< 1 Corinthiens 7 >
1 Quant aux choses dont vous m’avez écrit, il est avantageux à l’homme de ne toucher aucune femme;
aparañca yuṣmābhi rmāṁ prati yat patramalēkhi tasyōttaramētat, yōṣitō'sparśanaṁ manujasya varaṁ;
2 Mais, à cause de la fornication, que chaque homme ait sa femme, et chaque femme son mari.
kintu vyabhicārabhayād ēkaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ēkaikasyā yōṣitō 'pi svakīyabharttā bhavatu|
3 Que le mari rende à la femme ce qu’il lui doit, et pareillement la femme à son mari.
bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartrē'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|
4 La femme n’a pas puissance sur son corps; c’est le mari. De même le mari n’a pas puissance sur son corps, c’est la femme.
bhāryyāyāḥ svadēhē svatvaṁ nāsti bhartturēva, tadvad bhartturapi svadēhē svatvaṁ nāsti bhāryyāyā ēva|
5 Ne vous refusez point l’un à l’autre ce devoir, si ce n’est de concert, pour un temps, afin de vaquer à la prière; et revenez ensuite comme vous étiez, de peur que Satan ne vous tente par votre incontinence.
upōṣaṇaprārthanayōḥ sēvanārtham ēkamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pr̥thaksthiti rbhavati tadanyō vicchēdō yuṣmanmadhyē na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayēt tadarthaṁ punarēkatra milata|
6 Or je dis ceci par condescendance, et non par commandement.
ētad ādēśatō nahi kintvanujñāta ēva mayā kathyatē,
7 Car je voudrais que vous fussiez tous comme moi; mais chacun reçoit de Dieu son don particulier, l’un d’une manière et l’autre d’une autre.
yatō mamāvasthēva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ēkēnaikō varō'nyēna cānyō vara itthamēkaikēna svakīyavarō labdhaḥ|
8 Mais je dis à ceux qui ne sont pas mariés et aux veuves, qu’il leur est avantageux de rester ainsi, comme moi-même.
aparam akr̥tavivāhān vidhavāśca prati mamaitannivēdanaṁ mamēva tēṣāmavasthiti rbhadrā;
9 Que s’ils ne peuvent se contenir, qu’ils se marient. Car il vaut mieux se marier que de brûler.
kiñca yadi tairindriyāṇi niyantuṁ na śakyantē tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|
10 Pour ceux qui sont mariés, ce n’est pas moi, mais le Seigneur, qui commande que la femme ne se sépare point de son mari;
yē ca kr̥tavivāhāstē mayā nahi prabhunaivaitad ājñāpyantē|
11 Que si elle en est séparée, qu’elle demeure sans se marier, ou qu’elle se réconcilie avec son mari. Que le mari, de même, ne quitte point sa femme.
bhāryyā bharttr̥taḥ pr̥thak na bhavatu| yadi vā pr̥thagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|
12 Mais aux autres, je dis, moi, et non le Seigneur: Si l’un de nos frères a une femme infidèle, et qu’elle consente à demeurer avec lui, qu’il ne se sépare point d’elle.
itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyōṣid aviśvāsinī satyapi yadi tēna sahavāsē tuṣyati tarhi sā tēna na tyajyatāṁ|
13 Et si une femme fidèle a un mari infidèle, et qu’il consente à demeurer avec elle, qu’elle ne se sépare point de son mari;
tadvat kasyāścid yōṣitaḥ patiraviśvāsī sannapi yadi tayā sahavāsē tuṣyati tarhi sa tayā na tyajyatāṁ|
14 Car le mari infidèle est sanctifié par la femme fidèle, et la femme infidèle est sanctifiée par le mari fidèle; autrement vos enfants seraient impurs, tandis que maintenant ils sont saints.
yatō'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; nōcēd yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|
15 Que si l’infidèle se sépare, qu’il se sépare; car notre frère ou notre sœur n’est plus asservie en ce cas; mais Dieu nous a appelés à la paix.
aviśvāsī janō yadi vā pr̥thag bhavati tarhi pr̥thag bhavatu; ētēna bhrātā bhaginī vā na nibadhyatē tathāpi vayamīśvarēṇa śāntayē samāhūtāḥ|
16 Car, que savez-vous, femme, si vous sauverez votre mari? ou que sais-tu, homme, si tu sauveras ta femme?
hē nāri tava bharttuḥ paritrāṇaṁ tvattō bhaviṣyati na vēti tvayā kiṁ jñāyatē? hē nara tava jāyāyāḥ paritrāṇaṁ tvattē bhaviṣyati na vēti tvayā kiṁ jñāyatē?
