< Matthieu 4 >

1 Alors Jésus fut emmené par l'Esprit au désert, pour y être tenté par le diable.
tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ
2 Et quand il eut jeûné quarante jours, et quarante nuits, finalement il eut faim.
san catvāriṁśadahorātrān anāhārastiṣṭhan kṣudhito babhūva|
3 Et le Tentateur s'approchant, lui dit: Si tu es le Fils de Dieu, dis que ces pierres deviennent des pains.
tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|
4 Mais [Jésus] répondit, et dit: Il est écrit: L'homme ne vivra point de pain seulement, mais de toute parole qui sort de la bouche de Dieu.
tataḥ sa pratyabravīt, itthaṁ likhitamāste, "manujaḥ kevalapūpena na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti taireva jīviṣyati|"
5 Alors le diable le transporta dans la sainte ville, et le mit sur les créneaux du Temple;
tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍopari nidhāya gaditavān,
6 Et il lui dit: Si tu es le Fils de Dieu, jette-toi en bas; car il est écrit: Il ordonnera à ses Anges de te porter en leurs mains, de peur que tu ne heurtes ton pied contre quelque pierre.
tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||
7 Jésus lui dit: il est aussi écrit: tu ne tenteras point le Seigneur ton Dieu.
tadānīṁ yīśustasmai kathitavān etadapi likhitamāste, "tvaṁ nijaprabhuṁ parameśvaraṁ mā parīkṣasva|"
8 Le diable le transporta encore sur une fort haute montagne, et lui montra tous les Royaumes du monde et leur gloire;
anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharopari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
9 Et il lui dit: je te donnerai toutes ces choses, si en te prosternant en terre, tu m'adores.
yadi tvaṁ daṇḍavad bhavan māṁ praṇamestarhyaham etāni tubhyaṁ pradāsyāmi|
10 Mais Jésus lui dit: va Satan: car il est écrit: Tu adoreras le Seigneur ton Dieu, et tu le serviras lui seul.
tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"
11 Alors le diable le laissa, et voilà, les Anges s'approchèrent, et le servirent.
tataḥ pratārakeṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣeve|
12 Or Jésus ayant ouï dire que Jean avait été mis en prison, se retira en Galilée.
tadanantaraṁ yohan kārāyāṁ babandhe, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|
13 Et ayant quitté Nazareth, il alla demeurer à Capernaüm, ville maritime, sur les confins de Zabulon, et de Nephthali.
tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
14 Afin que fût accompli ce dont il avait été parlé par Esaïe le Prophète, disant:
tasmāt, anyādeśīyagālīli yarddanpāre'bdhirodhasi| naptālisibūlūndeśau yatra sthāne sthitau purā|
15 Le pays de Zabulon, et le pays de Nephthali, vers le chemin de la mer, au-delà du Jourdain, la Galilée des Gentils;
tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ||
16 Ce peuple, qui était assis dans les ténèbres, a vu une grande lumière; et à ceux qui étaient assis dans la région et dans l'ombre de la mort, la lumière s'est levée.
yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|
17 Dès lors Jésus commença à prêcher, et à dire: Convertissez-vous: car le Royaume des cieux est proche.
anantaraṁ yīśuḥ susaṁvādaṁ pracārayan etāṁ kathāṁ kathayitum ārebhe, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
18 Et comme Jésus marchait le long de la mer de Galilée, il vit deux frères, [savoir], Simon, [qui fut] appelé Pierre, et André son frère, qui jetaient leurs filets dans la mer: car ils étaient pêcheurs.
tataḥ paraṁ yīśu rgālīlo jaladhestaṭena gacchan gacchan āndriyastasya bhrātā śimon arthato yaṁ pitaraṁ vadanti etāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
19 Et il leur dit: venez après moi, et je vous ferai pêcheurs d'hommes.
tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|
20 Et ayant aussitôt quitté leurs filets, ils le suivirent.
tenaiva tau jālaṁ vihāya tasya paścāt āgacchatām|
21 Et de là étant allé plus avant, il vit deux autres frères, Jacques, fils de Zébédée, et Jean, son frère, dans une nacelle, avec Zébédée leur père, qui raccommodaient leurs filets, et il les appela.
anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yohannāmānau dvau sahajau tātena sārddhaṁ naukopari jālasya jīrṇoddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
22 Et ayant aussitôt quitté leur nacelle, et leur père, ils le suivirent.
tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
23 Et Jésus allait par toute la Galilée, enseignant dans leurs Synagogues, prêchant l'Evangile du Royaume, et guérissant toute sorte de maladies, et toute sorte de langueurs parmi le peuple.
anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśuḥ kṛtsnaṁ gālīldeśaṁ bhramitum ārabhata|
24 Et sa renommée se répandit par toute la Syrie; et on lui présentait tous ceux qui se portaient mal, tourmentés de diverses maladies, les démoniaques, les lunatiques, les paralytiques; et il les guérissait.
tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
25 Et de grandes troupes [de peuple] le suivirent de Galilée, et de Décapolis, et de Jérusalem, et de Judée, et de delà le Jourdain.
etena gālīl-dikāpani-yirūśālam-yihūdīyadeśebhyo yarddanaḥ pārāñca bahavo manujāstasya paścād āgacchan|

< Matthieu 4 >