< Romains 12 >
1 Je vous conjure donc, mes frères, par la miséricorde de Dieu, d’offrir vos corps en hostie vivante, sainte, agréable à Dieu, pour que votre culte soit raisonnable.
he bhrātara īśvarasya kṛpayāhaṁ yuṣmān vinaye yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsṛjata, eṣā sevā yuṣmākaṁ yogyā|
2 Et ne vous conformez point à ce siècle, mais réformez-vous par le renouvellement de votre esprit, afin que vous reconnaissiez combien la volonté de Dieu est bonne, agréable et parfaite. (aiōn )
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate| (aiōn )
3 Car je dis, en vertu de la grâce qui m’a été donnée, à tous ceux qui sont parmi vous, de ne pas être sages plus qu’il ne faut, mais de l’être avec modération, et selon la mesure de la foi que Dieu a départie à chacun.
kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|
4 Car, comme dans un seul corps, nous avons beaucoup de membres, et que tous les membres n’ont point la même fonctions,
yato yadvadasmākam ekasmin śarīre bahūnyaṅgāni santi kintu sarvveṣāmaṅgānāṁ kāryyaṁ samānaṁ nahi;
5 Ainsi, quoique beaucoup, nous sommes un seul corps en Jésus-Christ, étant tous en particulier les membres les uns des autres.
tadvadasmākaṁ bahutve'pi sarvve vayaṁ khrīṣṭe ekaśarīrāḥ parasparam aṅgapratyaṅgatvena bhavāmaḥ|
6 C’est pourquoi, comme nous avons des dons différents, selon la grâce qui nous a été donnée, que celui qui a reçu le don de prophétie en use selon l’analogie de la foi;
asmād īśvarānugraheṇa viśeṣaṁ viśeṣaṁ dānam asmāsu prāpteṣu satsu kopi yadi bhaviṣyadvākyaṁ vadati tarhi pratyayasya parimāṇānusārataḥ sa tad vadatu;
7 Que celui qui est appelé au ministère, s’y applique; que celui qui a reçu le don d’enseigner, enseigne;
yadvā yadi kaścit sevanakārī bhavati tarhi sa tatsevanaṁ karotu; athavā yadi kaścid adhyāpayitā bhavati tarhi so'dhyāpayatu;
8 Que celui qui a le don d’exhorter, exhorte; que celui qui fait l’aumône, la fasse avec simplicité; que celui qui préside soit attentif; que celui qui exerce les œuvres de miséricorde les exerce avec joie.
tathā ya upadeṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnenādhipatitvaṁ karotu yaśca dayāluḥ sa hṛṣṭamanasā dayatām|
9 Charité sans déguisement, ayant le mal en horreur, vous attachant au bien;
aparañca yuṣmākaṁ prema kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad ṛtīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|
10 Vous aimant mutuellement d’un amour fraternel; vous honorant les uns les autres avec prévenance;
aparaṁ bhrātṛtvapremnā parasparaṁ prīyadhvaṁ samādarād eko'parajanaṁ śreṣṭhaṁ jānīdhvam|
11 Empressés au devoir, fervents d’esprit; servant le Seigneur;
tathā kāryye nirālasyā manasi ca sodyogāḥ santaḥ prabhuṁ sevadhvam|
12 Vous réjouissant par l’espérance; patients dans la tribulation; persévérants dans la prière;
aparaṁ pratyāśāyām ānanditā duḥkhasamaye ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|
13 Dans les besoins des saints, partageant avec eux; aimant à donner l’hospitalité.
pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisevāyām anurajyadhvam|
14 Bénissez ceux qui vous persécutent; bénissez, et ne maudissez point;
ye janā yuṣmān tāḍayanti tān āśiṣaṁ vadata śāpam adattvā daddhvamāśiṣam|
15 Réjouissez-vous avec ceux qui se réjouissent, pleurez avec ceux qui pleurent;
ye janā ānandanti taiḥ sārddham ānandata ye ca rudanti taiḥ saha rudita|
16 Vous unissant tous dans les mêmes sentiments; n’aspirant point à ce qui est élevé, mais vous inclinant vers ce qu’il y a de plus humble. Ne soyez point sages à vos propres yeux;
aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|
17 Ne rendant à personne le mal pour le mal; ayant soin de faire le bien, non seulement devant Dieu, mais devant tous les hommes.
parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvveṣāṁ dṛṣṭito yat karmmottamaṁ tadeva kuruta|
18 S’il se peut, et autant qu’il est en vous, ayant la paix avec tous les hommes;
yadi bhavituṁ śakyate tarhi yathāśakti sarvvalokaiḥ saha nirvvirodhena kālaṁ yāpayata|
19 Ne vous défendant point vous-mêmes, mes bien-aimés, mais donnez lieu à la colère; car il est écrit: À moi est la vengeance; c’est moi qui ferai la rétribution, dit le Seigneur.
he priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrodhāya sthānaṁ datta yato likhitamāste parameśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|
20 Au contraire, si ton ennemi a faim, donne-lui à manger; s’il a soif, donne-lui à boire; car, faisant cela, tu amasseras des charbons de feu sur sa tête.
itikāraṇād ripu ryadi kṣudhārttaste tarhi taṁ tvaṁ prabhojaya| tathā yadi tṛṣārttaḥ syāt tarhi taṁ paripāyaya| tena tvaṁ mastake tasya jvaladagniṁ nidhāsyasi|
21 Ne le laisse pas vaincre par le mal, mais triomphe du mal par le bien.
kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|