< Romains 3 >

1 Quel est donc l'avantage du Juif, ou quel est le profit de la Circoncision?
aparañca yihūdinaḥ kiṁ śreṣṭhatvaṁ? tathā tvakchedasya vā kiṁ phalaṁ?
2 [Il est] grand en toute manière; surtout en ce que les oracles de Dieu leur ont été confiés.
sarvvathā bahūni phalāni santi, viśeṣata īśvarasya śāstraṁ tebhyo'dīyata|
3 Car qu'est-ce, si quelques-uns n'ont point cru? leur incrédulité anéantira-t-elle la fidélité de Dieu?
kaiścid aviśvasane kṛte teṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyate?
4 Non sans doute! mais que Dieu soit véritable, et tout homme menteur; selon ce qui est écrit: afin que tu sois trouvé juste en tes paroles, et que tu aies gain de cause quand tu es jugé.
kenāpi prakāreṇa nahi| yadyapi sarvve manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstre yathā likhitamāste, atastvantu svavākyena nirddoṣo hi bhaviṣyasi| vicāre caiva niṣpāpo bhaviṣyasi na saṁśayaḥ|
5 Or si notre injustice recommande la justice de Dieu, que dirons-nous? Dieu est-il injuste quand il punit? ( je parle en homme.)
asmākam anyāyena yadīśvarasya nyāyaḥ prakāśate tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?
6 Non sans doute! autrement, comment Dieu jugera-t-il le monde?
itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagato vicārayitā bhaviṣyati?
7 Et si la vérité de Dieu est par mon mensonge plus abondante pour sa gloire, pourquoi suis-je encore condamné comme pécheur?
mama mithyāvākyavadanād yadīśvarasya satyatvena tasya mahimā varddhate tarhi kasmādahaṁ vicāre'parādhitvena gaṇyo bhavāmi?
8 Mais plutôt, selon que nous sommes blâmés, et que quelques-uns disent que nous disons: pourquoi ne faisons-nous du mal, afin qu'il en arrive du bien? desquels la condamnation est juste.
maṅgalārthaṁ pāpamapi karaṇīyamiti vākyaṁ tvayā kuto nocyate? kintu yairucyate te nitāntaṁ daṇḍasya pātrāṇi bhavanti; tathāpi tadvākyam asmābhirapyucyata ityasmākaṁ glāniṁ kurvvantaḥ kiyanto lokā vadanti|
9 Quoi donc! sommes-nous plus excellents? Nullement. Car nous avons ci-devant convaincu que tous, tant Juifs que Grecs, sont assujettis au péché.
anyalokebhyo vayaṁ kiṁ śreṣṭhāḥ? kadācana nahi yato yihūdino 'nyadeśinaśca sarvvaeva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|
10 Selon qu'il est écrit: il n'y a point de juste, non pas même un seul.
lipi ryathāste, naikopi dhārmmiko janaḥ|
11 Il n'y a personne qui ait de l'intelligence, il n'y a personne qui recherche Dieu.
tathā jñānīśvarajñānī mānavaḥ kopi nāsti hi|
12 Ils se sont tous égarés, ils se sont tous ensemble rendus inutiles: il n'y en a aucun qui fasse le bien, non pas même un seul.
vimārgagāminaḥ sarvve sarvve duṣkarmmakāriṇaḥ| eko janopi no teṣāṁ sādhukarmma karoti ca|
13 C'est un sépulcre ouvert que leur gosier; ils ont frauduleusement usé de leurs langues, il y a du venin d'aspic sous leurs lèvres.
