< Jean 18 >

1 Après que Jésus eut dit ces choses, il s'en alla avec ses Disciples au delà du torrent de Cédron, où il y avait un Jardin, dans lequel il entra avec ses Disciples.
ताः कथाः कथयित्वा यीशुः शिष्यानादाय किद्रोन्नामकं स्रोत उत्तीर्य्य शिष्यैः सह तत्रत्योद्यानं प्राविशत्।
2 Or Judas qui le trahissait, connaissait aussi ce lieu-là, car Jésus s'y était souvent assemblé avec ses Disciples.
किन्तु विश्वासघातियिहूदास्तत् स्थानं परिचीयते यतो यीशुः शिष्यैः सार्द्धं कदाचित् तत् स्थानम् अगच्छत्।
3 Judas donc ayant pris une compagnie de soldats, et des huissiers de la part des principaux Sacrificateurs et des Pharisiens, s'en vint là avec des lanternes et des flambeaux, et des armes.
तदा स यिहूदाः सैन्यगणं प्रधानयाजकानां फिरूशिनाञ्च पदातिगणञ्च गृहीत्वा प्रदीपान् उल्कान् अस्त्राणि चादाय तस्मिन् स्थान उपस्थितवान्।
4 Et Jésus sachant toutes les choses qui lui devaient arriver, s'avança, et leur dit: qui cherchez-vous?
स्वं प्रति यद् घटिष्यते तज् ज्ञात्वा यीशुरग्रेसरः सन् तानपृच्छत् कं गवेषयथ?
5 Ils lui répondirent: Jésus le Nazarien. Jésus leur dit: c'est moi. Et Judas qui le trahissait, était aussi avec eux.
ते प्रत्यवदन्, नासरतीयं यीशुं; ततो यीशुरवादीद् अहमेव सः; तैः सह विश्वासघाती यिहूदाश्चातिष्ठत्।
6 Or après que [Jésus] leur eut dit: c'est moi, ils reculèrent, et tombèrent par terre.
तदाहमेव स तस्यैतां कथां श्रुत्वैव ते पश्चादेत्य भूमौ पतिताः।
7 Il leur demanda une seconde fois: qui cherchez-vous? Et ils répondirent: Jésus le Nazarien.
ततो यीशुः पुनरपि पृष्ठवान् कं गवेषयथ? ततस्ते प्रत्यवदन् नासरतीयं यीशुं।
8 Jésus répondit: je vous ai dit que c'est moi; si donc vous me cherchez, laissez aller ceux-ci.
तदा यीशुः प्रत्युदितवान् अहमेव स इमां कथामचकथम्; यदि मामन्विच्छथ तर्हीमान् गन्तुं मा वारयत।
9 C'était afin que la parole qu'il avait dite fût accomplie: je n'ai perdu aucun de ceux que tu m'as donnés.
इत्थं भूते मह्यं याल्लोकान् अददास्तेषाम् एकमपि नाहारयम् इमां यां कथां स स्वयमकथयत् सा कथा सफला जाता।
10 Or Simon Pierre ayant une épée, la tira, et en frappa un serviteur du souverain sacrificateur, et lui coupa l'oreille droite; et ce serviteur avait nom Malchus.
तदा शिमोन्पितरस्य निकटे खङ्गल्स्थितेः स तं निष्कोषं कृत्वा महायाजकस्य माल्खनामानं दासम् आहत्य तस्य दक्षिणकर्णं छिन्नवान्।
11 Mais Jésus dit à Pierre: remets ton épée au fourreau: ne boirai-je pas la coupe que le Père m'a donnée?
ततो यीशुः पितरम् अवदत्, खङ्गं कोषे स्थापय मम पिता मह्यं पातुं यं कंसम् अददात् तेनाहं किं न पास्यामि?
12 Alors la compagnie, le capitaine, et les huissiers des Juifs se saisirent de Jésus, et le lièrent.
तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।
13 Et ils l'emmenèrent premièrement à Anne: car il était beau-père de Caïphe, qui était le souverain Sacrificateur de cette année-là.