17 Seulement, que chacun marche selon que le Seigneur lui a départi, et selon que Dieu l’a appelé, et c’est ce que j’enseigne dans toutes les Eglises.
ēkaikō janaḥ paramēśvarāllabdhaṁ yad bhajatē yasyāñcāvasthāyām īśvarēṇāhvāyi tadanusārēṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|
18 Un circoncis a-t-il été appelé? Qu’il ne se donne point pour incirconcis. Est-ce un incirconcis qui a été appelé? Qu’il ne se fasse point circoncire.
chinnatvag bhr̥tvā ya āhūtaḥ sa prakr̥ṣṭatvak na bhavatu, tadvad achinnatvag bhūtvā ya āhūtaḥ sa chinnatvak na bhavatu|
19 La circoncision n’est rien, et l’incirconcision n’est rien, mais l’observation des commandements de Dieu est tout.
tvakchēdaḥ sārō nahi tadvadatvakchēdō'pi sārō nahi kintvīśvarasyājñānāṁ pālanamēva|
20 Que chacun persévère dans la vocation où il était quand il a été appelé.
yō janō yasyāmavasthāyāmāhvāyi sa tasyāmēvāvatiṣṭhatāṁ|
21 As-tu été appelé étant esclave, ne t’en inquiète pas; et même, si tu peux devenir libre, profites-en plutôt.
dāsaḥ san tvaṁ kimāhūtō'si? tanmā cintaya, tathāca yadi svatantrō bhavituṁ śaknuyāstarhi tadēva vr̥ṇu|
22 Car celui qui a été appelé au Seigneur, lorsqu’il était esclave, devient affranchi du Seigneur; de même celui qui a été appelé étant libre, devient esclave du Christ.
yataḥ prabhunāhūtō yō dāsaḥ sa prabhō rmōcitajanaḥ| tadvad tēnāhūtaḥ svatantrō janō'pi khrīṣṭasya dāsa ēva|
23 Vous avez été achetés chèrement; ne vous faites point esclaves des hommes.
yūyaṁ mūlyēna krītā atō hētō rmānavānāṁ dāsā mā bhavata|
24 Que chacun, mes frères, persévère devant Dieu dans l’état où il était, lorsqu’il a été appelé.
hē bhrātarō yasyāmavasthāyāṁ yasyāhvānamabhavat tayā sa īśvarasya sākṣāt tiṣṭhatu|
25 Quant aux vierges, je n’ai pas reçu de commandement du Seigneur, mais je donnerai un conseil, comme ayant obtenu de la miséricorde du Seigneur d’être fidèle.
aparam akr̥tavivāhān janān prati prabhōḥ kō'pyādēśō mayā na labdhaḥ kintu prabhōranukampayā viśvāsyō bhūtō'haṁ yad bhadraṁ manyē tad vadāmi|
26 J’estime donc que cela est avantageux, parce qu’à cause de la nécessité pressante il est avantageux à l’homme d’être ainsi.
varttamānāt klēśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyatē|
27 Es-tu lié à une femme? ne cherche pas à te délier. N’es-tu point lié à une femme? ne cherche pas de femme.
tvaṁ kiṁ yōṣiti nibaddhō'si tarhi mōcanaṁ prāptuṁ mā yatasva| kiṁ vā yōṣitō muktō'si? tarhi jāyāṁ mā gavēṣaya|
28 Cependant, si tu prends une femme, tu ne pèches pas; et si une vierge se marie, elle ne pèche pas. Toutefois ces personnes auront les tribulations de la chair. Pour moi, je vous pardonne.
