< Apocalypse 19 >
1 Or après ces choses, j'entendis une voix d'une grande multitude au Ciel, disant: Alleluia! le salut, la gloire, l'honneur et la puissance [appartiennent] au Seigneur notre Dieu.
tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|
2 Car ses jugements sont véritables et justes, parce qu'il a fait justice de la grande prostituée, qui a corrompu la terre par son impudicité; et qu'il a vengé le sang de ses serviteurs [versé] de la main de la prostituée.
vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān||
3 Et ils dirent encore: Alleluia! et sa fumée monte aux siècles des siècles. (aiōn )
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn )
4 Et les vingt-quatre Anciens et les quatre animaux se jetèrent sur leurs faces, et adorèrent Dieu, qui était assis sur le trône, en disant: Amen! Alleluia!
tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ||
5 Et il sortit du trône une voix qui disait: louez notre Dieu, vous tous ses serviteurs, et vous qui le craignez, tant les petits que les grands.
anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
6 J'entendis ensuite comme la voix d'une grande assemblée, et comme le bruit de grandes eaux, et comme l'éclat de grands tonnerres, disant: Alleluia! car le Seigneur notre Dieu tout-puissant a pris possession de son Royaume.
tataḥ paraṁ mahājanatāyāḥ śabda iva bahutoyānāñca śabda iva gṛrutarastanitānāñca śabda iva śabdo 'yaṁ mayā śrutaḥ, brūta pareśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa parameśvaro 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|
7 Réjouissons-nous, tressaillons de joie, et donnons-lui gloire; car les noces de l'Agneau sont venues, et son épouse s'est parée.
kīrttayāmaḥ stavaṁ tasya hṛṣṭāścollāsitā vayaṁ| yanmeṣaśāvakasyaiva vivāhasamayo 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|
8 Et il lui a été donné d'être vêtue de fin lin pur et éclatant. Or ce fin lin désigne la justice des Saints.
paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ||
9 Alors il me dit: Ecris: Bienheureux [sont] ceux qui sont appelés au banquet des noces de l'Agneau. Il me dit aussi: ces paroles de Dieu sont véritables.
sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|
10 Alors je me jetai à ses pieds pour l'adorer; mais il me dit: garde-toi de le faire; je suis ton compagnon de service, et [le compagnon] de tes frères qui ont le témoignage de Jésus, adore Dieu; car le témoignage de Jésus est l'Esprit de prophétie.
anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|
11 Puis je vis le Ciel ouvert, et voici un cheval blanc; et celui qui était monté dessus était appelé FIDÈLE et VÉRITABLE, qui juge et combat justement.
anantaraṁ mayā muktaḥ svargo dṛṣṭaḥ, ekaḥ śvetavarṇo 'śvo 'pi dṛṣṭastadārūḍho jano viśvāsyaḥ satyamayaśceti nāmnā khyātaḥ sa yāthārthyena vicāraṁ yuddhañca karoti|
12 Et ses yeux étaient comme une flamme de feu; il y avait sur sa tête plusieurs diadèmes, et il portait un nom écrit que nul n'a connu, que lui seul.
tasya netre 'gniśikhātulye śirasi ca bahukirīṭāni vidyante tatra tasya nāma likhitamasti tameva vinā nāparaḥ ko 'pi tannāma jānāti|
13 Il était vêtu d'une robe teinte dans le sang, et son nom s'appelle LA PAROLE DE DIEU.
sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|
14 Et les armées qui sont au Ciel le suivaient sur des chevaux blancs, vêtues de fin lin blanc, et pur.
aparaṁ svargasthasainyāni śvetāśvārūḍhāni parihitanirmmalaśvetasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|
15 Et il sortait de sa bouche une épée tranchante, pour en frapper les nations; car il les gouvernera avec une verge de fer, et il foulera la cuve du vin de l'indignation et de la colère du Dieu tout-puissant.
tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|
16 Et sur son vêtement et sur sa cuisse étaient écrits ces mots: LE ROI DES ROIS, ET LE SEIGNEUR DES SEIGNEURS.
aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|
17 Puis je vis un Ange se tenant dans le soleil, qui cria à haute voix, et dit à tous les oiseaux qui volaient par le milieu du ciel: venez, et assemblez vous au banquet du grand Dieu;
anantaraṁ sūryye tiṣṭhan eko dūto mayā dṛṣṭaḥ, ākāśamadhya uḍḍīyamānān sarvvān pakṣiṇaḥ prati sa uccaiḥsvareṇedaṁ ghoṣayati, atrāgacchata|
18 Afin que vous mangiez la chair des Rois, la chair des capitaines, la chair des puissants, la chair des chevaux, et de ceux qui sont montés dessus, et la chair de toute sorte de personnes libres, esclaves, petits et grands.
īśvarasya mahābhojye milata, rājñāṁ kravyāṇi senāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvveṣāmeva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|
19 Alors je vis la bête, et les Rois de la terre, et leurs armées assemblées pour faire la guerre contre celui qui était monté sur le cheval, et contre son armée.
tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|
20 Mais la bête fut prise, et avec elle le faux-prophète qui avait fait devant elle les prodiges par lesquels il avait séduit ceux qui avaient la marque de la bête, et qui avaient adoré son image; et ils furent tous deux jetés tout vifs dans l'étang ardent de feu et de soufre; (Limnē Pyr )
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr )
21 Et le reste fut tué par l'épée qui sortait de la bouche de celui qui était monté sur le cheval, et tous les oiseaux furent rassasiés de leur chair.
avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgena hatāḥ, teṣāṁ kravyaiśca pakṣiṇaḥ sarvve tṛptiṁ gatāḥ|