< Luc 10 >
1 Après cela, Jésus désigna encore soixante-dix autres disciples, et les envoya devant lui, deux à deux, dans toutes les villes et dans tous les lieux, où lui-même devait aller.
ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।
2 Et il leur dit: «La moisson est grande, mais il y a peu d'ouvriers; priez donc le maître de la moisson d'envoyer des ouvriers dans sa moisson.
तेभ्यः कथयामास च शस्यानि बहूनीति सत्यं किन्तु छेदका अल्पे; तस्माद्धेतोः शस्यक्षेत्रे छेदकान् अपरानपि प्रेषयितुं क्षेत्रस्वामिनं प्रार्थयध्वं।
3 Allez, je vous envoie comme des agneaux au milieu des loups.
यूयं यात, पश्यत, वृकाणां मध्ये मेषशावकानिव युष्मान् प्रहिणोमि।
4 Ne prenez ni bourse, ni sac, ni sandales, et ne saluez personne en chemin.
यूयं क्षुद्रं महद् वा वसनसम्पुटकं पादुकाश्च मा गृह्लीत, मार्गमध्ये कमपि मा नमत च।
5 Dans quelque maison que vous entriez, dites d'abord:
अपरञ्च यूयं यद् यत् निवेशनं प्रविशथ तत्र निवेशनस्यास्य मङ्गलं भूयादिति वाक्यं प्रथमं वदत।
6 «Que la paix soit sur cette maison!» et s'il se trouve là quelque enfant de paix, la paix que vous aurez souhaitée reposera sur lui; sinon, elle reviendra à vous.
तस्मात् तस्मिन् निवेशने यदि मङ्गलपात्रं स्थास्यति तर्हि तन्मङ्गलं तस्य भविष्यति, नोचेत् युष्मान् प्रति परावर्त्तिष्यते।
7 Demeurez dans cette même maison, mangez et buvez ce qu'on vous donnera; car l'ouvrier mérite son salaire. Ne passez point d'une maison dans une autre.
अपरञ्च ते यत्किञ्चिद् दास्यन्ति तदेव भुक्त्वा पीत्वा तस्मिन्निवेशने स्थास्यथ; यतः कर्म्मकारी जनो भृतिम् अर्हति; गृहाद् गृहं मा यास्यथ।
8 Dans quelque ville que vous entriez, si l'on vous reçoit, mangez ce qu'on vous servira;
अन्यच्च युष्मासु किमपि नगरं प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं करिष्यन्ति, तर्हि यत् खाद्यम् उपस्थास्यन्ति तदेव खादिष्यथ।
9 guérissez les malades qui s'y trouveront, et dites aux habitants: «Le royaume de Dieu est proche de vous.»
तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।
10 Dans quelque ville que vous entriez, si l’on ne vous reçoit pas, allez dans les rues, et dites:
किन्तु किमपि पुरं युष्मासु प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं न करिष्यन्ति, तर्हि तस्य नगरस्य पन्थानं गत्वा कथामेतां वदिष्यथ,
11 «Nous secouons de nos pieds, pour vous la rendre, même la poussière qui s'y est attachée dans votre ville; pourtant, sachez-le bien, le royaume de Dieu est proche.»
युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।
12 Je vous déclare qu'au dernier jour, Sodome sera traitée moins rigoureusement que cette ville-là.
अहं युष्मभ्यं यथार्थं कथयामि, विचारदिने तस्य नगरस्य दशातः सिदोमो दशा सह्या भविष्यति।
13 Malheur à toi, Chorazin! Malheur à toi Bethsaïde! car si les miracles qui ont été faits au milieu de vous avaient été faits dans Tyr et dans Sidon, il y a longtemps qu'elles se seraient repenties sous le sac et la cendre.