स कियफास्तस्मिन् वत्सरे महायाजत्वपदे नियुक्तः
14 Or Caïphe était celui qui avait donné ce conseil aux Juifs, qu'il était utile qu'un homme mourût pour le peuple.
सन् साधारणलोकानां मङ्गलार्थम् एकजनस्य मरणमुचितम् इति यिहूदीयैः सार्द्धम् अमन्त्रयत्।
15 Or Simon Pierre avec un autre Disciple suivait Jésus, et ce Disciple était connu du souverain Sacrificateur, et il entra avec Jésus dans la cour du souverain Sacrificateur.
तदा शिमोन्पितरोऽन्यैकशिष्यश्च यीशोः पश्चाद् अगच्छतां तस्यान्यशिष्यस्य महायाजकेन परिचितत्वात् स यीशुना सह महायाजकस्याट्टालिकां प्राविशत्।
16 Mais Pierre était dehors à la porte, et l'autre Disciple qui était connu du souverain Sacrificateur, sortit dehors, et parla à la portière, laquelle fit entrer Pierre.
किन्तु पितरो बहिर्द्वारस्य समीपेऽतिष्ठद् अतएव महायाजकेन परिचितः स शिष्यः पुनर्बहिर्गत्वा दौवायिकायै कथयित्वा पितरम् अभ्यन्तरम् आनयत्।
17 Et la servante qui était la portière, dit à Pierre: n'es-tu point aussi des Disciples de cet homme? Il dit: je n'en suis point.
तदा स द्वाररक्षिका पितरम् अवदत् त्वं किं न तस्य मानवस्य शिष्यः? ततः सोवदद् अहं न भवामि।
18 Or les serviteurs et les huissiers ayant fait du feu, étaient là, parce qu'il faisait froid, et ils se chauffaient; Pierre aussi était avec eux, et se chauffait.
ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत।
19 Et le souverain Sacrificateur interrogea Jésus touchant ses Disciples, et touchant sa doctrine.
तदा शिष्येषूपदेशे च महायाजकेन यीशुः पृष्टः
20 Jésus lui répondit: j'ai ouvertement parlé au monde; j'ai toujours enseigné dans la Synagogue et dans le Temple, où les Juifs s'assemblent toujours, et je n'ai rien dit en secret.
सन् प्रत्युक्तवान् सर्व्वलोकानां समक्षं कथामकथयं गुप्तं कामपि कथां न कथयित्वा यत् स्थानं यिहूदीयाः सततं गच्छन्ति तत्र भजनगेहे मन्दिरे चाशिक्षयं।
21 Pourquoi m'interroges-tu? interroge ceux qui ont ouï ce que je leur ai dit; voilà, ils savent ce que j'ai dit;
मत्तः कुतः पृच्छसि? ये जना मदुपदेशम् अशृण्वन् तानेव पृच्छ यद्यद् अवदं ते तत् जानिन्त।
22 Quand il eut dit ces choses, un des huissiers qui se tenait là, donna un coup de sa verge à Jésus, en lui disant: est-ce ainsi que tu réponds au souverain Sacrificateur?
तदेत्थं प्रत्युदितत्वात् निकटस्थपदाति र्यीशुं चपेटेनाहत्य व्याहरत् महायाजकम् एवं प्रतिवदसि?
23 Jésus lui répondit: si j'ai mal parlé, rends témoignage du mal; et si j'ai bien parlé, pourquoi me frappes-tu?
ततो यीशुः प्रतिगदितवान् यद्ययथार्थम् अचकथं तर्हि तस्यायथार्थस्य प्रमाणं देहि, किन्तु यदि यथार्थं तर्हि कुतो हेतो र्माम् अताडयः?
24 Or Anne l'avait envoyé lié à Caïphe, souverain Sacrificateur.
पूर्व्वं हानन् सबन्धनं तं कियफामहायाजकस्य समीपं प्रैषयत्।
25 Et Simon Pierre était là, et se chauffait; et ils lui dirent: n'es-tu pas aussi de ses Disciples; il le nia, et dit: je n'en suis point.
शिमोन्पितरस्तिष्ठन् वह्नितापं सेवते, एतस्मिन् समये कियन्तस्तम् अपृच्छन् त्वं किम् एतस्य जनस्य शिष्यो न? ततः सोपह्नुत्याब्रवीद् अहं न भवामि।
26 Et un des serviteurs du souverain Sacrificateur, parent de celui à qui Pierre avait coupé l'oreille, dit: ne t'ai-je pas vu au jardin avec lui?
