti nu bagga gididakko nunara miinni eqqanakoshin; Gido attin istti wuri nu bagga gidontaysi eretana mala nuupe shaaketida
te 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅge 'sthāsyan, kintu sarvve 'smadīyā na santyetasya prakāśa āvaśyaka āsīt|
20 Intena qasse Kirstossay xiillo ayanan tiyides; Hessa gish inte wurikka tuma ereista.
yaḥ pavitrastasmād yūyam abhiṣekaṁ prāptavantastena sarvvāṇi jānītha|
21 Ta intes xafizay inte tuma eronta gish gidena. Gido attin inte tuma eriza gishinne tuma garisafe ayko wordoyka betonttaysa inte eriza gishasa.
yūyaṁ satyamataṁ na jānītha tatkāraṇād ahaṁ yuṣmān prati likhitavān tannahi kintu yūyaṁ tat jānītha satyamatācca kimapyanṛtavākyaṁ notpadyate tatkāraṇādeva|
22 Yesussa izi Kirstossa gidena gi kadizadefe hara wordanchay oone? He uray Aawanne naaza kadiiza Kirstossara eqetizadeko.
yīśurabhiṣiktastrāteti yo nāṅgīkaroti taṁ vinā ko 'paro 'nṛtavādī bhavet? sa eva khrīṣṭāri ryaḥ pitaraṁ putrañca nāṅgīkaroti|
23 Naaza kadizades oonasika Aaway deena; Naaza ekizades wurisos izas Aawayka dees.
yaḥ kaścit putraṁ nāṅgīkaroti sa pitaramapi na dhārayati yaśca putramaṅgīkaroti sa pitaramapi dhārayati|
24 Inte koyro siyda qalaya intenan du; inte koyro siydara intenan diko intekka nazanne aawan daana.
ādito yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putre pitari ca sthāsyatha|
25 Medhina deyoyi izi nuus immana gida ufaysa qaalako. (aiōnios )
sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios )
26 Intena balethiza asata gish hayssa intes xafadis.
ye janā yuṣmān bhrāmayanti tānadhyaham idaṁ likhitavān|
27 Inte qase izape ekida xiillo ayanay intenan diza gish haray oonikka intena tamarisanas bessena. Izi intena tamarisanays tumu attin worido gidena; Hessa gish xiillo ayanay intena tamarisida mala kirstoosana deyite.
aparaṁ yūyaṁ tasmād yam abhiṣekaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ ko'pi yad yuṣmān śikṣayet tad anāvaśyakaṁ, sa cābhiṣeko yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|
28 Hesa gish nayto izi qonciza wode nusu xalatethi danamala izi yiza wodeka nu iza sinthan yeletonta mala inte izan deyte.
ataeva he priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyate tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamaye ca tasya sākṣānna trapiṣyāmahe|
29 Izi xiillo gididaysa inte eriza gidiko xiillo oothizay wuri izape yelletidaysa inte ereta.
sa dhārmmiko 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karoti sa tasmāt jāta ityapi jānīta|