< Romains 11 >

1 Je dis donc: «Dieu a-t-il rejeté son peuple?» — Non, sans doute: moi, par exemple, je suis bien Israélite, de la postérité d'Abraham, de la tribu de Benjamin.
īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi|
2 Non, Dieu n'a point rejeté son peuple, le peuple qu'il avait prédestiné pour être sien. Ne savez-vous pas ce que dit l'Ecriture dans le passage où il est parlé d'Élie? comment ce prophète porte plainte à Dieu contre Israël:
īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha?
3 «Seigneur, ils ont tué tes prophètes, ils ont renversé tes autels; je suis resté seul, et ils en veulent à ma vie?»
he parameśvara lokāstvadīyāḥ sarvvā yajñavedīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kevala eko'ham avaśiṣṭa āse te mamāpi prāṇān nāśayituṁ ceṣṭanate, etāṁ kathām isrāyelīyalokānāṁ viruddham eliya īśvarāya nivedayāmāsa|
4 Mais que lui répond la voix divine? — «Je me suis réservé sept mille hommes, qui n'ont pas fléchi le genou devant Bahal.»
tatastaṁ pratīśvarasyottaraṁ kiṁ jātaṁ? bālnāmno devasya sākṣāt yai rjānūni na pātitāni tādṛśāḥ sapta sahasrāṇi lokā avaśeṣitā mayā|
5 Eh bien! de même dans la circonstance actuelle, un reste subsiste par un choix de grâce.
tadvad etasmin varttamānakāle'pi anugraheṇābhirucitāsteṣām avaśiṣṭāḥ katipayā lokāḥ santi|
6 Or, si c'est par grâce, ce n'est plus par les oeuvres; autrement, la grâce n'est plus grâce.
ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|
7 Qu'est-il donc arrivé? — Ce qu'Israël recherche, il ne l'a point obtenu; toutefois l'élite l'a obtenu, tandis que tous les autres se sont aveuglés,
tarhi kiṁ? isrāyelīyalokā yad amṛgayanta tanna prāpuḥ| kintvabhirucitalokāstat prāpustadanye sarvva andhībhūtāḥ|
8 ainsi qu'il est écrit: «Dieu leur a donné jusqu’à ce jour un esprit d'étourdissement, des yeux pour ne point voir, et des oreilles pour ne point entendre.»
yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ||
9 David dit aussi: «Que leur table leur soit un piège, un lac, un trébuchet, et une juste punition;
etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||
10 que leurs yeux s'obscurcissent de sorte qu'ils ne voient point: tiens leur dos constamment courbé.»
bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati||
11 Je dis donc: «Ont-ils bronché, afin de tomber?» — Non, sans doute: mais, par leur faute, le salut a été pour les Gentils, de manière à exciter la jalousie d'Israël.
patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|
12 Or, si leur faute a été la richesse du monde, et leur échec, la richesse des Gentils, que ne sera pas leur conversion en masse.
teṣāṁ patanaṁ yadi jagato lokānāṁ lābhajanakam abhavat teṣāṁ hrāso'pi yadi bhinnadeśināṁ lābhajanako'bhavat tarhi teṣāṁ vṛddhiḥ kati lābhajanikā bhaviṣyati?
13 En effet, je vous le dis, à vous Gentils: moi-même, en tant qu'apôtre des Gentils, je m'efforce de rendre mon ministère glorieux,
ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi
14 afin, s'il est possible, d'exciter la jalousie de ceux de mon sang, et d'en sauver quelques-uns;
tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|
15 car si leur rejet a été la réconciliation du monde, que sera leur réhabilitation, sinon la vie surgissant du sein des morts.
teṣāṁ nigraheṇa yadīśvareṇa saha jagato janānāṁ melanaṁ jātaṁ tarhi teṣām anugṛhītatvaṁ mṛtadehe yathā jīvanalābhastadvat kiṁ na bhaviṣyati?
