< Romains 14 >

1 Accueillez celui qui est faible dans la foi, sans disputer sur les opinions,
yō janō'dr̥ḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandēhavicārārthaṁ nahi|
2 Car l’un croit qu’il peut manger de tout, et l’autre, qui est faible dans la foi, ne mange que des légumes.
yatō niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya ētādr̥śō vidyatē kintvadr̥ḍhaviśvāsaḥ kaścidaparō janaḥ kēvalaṁ śākaṁ bhuṅktaṁ|
3 Que celui qui mange ne méprise pas celui qui ne mange point, et que celui qui ne mange point ne condamne pas celui qui mange; car Dieu l’a accueilli.
tarhi yō janaḥ sādhāraṇaṁ dravyaṁ bhuṅktē sa viśēṣadravyabhōktāraṁ nāvajānīyāt tathā viśēṣadravyabhōktāpi sādhāraṇadravyabhōktāraṁ dōṣiṇaṁ na kuryyāt, yasmād īśvarastam agr̥hlāt|
4 Qui es-tu, toi qui juges le serviteur d’autrui? C’est pour son maître qu’il demeure ferme ou qu’il tombe; mais il demeurera ferme, parce que Dieu est puissant pour l’affermir.
hē paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhōḥ samīpē tēna padasthēna padacyutēna vā bhavitavyaṁ sa ca padastha ēva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknōti|
5 L’un fait différence entre un jour et un jour; un autre les juge tous pareils: que chacun abonde en son sens.
aparañca kaścijjanō dinād dinaṁ viśēṣaṁ manyatē kaścittu sarvvāṇi dināni samānāni manyatē, ēkaikō janaḥ svīyamanasi vivicya niścinōtu|
6 Celui qui distingue les jours, les distingue en vue du Seigneur. Celui qui mange, mange en vue du Seigneur, car il rend grâces à Dieu; et celui qui ne mange point, ne mange point en vue du Seigneur, et il rend aussi grâces à Dieu.
yō janaḥ kiñcana dinaṁ viśēṣaṁ manyatē sa prabhubhaktyā tan manyatē, yaśca janaḥ kimapi dinaṁ viśēṣaṁ na manyatē sō'pi prabhubhaktyā tanna manyatē; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅktē sa prabhubhaktayā tāni bhuṅktē yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅktē sō'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūtē|
7 Car aucun de nous ne vit pour soi, et nul ne meurt pour soi.
aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyatē vā tanna;
8 Mais, soit que nous vivions, nous vivons pour le Seigneur; soit que nous mourions, nous mourons pour le Seigneur. Soit donc que nous vivions, soit que nous mourions, nous sommes au Seigneur.
kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataēva jīvanē maraṇē vā vayaṁ prabhōrēvāsmahē|
9 Car c’est pour cela que le Christ est mort et qu’il est ressuscité, afin de dominer et sur les morts et sur les vivants.
yatō jīvantō mr̥tāścētyubhayēṣāṁ lōkānāṁ prabhutvaprāptyarthaṁ khrīṣṭō mr̥ta utthitaḥ punarjīvitaśca|
10 Toi donc, pourquoi juges-tu ton frère? ou pourquoi méprises-tu ton frère? Car nous paraîtrons tous devant le tribunal du Christ;
kintu tvaṁ nijaṁ bhrātaraṁ kutō dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhē sarvvairasmābhirupasthātavyaṁ;
11 Il est écrit, en effet: Je vis, moi, dit le Seigneur; tout genou fléchira devant moi, et toute langue confessera Dieu.
yādr̥śaṁ likhitam āstē, parēśaḥ śapathaṁ kurvvan vākyamētat purāvadat| sarvvō janaḥ samīpē mē jānupātaṁ kariṣyati| jihvaikaikā tathēśasya nighnatvaṁ svīkariṣyati|
12 Ainsi chacun de nous rendra compte à Dieu pour soi.
ataēva īśvarasamīpē'smākam ēkaikajanēna nijā kathā kathayitavyā|
13 Ne nous jugeons donc plus les uns les autres; mais songez plutôt à ne pas mettre devant votre frère une pierre d’achoppement ou de scandale.
itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighnō vyāghātō vā yanna jāyēta tādr̥śīmīhāṁ kurmmahē|
14 Je sais, et j’ai cette foi dans le Seigneur Jésus, que rien n’est impur de soi-même, et qu’il n’est impur qu’à celui qui l’estime impur.
kimapi vastu svabhāvatō nāśuci bhavatītyahaṁ jānē tathā prabhunā yīśukhrīṣṭēnāpi niścitaṁ jānē, kintu yō janō yad dravyam apavitraṁ jānītē tasya kr̥tē tad apavitram āstē|
15 Mais si, à cause de ce que tu manges, ton frère est contristé, dès lors tu ne marches pas selon la charité. Ne perds pas, à cause de ce que tu manges, celui pour qui le Christ est mort.
ataēva tava bhakṣyadravyēṇa tava bhrātā śōkānvitō bhavati tarhi tvaṁ bhrātaraṁ prati prēmnā nācarasi| khrīṣṭō yasya kr̥tē svaprāṇān vyayitavān tvaṁ nijēna bhakṣyadravyēṇa taṁ na nāśaya|
16 Qu’on ne blasphème donc point le bien dont nous jouissons.
aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|
17 Car le royaume de Dieu n’est ni le manger ni le boire; mais il est justice, paix et joie dans l’Esprit-Saint.
bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|
18 Or celui qui en ces choses sert ainsi le Christ plaît à Dieu, et est approuvé des hommes.
ētai ryō janaḥ khrīṣṭaṁ sēvatē, sa ēvēśvarasya tuṣṭikarō manuṣyaiśca sukhyātaḥ|
19 C’est pourquoi, recherchons ce qui tient à la paix, et observons à l’égard les uns des autres ce qui contribue à l’édification.
ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|
20 Ne va pas, pour le manger, détruire l’œuvre de Dieu. À la vérité, tout est pur; mais c’est mal à l’homme de manger avec scandale.
bhakṣyārtham īśvarasya karmmaṇō hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yō janō yad bhuktvā vighnaṁ labhatē tadarthaṁ tad bhadraṁ nahi|
21 Il est bon de ne point manger de chair, de ne point boire de vin, et ne rien faire de ce qui choque, scandalise, ou affaiblit ton frère.
tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighnō vā cāñcalyaṁ vā jāyatē tarhi tadbhōjanapānayōstyāgō bhadraḥ|
22 As-tu la foi, aie-la en toi-même devant Dieu. Heureux celui qui ne se condamne pas lui-même en ce qu’il approuve.
yadi tava pratyayastiṣṭhati tarhīśvarasya gōcarē svāntarē taṁ gōpaya; yō janaḥ svamatēna svaṁ dōṣiṇaṁ na karōti sa ēva dhanyaḥ|
23 Mais celui qui fait une distinction et qui mange est condamné, parce qu’il n’est pas de bonne foi. Or tout ce qui ne se fait pas de bonne foi est péché.
kintu yaḥ kaścit saṁśayya bhuṅktē'rthāt na pratītya bhuṅktē, sa ēvāvaśyaṁ daṇḍārhō bhaviṣyati, yatō yat pratyayajaṁ nahi tadēva pāpamayaṁ bhavati|

< Romains 14 >