< Galates 4 >
1 Or, je dis que l'héritier, aussi longtemps qu'il est enfant, ne diffère en rien de l'esclave, quoiqu'il soit le maître de tout;
ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kenāpi viṣayeṇa na viśiṣyate
2 mais il est soumis à des tuteurs et à des curateurs jusqu'au temps marqué par le père.
kintu pitrā nirūpitaṁ samayaṁ yāvat pālakānāṁ dhanādhyakṣāṇāñca nighnastiṣṭhati|
3 Nous aussi de même, lorsque nous étions enfants, nous étions asservis aux rudiments du monde.
tadvad vayamapi bālyakāle dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahe|
4 Mais, lorsque les temps ont été accomplis, Dieu a envoyé son Fils, né d'une femme, né sous la loi,
anantaraṁ samaye sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mocanārtham
5 afin de racheter ceux qui étaient sous la loi, et de nous faire obtenir l'adoption filiale.
asmākaṁ putratvaprāptyarthañceśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ preṣitavān|
6 Et parce que vous êtes fils, Dieu a envoyé dans vos coeurs l'Esprit de son Fils, lequel crie: Abba! — c'est-à-dire: Père! —
yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|
7 Ainsi, tu n'es plus esclave, mais fils; et si tu es fils, tu es aussi héritier, par la grâce de Dieu.
ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā eva tasmāt santānatvācca khrīṣṭeneśvarīyasampadadhikāriṇo'pyādhve|
8 Autrefois, quand vous ne connaissiez pas Dieu, vous serviez des dieux qui ne le sont pas de leur nature.
aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā ye svabhāvato'nīśvarāsteṣāṁ dāsatve'tiṣṭhata|
9 Mais maintenant que vous connaissez Dieu, ou plutôt que vous avez été connus de Dieu, comment retournez-vous encore à ces faibles et pauvres rudiments, auxquels vous voulez vous assujettir de nouveau?
idānīm īśvaraṁ jñātvā yadi veśvareṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punasteṣāṁ dāsā bhavitumicchatha?
10 Vous observez les jours, les mois, les temps, les années!
yūyaṁ divasān māsān tithīn saṁvatsarāṁśca sammanyadhve|
11 Je crains pour vous d'avoir travaillé en vain au milieu de vous.
yuṣmadarthaṁ mayā yaḥ pariśramo'kāri sa viphalo jāta iti yuṣmānadhyahaṁ bibhemi|
12 Soyez comme moi, frères, je vous en supplie; car, moi aussi, je suis comme vous. Vous ne m'avez fait aucun tort.
he bhrātaraḥ, ahaṁ yādṛśo'smi yūyamapi tādṛśā bhavateti prārthaye yato'hamapi yuṣmattulyo'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ|
13 Vous savez que ce fut dans l'infirmité de la chair que je vous annonçai pour la première fois l'Évangile;
pūrvvamahaṁ kalevarasya daurbbalyena yuṣmān susaṁvādam ajñāpayamiti yūyaṁ jānītha|
14 et, malgré l'épreuve que vous causait cette infirmité de ma chair, vous ne m'avez ni méprisé, ni repoussé, mais vous m'avez reçu comme un ange de Dieu, comme Jésus-Christ même.
tadānīṁ mama parīkṣakaṁ śārīrakleśaṁ dṛṣṭvā yūyaṁ mām avajñāya ṛtīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gṛhītavantaḥ|
15 Qu'est donc devenu votre bonheur? Car je vous rends ce témoignage que, s'il eût été possible, vous vous seriez arraché les yeux pour me les donner.
atastadānīṁ yuṣmākaṁ yā dhanyatābhavat sā kka gatā? tadānīṁ yūyaṁ yadi sveṣāṁ nayanānyutpāṭya mahyaṁ dātum aśakṣyata tarhi tadapyakariṣyateti pramāṇam ahaṁ dadāmi|
16 Suis-je devenu votre ennemi, en vous disant la vérité?
sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjāto'smi?