हा हा कोरासीन् नगर, हा हा बैत्सैदानगर युवयोर्मध्ये यादृशानि आश्चर्य्याणि कर्म्माण्यक्रियन्त, तानि कर्म्माणि यदि सोरसीदोनो र्नगरयोरकारिष्यन्त, तदा इतो बहुदिनपूर्व्वं तन्निवासिनः शणवस्त्राणि परिधाय गात्रेषु भस्म विलिप्य समुपविश्य समखेत्स्यन्त।
14 Mais au jour du jugement Tyr et Sidon seront traitées moins rigoureusement que vous.
अतो विचारदिवसे युष्माकं दशातः सोरसीदोन्निवासिनां दशा सह्या भविष्यति।
15 Et toi, Capernaoum, qui as été élevée jusqu'au ciel, tu seras abaissée jusqu'aux enfers. (Hadēs )
हे कफर्नाहूम्, त्वं स्वर्गं यावद् उन्नता किन्तु नरकं यावत् न्यग्भविष्यसि। (Hadēs )
16 Qui vous écoute, m'écoute; qui vous rejette, me rejette; et qui me rejette, rejette celui qui m'a envoyé.»
यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।
17 Les soixante et dix disciples revinrent pleins de joie, disant: «Seigneur, les démons mêmes se soumettent à nous en ton nom!»
अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।
18 Il leur dit: «Je voyais Satan tomber du ciel comme un éclair.
तदानीं स तान् जगाद, विद्युतमिव स्वर्गात् पतन्तं शैतानम् अदर्शम्।
19 Je vous ai donné le pouvoir de fouler aux pieds les serpents et les scorpions, et toutes les forces de l'ennemi, sans qu'elles puissent aucunement vous nuire;
पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।
20 seulement ne vous réjouissez pas de ce que les esprits se soumettent à vous, mais réjouissez-vous de ce que vos noms sont écrits dans les cieux.»
भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।
21 En ce moment même, Jésus tressaillit de joie en son esprit, et dit: «Je te loue, Père, Seigneur du ciel et de la terre, de ce que tu as caché ces choses aux sages et aux intelligents, et de ce que tu les as révélées aux enfants; oui, Père, je te loue de ce que tel a été ton bon plaisir.»
तद्घटिकायां यीशु र्मनसि जाताह्लादः कथयामास हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतां विदुषाञ्च लोकानां पुरस्तात् सर्व्वमेतद् अप्रकाश्य बालकानां पुरस्तात् प्राकाशय एतस्माद्धेतोस्त्वां धन्यं वदामि, हे पितरित्थं भवतु यद् एतदेव तव गोचर उत्तमम्।
22 Et se tournant vers ses disciples, il dit: «Toutes choses m'ont été enseignées par mon Père; et personne ne connaît ce qu'est le Fils, que le Père, ni ce qu'est le Père, que le Fils, et que celui à qui le Fils le veut bien révéler.»
पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।
23 Puis se tournant vers ses disciples, il leur dit en particulier: «Heureux les yeux qui voient ce que vous voyez!
तपः परं स शिष्यान् प्रति परावृत्य गुप्तं जगाद, यूयमेतानि सर्व्वाणि पश्यथ ततो युष्माकं चक्षूंषि धन्यानि।
24 Car je vous dis que beaucoup de prophètes et de rois ont désiré de voir ce que vous voyez, et ne l'ont pas vu; d'entendre ce que vous entendez, et ne l'ont pas entendu.»
युष्मानहं वदामि, यूयं यानि सर्व्वाणि पश्यथ तानि बहवो भविष्यद्वादिनो भूपतयश्च द्रष्टुमिच्छन्तोपि द्रष्टुं न प्राप्नुवन्, युष्माभि र्या याः कथाश्च श्रूयन्ते ताः श्रोतुमिच्छन्तोपि श्रोतुं नालभन्त।
25 Un docteur de la Loi, qui voulait mettre Jésus à l'épreuve, se leva et lui dit: «Maître, que faut-il que je fasse pour obtenir la vie éternelle?» (aiōnios )
अनन्तरम् एको व्यवस्थापक उत्थाय तं परीक्षितुं पप्रच्छ, हे उपदेशक अनन्तायुषः प्राप्तये मया किं करणीयं? (aiōnios )
26 Jésus lui répondit: «Que dit la Loi? Qu'y lis-tu?»
यीशुः प्रत्युवाच, अत्रार्थे व्यवस्थायां किं लिखितमस्ति? त्वं कीदृक् पठसि?
27 Il repartit: «Tu aimeras le Seigneur ton Dieu de tout ton coeur, de toute ton âme, de toute ta force et de toute ta pensée; et ton prochain comme toi-même.»