16 Or, si les prémices de la pâte sont saintes, la masse l'est aussi; si la racine est sainte, les branches le sont également.
aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvameva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti|
17 Toutefois, si quelques-unes des branches ont été retranchées, tandis que toi, qui n'es qu'un sauvageon, tu as été enté sur l'olivier, de sorte que tu participes à sa racine et à sa graisse,
kiyatīnāṁ śākhānāṁ chedane kṛte tvaṁ vanyajitavṛkṣasya śākhā bhūtvā yadi tacchākhānāṁ sthāne ropitā sati jitavṛkṣīyamūlasya rasaṁ bhuṁkṣe,
18 garde-toi de traiter ces branches avec hauteur; si tu le fais, sache que ce n'est pas toi qui portes la racine, mais que c'est la racine qui te porte.
tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara|
19 Tu diras donc: «Ces branches ont été retranchées, afin que je fusse enté.»
aparañca yadi vadasi māṁ ropayituṁ tāḥ śākhā vibhannā abhavan;
20 — D'accord: c'est pour leur incrédulité qu'elles ont été retranchées, et, toi, tu es là, pour ta foi. Ne t'enorgueillis pas, mais crains:
bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|
21 si Dieu n'a pas épargné les branches naturelles, crains qu'il ne t'épargne pas non plus.
yata īśvaro yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhāno bhava cet tvāmapi na sthāpayati|
22 Considère donc la bonté et la sévérité de Dieu, sa sévérité envers ceux qui sont tombés, et sa bonté envers toi, pourvu que tu te maintiennes dans sa bonté; autrement, tu seras aussi retranché.
ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi|
23 Eux aussi, s'ils ne persistent pas dans leur incrédulité, ils seront entés, car Dieu est puissant pour les enter de nouveau;
aparañca te yadyapratyaye na tiṣṭhanti tarhi punarapi ropayiṣyante yasmāt tān punarapi ropayitum iśvarasya śaktirāste|
24 et si toi, qui as été coupé sur un olivier de nature sauvage, tu as été enté, malgré ta nature, sur un olivier franc, combien plus eux, qui, de nature, sont francs, seront-ils entés sur leur propre olivier?
vanyajitavṛkṣasya śākhā san tvaṁ yadi tataśchinno rītivyatyayenottamajitavṛkṣe ropito'bhavastarhi tasya vṛkṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavṛkṣe saṁlagituṁ na śaknuvanti?
25 En effet, je ne veux pas, mes frères, que vous ignoriez ce mystère-ci, afin que vous n'ayez pas une haute opinion de vous-mêmes: c'est que l'aveuglement qui s'est emparé d'une partie d'Israël, durera jusqu’à ce que la masse des Gentils soit entrée;
he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;
26 et alors tout Israël sera sauvé, selon qu'il est écrit: «Le libérateur viendra de Sion, il éloignera de Jacob ses impiétés;
paścāt te sarvve paritrāsyante; etādṛśaṁ likhitamapyāste, āgamiṣyati sīyonād eko yastrāṇadāyakaḥ| adharmmaṁ yākubo vaṁśāt sa tu dūrīkariṣyati|
27 Et voici l'alliance que je leur octroierai: j’ôterai leurs péchés.»
tathā dūrīkariṣyāmi teṣāṁ pāpānyahaṁ yadā| tadā taireva sārddhaṁ me niyamo'yaṁ bhaviṣyati|
28 En ce qui concerne l'évangile, ils sont ennemis, à cause de vous; mais en ce qui concerne leur élection, ils sont aimés, à cause de leurs pères;
susaṁvādāt te yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt te pitṛlokānāṁ kṛte priyapātrāṇi bhavanti|
29 car les faveurs et l'appel de Dieu sont choses dont Dieu ne se repent pas.
yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati|
30 De même que vous avez jadis désobéi à Dieu, et que maintenant vous avez obtenu miséricorde par le fait de leur désobéissance;
ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad
31 de même, ils ont maintenant désobéi, afin que, par le fait de la miséricorde dont vous êtes les objets, ils obtiennent aussi miséricorde;
idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate|
32 car Dieu a enveloppé tous les hommes dans la désobéissance, afin de faire à tous miséricorde. (eleēsē g1653)
īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē g1653)
33 O profondeur de la richesse, de la sagesse et de la science de Dieu! Que ses jugements sont mystérieux et ses voies impénétrables!
aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|
34 «Car, qui a connu la pensée du Seigneur, ou qui a tenu conseil avec lui?»
parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat?
35 ou bien, «qui lui a rien donné le premier, qu'il doive recevoir quelque chose en retour?»
ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ?
36 Toutes choses viennent de lui; elles sont par lui et pour lui: à lui soit la gloire aux siècles des siècles! Amen! (aiōn g165)
yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn g165)

< Romains 11 >