tathā teṣāntu vai kaṇṭhā anāvṛtaśmaśānavat| stutivādaṁ prakurvvanti jihvābhiste tu kevalaṁ| teṣāmoṣṭhasya nimne tu viṣaṁ tiṣṭhati sarppavat|
14 Leur bouche est pleine de malédiction et d'amertume.
mukhaṁ teṣāṁ hi śāpena kapaṭena ca pūryyate|
15 Leurs pieds sont légers pour répandre le sang.
raktapātāya teṣāṁ tu padāni kṣipragāni ca|
16 La destruction et la misère sont dans leurs voies.
pathi teṣāṁ manuṣyāṇāṁ nāśaḥ kleśaśca kevalaḥ|
17 Et ils n'ont point connu la voie de la paix.
te janā nahi jānanti panthānaṁ sukhadāyinaṁ|
18 La crainte de Dieu n'est point devant leurs yeux.
parameśād bhayaṁ yattat taccakṣuṣoragocaraṁ|
19 Or nous savons que tout ce que la Loi dit, elle le dit à ceux qui sont sous la Loi, afin que toute bouche soit fermée, et que tout le monde soit coupable devant Dieu.
vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|
20 C'est pourquoi nulle chair ne sera justifiée devant lui par les œuvres de la Loi: car par la Loi [est donnée] la connaissance du péché.
ataeva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkṛto bhavituṁ na śakṣyati yato vyavasthayā pāpajñānamātraṁ jāyate|
21 Mais maintenant la justice de Dieu est manifestée sans la Loi, lui étant rendu témoignage par la Loi, et par les Prophètes.
kintu vyavasthāyāḥ pṛthag īśvareṇa deyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkṛtaṁ sad idānīṁ prakāśate|
22 La justice, dis-je, de Dieu par la foi en Jésus-Christ, s'étend à tous et sur tous ceux qui croient;
yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|
23 car il n'y a nulle différence, vu que tous ont péché, et qu'ils sont entièrement privés de la gloire de Dieu.
teṣāṁ kopi prabhedo nāsti, yataḥ sarvvaeva pāpina īśvarīyatejohīnāśca jātāḥ|
24 Etant justifiés gratuitement par sa grâce, par la rédemption qui est en Jésus-Christ;
ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakṛtena paritrāṇena sapuṇyīkṛtā bhavanti|
25 Lequel Dieu a établi de tout temps pour [être une victime] de propitiation par la foi, en son sang, afin de montrer sa justice, par la rémission des péchés précédents, selon la patience de Dieu;
yasmāt svaśoṇitena viśvāsāt pāpanāśako balī bhavituṁ sa eva pūrvvam īśvareṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākṛtapāpānāṁ mārjjanakaraṇe svīyayāthārthyaṁ tena prakāśyate,
26 Pour montrer, [dis-je], sa justice dans le temps présent, afin qu'il soit [trouvé] juste, et justifiant celui qui est de la foi de Jésus.
varttamānakālīyamapi svayāthārthyaṁ tena prakāśyate, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|
27 Où est donc le sujet de se glorifier? Il est exclu. Par quelle Loi? [est-ce par la Loi] des œuvres? Non, mais par la Loi de la foi.
tarhi kutrātmaślāghā? sā dūrīkṛtā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kevalaviśvāsarūpayā vyavasthayaiva bhavati|
28 Nous concluons donc que l'homme est justifié par la foi, sans les œuvres de la Loi.
ataeva vyavasthānurūpāḥ kriyā vinā kevalena viśvāsena mānavaḥ sapuṇyīkṛto bhavituṁ śaknotītyasya rāddhāntaṁ darśayāmaḥ|
29 [Dieu] est-il seulement le Dieu des Juifs? ne l'est-il pas aussi des Gentils? certes il l'est aussi des Gentils.
sa kiṁ kevalayihūdinām īśvaro bhavati? bhinnadeśinām īśvaro na bhavati? bhinnadeśināmapi bhavati;
30 Car il y a un seul Dieu qui justifiera par la foi la Circoncision, et le Prépuce [aussi] par la foi.
yasmād eka īśvaro viśvāsāt tvakchedino viśvāsenātvakchedinaśca sapuṇyīkariṣyati|
31 Anéantissons-nous donc la Loi par la foi? Non sans doute! mais au contraire, nous affermissons la Loi.
tarhi viśvāsena vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma eva|

< Romains 3 >