ततः सोवदत्, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वशक्तिभिः सर्व्वचित्तैश्च प्रभौ परमेश्वरे प्रेम कुरु, समीपवासिनि स्ववत् प्रेम कुरु च।
28 Jésus lui dit: «Tu as bien répondu: fais cela, et tu vivras.»
तदा स कथयामास, त्वं यथार्थं प्रत्यवोचः, इत्थम् आचर तेनैव जीविष्यसि।
29 Cet homme voulant se justifier lui-même, dit à Jésus: «Et qui est mon prochain?»
किन्तु स जनः स्वं निर्द्दोषं ज्ञापयितुं यीशुं पप्रच्छ, मम समीपवासी कः? ततो यीशुः प्रत्युवाच,
30 Jésus reprit: «Un homme, qui descendait de Jérusalem à Jéricho, tomba au milieu des voleurs: ils le dépouillèrent, le chargèrent de coups, et s'en allèrent, le laissant à demi mort.
एको जनो यिरूशालम्पुराद् यिरीहोपुरं याति, एतर्हि दस्यूनां करेषु पतिते ते तस्य वस्त्रादिकं हृतवन्तः तमाहत्य मृतप्रायं कृत्वा त्यक्त्वा ययुः।
31 Un sacrificateur, qui par hasard descendait par ce chemin, ayant vu ce malheureux, passa devant lui sans s'arrêter.
अकस्माद् एको याजकस्तेन मार्गेण गच्छन् तं दृष्ट्वा मार्गान्यपार्श्वेन जगाम।
32 De même, un lévite, étant arrivé dans cet endroit, s'avança, et l'ayant vu, passa devant lui sans s'arrêter.
इत्थम् एको लेवीयस्तत्स्थानं प्राप्य तस्यान्तिकं गत्वा तं विलोक्यान्येन पार्श्वेन जगाम।
33 Mais un Samaritain, qui voyageait, étant venu dans ce lieu, et ayant vu cet homme, fut touché de compassion.
किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत।
34 Il s'approcha, banda ses blessures, après y avoir versé de l'huile et du vin; puis, l'ayant mis sur sa propre monture, il le mena dans une hôtellerie et prit soin de lui.
तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।
35 Le lendemain matin, en partant, il tira de sa bourse deux deniers, les donna à l'hôte, et dit: «Aie soin de lui, et, ce que tu dépenseras de plus, je te le rendrai à mon retour.»
परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।
36 Lequel des trois te semble avoir été le prochain de celui qui était tombé au milieu des voleurs.»
एषां त्रयाणां मध्ये तस्य दस्युहस्तपतितस्य जनस्य समीपवासी कः? त्वया किं बुध्यते?
37 Il dit: «C'est celui qui a exercé la miséricorde envers lui.» Jésus lui dit: «Va, et fais de même.»
ततः स व्यवस्थापकः कथयामास यस्तस्मिन् दयां चकार। तदा यीशुः कथयामास त्वमपि गत्वा तथाचर।
38 Pendant qu'il était en route avec ses disciples, il entra dans un village; une femme, nommée Marthe, le reçut dans sa maison.
ततः परं ते गच्छन्त एकं ग्रामं प्रविविशुः; तदा मर्थानामा स्त्री स्वगृहे तस्यातिथ्यं चकार।
39 Elle avait une soeur, nommée Marie, qui, s'étant assise aux pieds de Jésus, écoutait sa parole,
तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे।
40 tandis qu'elle-même était distraite par les soins nombreux du ménage. Marthe s'étant approchée, dit à Jésus: «Seigneur, ne vois-tu pas que ma soeur me laisse toute la tâche? Dis-lui donc de m'aider.»
किन्तु मर्था नानापरिचर्य्यायां व्यग्रा बभूव तस्माद्धेतोस्तस्य समीपमागत्य बभाषे; हे प्रभो मम भगिनी केवलं ममोपरि सर्व्वकर्म्मणां भारम् अर्पितवती तत्र भवता किञ्चिदपि न मनो निधीयते किम्? मम साहाय्यं कर्त्तुं भवान् तामादिशतु।
41 Mais il lui répondit: «Marthe, Marthe, tu t'inquiètes et tu t'agites pour beaucoup de choses; une seule chose est nécessaire.
ततो यीशुः प्रत्युवाच हे मर्थे हे मर्थे, त्वं नानाकार्य्येषु चिन्तितवती व्यग्रा चासि,
42 Marie a choisi la bonne part, qui ne lui sera point ôtée.»
किन्तु प्रयोजनीयम् एकमात्रम् आस्ते। अपरञ्च यमुत्तमं भागं कोपि हर्त्तुं न शक्नोति सएव मरियमा वृतः।