< Colossiens 1 >

1 Paul, apôtre de Jésus-Christ par la volonté de Dieu, et Timothée son frère;
īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastīmathiyō bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātr̥n prati patraṁ likhataḥ|
2 Aux saints et aux frères fidèles en Jésus-Christ qui sont à Colosse,
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
3 Grâce à vous et paix par Dieu notre Père, et par Notre Seigneur Jésus-Christ. Nous rendons grâces à Dieu le Père de Notre Seigneur Jésus-Christ, priant sans cesse pour vous;
khrīṣṭē yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralōkān prati prēmnaśca vārttāṁ śrutvā
4 Depuis que nous avons appris votre foi dans le Christ Jésus, et la charité que vous avez pour tous les saints,
vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svargē nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabhō ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
5 À cause de l’espérance qui vous est réservée dans les cieux, et dont vous avez eu connaissance par la parole de la vérité de l’Evangile,
yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
6 Qui vous est parvenu, comme il est aussi répandu dans le monde entier, où il fructifie et croît, ainsi qu’en vous, depuis le jour où vous l’avez entendu, et où vous avez connu la grâce de Dieu dans la vérité;
sā yadvat kr̥snaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyēśvarasyānugrahasya vārttāṁ śrutvā satyarūpēṇa jñātavantastadārabhya yuṣmākaṁ madhyē'pi phalati varddhatē ca|
7 Selon que vous l’avez appris du très cher Epaphras, notre compagnon dans le service de Dieu et ministre fidèle du Christ Jésus à votre égard;
asmākaṁ priyaḥ sahadāsō yuṣmākaṁ kr̥tē ca khrīṣṭasya viśvastaparicārakō ya ipaphrāstad vākyaṁ
8 Lequel nous a fait connaître aussi votre charité toute spirituelle.
yuṣmān ādiṣṭavān sa ēvāsmān ātmanā janitaṁ yuṣmākaṁ prēma jñāpitavān|
9 C’est pourquoi, du jour où nous l’avons appris, nous ne cessons de prier pour vous, et de demander à Dieu que vous soyez remplis de la connaissance de sa volonté, en toute sagesse et intelligence spirituelle;
vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kr̥tē prārthanāṁ kurmmaḥ phalatō yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpēṇāvagacchēta,
10 Afin que vous marchiez d une manière digne de Dieu, lui plaisant en toutes choses, fructifiant en toutes sortes de bonnes œuvres, et croissant dans la science de Dieu;
prabhō ryōgyaṁ sarvvathā santōṣajanakañcācāraṁ kuryyātārthata īśvarajñānē varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phalēta,
11 Corroborés de toute force par la puissance de sa gloire, de toute patience et de toute longanimité accompagnée de joie;
yathā cēśvarasya mahimayuktayā śaktyā sānandēna pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādr̥śēna pūrṇabalēna yad balavantō bhavēta,
12 Rendant grâces à Dieu le Père qui nous a fait dignes d’avoir part à l’héritage des saints dans la lumière;
yaśca pitā tējōvāsināṁ pavitralōkānām adhikārasyāṁśitvāyāsmān yōgyān kr̥tavān taṁ yad dhanyaṁ vadēta varam ēnaṁ yācāmahē|
13 Qui nous a arrachés de la puissance des ténèbres, et transférés dans le royaume du Fils de sa dilection,
yataḥ sō'smān timirasya karttr̥tvād uddhr̥tya svakīyasya priyaputrasya rājyē sthāpitavān|
14 En qui nous avons la rédemption par son sang, la rémission des péchés;
tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamōcanaṁ prāptavantaḥ|
15 Qui est l’image du Dieu invisible, le premier-né de toute créature.
sa cādr̥śyasyēśvarasya pratimūrtiḥ kr̥tsnāyāḥ sr̥ṣṭērādikarttā ca|
16 Car c’est par lui que toutes choses ont été créées dans les cieux et sur la terre, les visibles et les invisibles, soit trônes, soit dominations, soit principautés, soit puissances: tout a été créé par lui et en lui;
yataḥ sarvvamēva tēna sasr̥jē siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dr̥śyādr̥śyāni vastūni sarvvāṇi tēnaiva tasmai ca sasr̥jirē|
17 Et lui-même est avant tous, et tout subsiste en lui.
sa sarvvēṣām ādiḥ sarvvēṣāṁ sthitikārakaśca|
18 Et lui-même est le chef du corps de l’Eglise; il est le principe, le premier-né d’entre les morts, afin qu’en toutes choses il garde la primauté.
sa ēva samitirūpāyāstanō rmūrddhā kiñca sarvvaviṣayē sa yad agriyō bhavēt tadarthaṁ sa ēva mr̥tānāṁ madhyāt prathamata utthitō'graśca|
19 Parce qu’il a plu an Père que toute plénitude habitât en lui;
yata īśvarasya kr̥tsnaṁ pūrṇatvaṁ tamēvāvāsayituṁ
20 Et par lui de se réconcilier toutes choses, pacifiant par le sang de sa croix, soit ce qui est sur la terre, soit ce qui est dans les cieux.
kruśē pātitēna tasya raktēna sandhiṁ vidhāya tēnaiva svargamarttyasthitāni sarvvāṇi svēna saha sandhāpayituñcēśvarēṇābhilēṣē|
21 Et vous, qui autrefois étiez adversaires et ennemis en esprit par vos œuvres mauvaises,
pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta yē yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīrē maraṇēna svēna saha sandhāpitavān|
22 Il vous a maintenant réconciliés dans le corps de sa chair par la mort, pour vous rendre saints, purs et irrépréhensibles devant lui;
yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
23 Si toutefois vous demeurez fondés et affermis dans la foi, et inébranlables dans l’espérance de l’Evangile que vous avez entendu, qui a été prêché à toute créature qui est sous le ciel, et dont j’ai été fait ministre, moi Paul,
kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
24 Qui maintenant me réjouis dans mes souffrances pour vous, et accomplis dans ma chair ce qui manque aux souffrances du Christ, pour son corps qui est l’Eglise,
tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|
25 Dont j’ai été fait ministre, selon la dispensation de Dieu, qui m’a été confiée pour que je vous annonce complètement la parole de Dieu;
yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhārō mayi samapitastasmād ahaṁ tasyāḥ samitēḥ paricārakō'bhavaṁ|
26 Le mystère qui a été caché dès l’origine des siècles et des générations, et qui est maintenant révélé à ses saints, (aiōn g165)
tat nigūḍhaṁ vākyaṁ pūrvvayugēṣu pūrvvapuruṣēbhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralōkānāṁ sannidhau tēna prākāśyata| (aiōn g165)
27 Auxquels Dieu a voulu faire connaître quelles sont les richesses de la gloire de ce mystère parmi les nations, lequel est le Christ, pour vous l’espérance de la gloire,
yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|
28 Christ que nous vous annonçons, reprenant tout homme, et enseignant à tout homme toute sagesse, afin de rendre tout homme parfait dans le Christ Jésus:
tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|
29 Ce à quoi je travaille en combattant selon l’énergie qu’il produit puissamment en moi.
ētadarthaṁ tasya yā śaktiḥ prabalarūpēṇa mama madhyē prakāśatē tayāhaṁ yatamānaḥ śrābhyāmi|

< Colossiens 1 >