तदा महायाजकस्य यस्य दासस्य पितरः कर्णमच्छिनत् तस्य कुटुम्बः प्रत्युदितवान् उद्याने तेन सह तिष्ठन्तं त्वां किं नापश्यं?
27 Mais Pierre le nia encore, et incontinent le coq chanta.
किन्तु पितरः पुनरपह्नुत्य कथितवान्; तदानीं कुक्कुटोऽरौत्।
28 Puis ils menèrent Jésus de chez Caïphe au Prétoire (or c'était le matin) mais ils n'entrèrent point au Prétoire, de peur qu'ils ne fussent souillés, et afin de pouvoir manger [l'agneau] de pâque.
तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।
29 C'est pourquoi Pilate sortit vers eux, et leur dit: quelle accusation portez-vous contre cet homme?
अपरं पीलातो बहिरागत्य तान् पृष्ठवान् एतस्य मनुष्यस्य कं दोषं वदथ?
30 Ils répondirent, et lui dirent: si ce n'était pas un criminel, nous ne te l'eussions pas livré.
तदा ते पेत्यवदन् दुष्कर्म्मकारिणि न सति भवतः समीपे नैनं समार्पयिष्यामः।
31 Alors Pilate leur dit: prenez-le vous-mêmes, et jugez-le selon votre Loi. Mais les Juifs lui dirent: il ne nous est pas permis de faire mourir personne.
ततः पीलातोऽवदद् यूयमेनं गृहीत्वा स्वेषां व्यवस्थया विचारयत। तदा यिहूदीयाः प्रत्यवदन् कस्यापि मनुष्यस्य प्राणदण्डं कर्त्तुं नास्माकम् अधिकारोऽस्ति।
32 [Et cela arriva ainsi] afin que la parole que Jésus avait dite, fût accomplie, indiquant de quelle mort il devait mourir.
एवं सति यीशुः स्वस्य मृत्यौ यां कथां कथितवान् सा सफलाभवत्।
33 Pilate donc entra encore au Prétoire, et ayant appelé Jésus, il lui dit: es-tu le Roi des Juifs?
तदनन्तरं पीलातः पुनरपि तद् राजगृहं गत्वा यीशुमाहूय पृष्टवान् त्वं किं यिहूदीयानां राजा?
34 Jésus lui répondit: dis-tu ceci de toi-même, ou sont-ce les autres qui [te] l'ont dit de moi?
यीशुः प्रत्यवदत् त्वम् एतां कथां स्वतः कथयसि किमन्यः कश्चिन् मयि कथितवान्?
35 Pilate répondit: suis-je Juif? ta nation et les principaux Sacrificateurs t'ont livré à moi; qu'as-tu fait?
पीलातोऽवदद् अहं किं यिहूदीयः? तव स्वदेशीया विशेषतः प्रधानयाजका मम निकटे त्वां समार्पयन, त्वं किं कृतवान्?
36 Jésus répondit: mon Règne n'est pas de ce monde; si mon Règne était de ce monde, mes gens combattraient afin que je ne fusse point livré aux Juifs; mais maintenant mon Règne n'est point d'ici-bas.
यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।
37 Alors Pilate lui dit: es-tu donc Roi? Jésus répondit: tu le dis, que je suis Roi; je suis né pour cela, et c'est pour cela que je suis venu au monde, afin que je rende témoignage à la vérité; quiconque est de la vérité, entend ma voix.
तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।
38 Pilate lui dit: qu'est-ce que la vérité? Et quand il eut dit cela, il sortit encore vers les Juifs, et il leur dit: je ne trouve aucun crime en lui.
तदा सत्यं किं? एतां कथां पष्ट्वा पीलातः पुनरपि बहिर्गत्वा यिहूदीयान् अभाषत, अहं तस्य कमप्यपराधं न प्राप्नोमि।
39 Or vous avez une coutume: [qui est] que je vous relâche un [prisonnier] à la fête de Pâque; voulez-vous donc que je vous relâche le Roi des Juifs?
निस्तारोत्सवसमये युष्माभिरभिरुचित एको जनो मया मोचयितव्य एषा युष्माकं रीतिरस्ति, अतएव युष्माकं निकटे यिहूदीयानां राजानं किं मोचयामि, युष्माकम् इच्छा का?
40 Et tous s'écrièrent encore, disant: non pas celui-ci, mais Barrabas; or Barrabas était un brigand.
तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्।

< Jean 18 >