17 Le zèle que ces gens ont pour vous n'est pas de bon aloi; mais ils veulent vous détacher de nous, afin que vous soyez zélés pour eux.
te yuṣmatkṛte sparddhante kintu sā sparddhā kutsitā yato yūyaṁ tānadhi yat sparddhadhvaṁ tadarthaṁ te yuṣmān pṛthak karttum icchanti|
18 Il est beau d'avoir du zèle pour ce qui est bien, en tout temps, et non pas seulement lorsque je suis présent parmi vous.
kevalaṁ yuṣmatsamīpe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ|
19 Mes enfants, pour qui je souffre de nouveau les douleurs de l'enfantement jusqu'à ce que Christ soit formé en vous,
he mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭo mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavedaneva mama vedanā jāyate|
20 je voudrais être en ce moment avec vous et changer de langage; car je suis dans une grande perplexité à votre sujet.
ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntareṇa yuṣmān sambhāṣituṁ kāmaye yato yuṣmānadhi vyākulo'smi|
21 Dites-moi, vous qui voulez être sous la loi, ne comprenez-vous pas la loi?
he vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gṛhlītha?
22 Car il est écrit qu'Abraham eut deux fils: un de la femme esclave, et un de celle qui était libre.
tanmāṁ vadata| likhitamāste, ibrāhīmo dvau putrāvāsāte tayoreko dāsyāṁ dvitīyaśca patnyāṁ jātaḥ|
23 Mais celui qu'il eut de l'esclave, naquit selon la chair, et celui de la femme libre naquit en vertu de la promesse.
tayo ryo dāsyāṁ jātaḥ sa śārīrikaniyamena jajñe yaśca patnyāṁ jātaḥ sa pratijñayā jajñe|
24 Tout cela a un sens allégorique: ces femmes sont deux alliances, l'une, celle du mont Sinaï, enfante pour la servitude, et c'est Agar.
idamākhyānaṁ dṛṣṭantasvarūpaṁ| te dve yoṣitāvīśvarīyasandhī tayorekā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā|
25 En effet, Agar c'est le mont Sinaï, en Arabie: elle correspond à la Jérusalem actuelle qui est esclave avec ses enfants.
yasmād hājirāśabdenāravadeśasthasīnayaparvvato bodhyate, sā ca varttamānāyā yirūśālampuryyāḥ sadṛśī| yataḥ svabālaiḥ sahitā sā dāsatva āste|
26 Mais la Jérusalem d'en haut est libre, et c'est notre mère.
kintu svargīyā yirūśālampurī patnī sarvveṣām asmākaṁ mātā cāste|
27 En effet, il est écrit: «Réjouis-toi, stérile, toi qui n'enfantais point. Pousse des cris de joie et d'allégresse, toi qui n'avais pas connu les douleurs de l'enfantement, car les enfants de l'épouse délaissée seront plus nombreux que les enfants de celle qui avait un mari.»
yādṛśaṁ likhitam āste, "vandhye santānahīne tvaṁ svaraṁ jayajayaṁ kuru| aprasūte tvayollāso jayāśabdaśca gīyatāṁ| yata eva sanāthāyā yoṣitaḥ santate rgaṇāt| anāthā yā bhavennārī tadapatyāni bhūriśaḥ||"
28 Pour vous, frères, vous êtes, comme Isaac, les enfants de la promesse.
he bhrātṛgaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|
29 Mais, de même que celui qui était né selon la chair persécutait alors celui qui était né selon l'Esprit, il en est encore ainsi maintenant.
kintu tadānīṁ śārīrikaniyamena jātaḥ putro yadvad ātmikaniyamena jātaṁ putram upādravat tathādhunāpi|
30 Mais, que dit l'Écriture? «Chasse l'esclave et son fils; car le fils de l'esclave n'héritera pas avec le fils de la femme libre.»
kintu śāstre kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata eṣa dāsīputraḥ patnīputreṇa samaṁ nottarādhikārī bhaviyyatīti|"
31 Ainsi, frères, nous ne sommes pas les enfants de l'esclave, mais ceux de la femme libre.
ataeva he bhrātaraḥ, vayaṁ dāsyāḥ santānā na bhūtvā pātnyāḥ santānā bhavāmaḥ|