< 2 Pierre 1 >

1 Simon Pierre, serviteur et apôtre de Jésus-Christ, à ceux qui ont reçu en partage la même foi que nous, par la justice de notre Dieu et Sauveur Jésus-Christ.
yē janā asmābhiḥ sārddham astadīśvarē trātari yīśukhrīṣṭē ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ prēritaśca śimōn pitaraḥ patraṁ likhati|
2 Que la grâce et la paix abondent en vous par la connaissance de Dieu et du Christ Jésus Notre Seigneur.
īśvarasyāsmākaṁ prabhō ryīśōśca tatvajñānēna yuṣmāsvanugrahaśāntyō rbāhulyaṁ varttatāṁ|
3 Comme tout ce qui est de sa divine puissance par rapport à la vie et à la piété, nous a été donné par la connaissance de celui qui nous a appelés par sa propre gloire et sa propre vertu,
jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyēśvarīyaśaktirasmabhyaṁ dattavatī|
4 Et par qui il a accompli les grandes et précieuses promesses, afin que par elles nous devinssions participants de la nature divine, en fuyant la corruption de la concupiscence qui est dans le monde;
tatsarvvēṇa cāsmabhyaṁ tādr̥śā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyēśvarīyasvabhāvasyāṁśinō bhavituṁ śaknutha|
5 Apportez aussi tous vos soins pour joindre à votre foi la vertu; à la vertu, la science.
tatō hētō ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāsē saujanyaṁ saujanyē jñānaṁ
6 À la science, la tempérance; à la tempérance, la patience; à la patience, la piété;
jñāna āyatēndriyatām āyatēndriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim
7 À la piété, l’amour de vos frères; à l’amour de vos frères, la charité.
īśvarabhaktau bhrātr̥snēhē ca prēma yuṅkta|
8 Car si ces choses sont en vous et y dominent, elles feront que vous ne serez pas dépourvus et sans fruit dans la connaissance de Notre Seigneur Jésus-Christ.
ētāni yadi yuṣmāsu vidyantē varddhantē ca tarhyasmatprabhō ryīśukhrīṣṭasya tattvajñānē yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|
9 Mais celui en qui elles ne se trouvent pas, est aveugle et marche à tâtons, oubliant qu’il a été purifié de ses anciens péchés.
kintvētāni yasya na vidyantē sō 'ndhō mudritalōcanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismr̥tiṁ gataśca|
10 C’est pourquoi, mes frères, appliquez-vous davantage à rendre certaines par vos bonnes œuvres votre vocation et votre élection; car agissant ainsi, vous ne pécherez jamais.
tasmād hē bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayō rdr̥ḍhakaraṇē bahu yatadhvaṁ, tat kr̥tvā kadāca na skhaliṣyatha|
11 Et par ce moyen, vous sera largement donnée l’entrée au royaume éternel de Notre Seigneur Jésus-Christ. (aiōnios g166)
yatō 'nēna prakārēṇāsmākaṁ prabhōstrātr̥ ryīśukhrīṣṭasyānantarājyasya pravēśēna yūyaṁ sukalēna yōjayiṣyadhvē| (aiōnios g166)
12 C’est pourquoi j’aurai soin de vous avertir toujours de ces choses, bien que vous les sachiez, et soyez confirmés dans la vérité dont je vous parle présentement;
yadyapi yūyam ētat sarvvaṁ jānītha varttamānē satyamatē susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|
13 Car je crois qu’il est juste que pendant que je suis dans cette tente, je vous ranime par cet avertissement;
yāvad ētasmin dūṣyē tiṣṭhāmi tāvad yuṣmān smārayan prabōdhayituṁ vihitaṁ manyē|
14 Certain que bientôt se fera l’enlèvement de ma tente, comme Notre Seigneur Jésus-Christ me l’a signifié.
yatō 'smākaṁ prabhu ryīśukhrīṣṭō māṁ yat jñāpitavān tadanusārād dūṣyamētat mayā śīghraṁ tyaktavyam iti jānāmi|
15 Mais j’aurai soin que vous puissiez souvent, même après ma mort, vous rappeler le souvenir de ces choses.
mama paralōkagamanāt paramapi yūyaṁ yadētāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣyē|
16 En effet, ce n’est point en vous attachant à d’ingénieuses fictions, que nous vous avons fait connaître la puissance et l’avènement de Notre Seigneur Jésus-Christ; mais c’est après avoir été les spectateurs de sa majesté.
yatō 'smākaṁ prabhō ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayantō vayaṁ kalpitānyupākhyānānyanvagacchāmēti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇō bhūtvā bhāṣitavantaḥ|
17 Car il reçut de Dieu le Père, honneur et gloire, lorsque descendant de la gloire magnifique, vint à lui cette voix: Celui-ci est mon Fils bien-aimé en qui j’ai mis mes complaisances: écoutez-le.
yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśēṣatō mahimayuktatējōmadhyād ētādr̥śī vāṇī taṁ prati nirgatavatī, yathā, ēṣa mama priyaputra ētasmin mama paramasantōṣaḥ|
18 Et cette voix apportée du ciel, nous l’avons entendue nous-mêmes, lorsque nous étions avec lui sur la montagne sainte.
svargāt nirgatēyaṁ vāṇī pavitraparvvatē tēna sārddhaṁ vidyamānairasmābhiraśrāvi|
19 Et nous avons la parole plus ferme des prophètes, à laquelle vous faites bien d’être attentifs, comme à une lampe qui luit dans un lieu obscur, jusqu’à ce que le jour brille, et que l’étoile du matin se lève dans vos cœurs;
aparam asmatsamīpē dr̥ḍhataraṁ bhaviṣyadvākyaṁ vidyatē yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyōdayañca yāvat timiramayē sthānē jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhvē tarhi bhadraṁ kariṣyatha|
20 Sachant avant tout que nulle prophétie de l’Écriture ne s’explique par une interprétation particulière.
śāstrīyaṁ kimapi bhaviṣyadvākyaṁ manuṣyasya svakīyabhāvabōdhakaṁ nahi, ētad yuṣmābhiḥ samyak jñāyatāṁ|
21 Car ce n’est pas par la volonté des hommes que la prophétie a jamais été apportée; mais c’est inspirés par l’Esprit-Saint, qu’ont parlé les saints hommes de Dieu.
yatō bhaviṣyadvākyaṁ purā mānuṣāṇām icchātō nōtpannaṁ kintvīśvarasya pavitralōkāḥ pavitrēṇātmanā pravarttitāḥ santō vākyam abhāṣanta|

< 2 Pierre 1 >