vivāhaṁ kurvvatā tvayā kimapi nāpārādhyatē tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyatē tathāca tādr̥śau dvau janau śārīrikaṁ klēśaṁ lapsyētē kintu yuṣmān prati mama karuṇā vidyatē|
29 Voici donc, mes frères, ce que je vous dis: Le temps est court; il faut que ceux même qui ont des femmes soient comme n’en ayant pas;
hē bhrātarō'hamidaṁ bravīmi, itaḥ paraṁ samayō'tīva saṁkṣiptaḥ,
30 Et ceux qui pleurent, comme ne pleurant pas; ceux qui se réjouissent, comme ne se réjouissant pas: ceux qui achètent, comme ne possédant pas;
ataḥ kr̥tadārairakr̥tadārairiva rudadbhiścārudadbhiriva sānandaiśca nirānandairiva krētr̥bhiścābhāgibhirivācaritavyaṁ
31 Et ceux qui usent de ce monde, comme s’ils n’en usaient pas; car elle passe, la figure de ce monde.
yē ca saṁsārē caranti tai rnāticaritavyaṁ yata ihalēkasya kautukō vicalati|
32 Je voudrais que vous fussiez exempts de soucis. Celui qui est sans femme met sa sollicitude dans les choses du Seigneur, comment il plaira au Seigneur.
kintu yūyaṁ yanniścintā bhavētēti mama vāñchā| akr̥tavivāhō janō yathā prabhuṁ paritōṣayēt tathā prabhuṁ cintayati,
33 Au contraire, celui qui est avec une femme met sa sollicitude dans les choses du monde, comment il plaira à sa femme; et il se trouve ainsi partagé.
kintu kr̥tavivāhō janō yathā bhāryyāṁ paritōṣayēt tathā saṁsāraṁ cintayati|
34 De même la femme non mariée et la vierge pensent aux choses qui sont du Seigneur, afin d’être saintes de corps et d’esprit; mais celle qui est mariée pense aux choses du monde: comment elle plaira à son mari.
tadvad ūḍhayōṣitō 'nūḍhā viśiṣyatē| yānūḍhā sā yathā kāyamanasōḥ pavitrā bhavēt tathā prabhuṁ cintayati yā cōḍhā sā yathā bharttāraṁ paritōṣayēt tathā saṁsāraṁ cintayati|
35 Or je vous parle ainsi pour votre avantage, non pour vous tendre un piège, mais parce que c’est une chose bienséante, et qui vous donnera un moyen de prier le Seigneur sans empêchement.
ahaṁ yad yuṣmān mr̥gabandhinyā parikṣipēyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhōḥ sēvanē'bādham āsaktā bhavēta tadarthamētāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyantē|
36 Si quelqu’un donc pense que ce lui soit un déshonneur que sa fille, déjà plus qu’adulte, reste vierge, et qu’il la doit marier; qu’il fasse ce qu’il voudra, il ne péchera point si elle se marie.
kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyatē tarhi yathābhilāṣaṁ karōtu, ētēna kimapi nāparātsyati vivāhaḥ kriyatāṁ|
37 Mais celui qui, sans nécessité, et étant pleinement maître de sa volonté, juge en son cœur de conserver sa fille vierge, fait bien.
kintu duḥkhēnākliṣṭaḥ kaścit pitā yadi sthiramanōgataḥ svamanō'bhilāṣasādhanē samarthaśca syāt mama kanyā mayā rakṣitavyēti manasi niścinōti ca tarhi sa bhadraṁ karmma karōti|
38 Ainsi celui qui marie sa fille vierge fait bien; et celui qui ne la marie pas fait mieux.
atō yō vivāhaṁ karōti sa bhadraṁ karmma karōti yaśca vivāhaṁ na karōti sa bhadrataraṁ karmma karōti|
39 La femme est liée à la loi aussi longtemps que vit son mari; que si son mari s’endort, elle est affranchie; qu’elle se marie à qui elle voudra, mais seulement selon le Seigneur.
yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gatē sā muktībhūya yamabhilaṣati tēna saha tasyā vivāhō bhavituṁ śaknōti, kintvētat kēvalaṁ prabhubhaktānāṁ madhyē|
40 Cependant elle sera plus heureuse si, selon mon conseil, elle demeure comme elle est: or je pense que j’ai, moi aussi, l’Esprit du Seigneur.
tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣēmaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyatē|