< Galates 1 >

1 Paul Apôtre, non de la part des hommes, ni de la part d'aucun homme, mais de la part de Jésus-Christ, et de la part de Dieu le Père, qui l'a ressuscité des morts;
manuṣyebhyo nahi manuṣyairapi nahi kintu yīśukhrīṣṭena mṛtagaṇamadhyāt tasyotthāpayitrā pitreśvareṇa ca prerito yo'haṁ paulaḥ so'haṁ
2 Et tous les frères qui sont avec moi, aux Eglises de Galatie.
matsahavarttino bhrātaraśca vayaṁ gālātīyadeśasthāḥ samitīḥ prati patraṁ likhāmaḥ|
3 Que la grâce et la paix vous soient données de la part de Dieu le Père, et de la part de notre Seigneur Jésus-Christ:
pitreśvareṇāsmāṁka prabhunā yīśunā khrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca dīyatāṁ|
4 Qui s'est donné lui-même pour nos péchés, afin que selon la volonté de Dieu notre Père, il nous retirât du présent siècle mauvais. (aiōn g165)
asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo (aiōn g165)
5 A lui soit gloire aux siècles des siècles; Amen! (aiōn g165)
yīśurasmākaṁ pāpahetorātmotsargaṁ kṛtavān sa sarvvadā dhanyo bhūyāt| tathāstu| (aiōn g165)
6 Je m'étonne qu'abandonnant [Jésus-] Christ, qui vous avait appelés par sa grâce, vous ayez été si promptement transportés à un autre Evangile.
khrīṣṭasyānugraheṇa yo yuṣmān āhūtavān tasmānnivṛtya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manye|
7 Qui n'est pas un autre [Evangile], mais il y a des gens qui vous troublent, et qui veulent renverser l'Evangile de Christ.
so'nyasusaṁvādaḥ susaṁvādo nahi kintu kecit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ ceṣṭante ca|
8 Mais quand nous-mêmes [vous évangéliserions], ou quand un Ange du Ciel vous évangéliserait outre ce que nous vous avons évangélisé, qu'il soit anathème.
yuṣmākaṁ sannidhau yaḥ susaṁvādo'smābhi rghoṣitastasmād anyaḥ susaṁvādo'smākaṁ svargīyadūtānāṁ vā madhye kenacid yadi ghoṣyate tarhi sa śapto bhavatu|
9 Comme nous l'avons déjà dit, je le dis encore maintenant: si quelqu'un vous évangélise outre ce que vous avez reçu, qu'il soit anathème.
pūrvvaṁ yadvad akathayāma, idānīmahaṁ punastadvat kathayāmi yūyaṁ yaṁ susaṁvādaṁ gṛhītavantastasmād anyo yena kenacid yuṣmatsannidhau ghoṣyate sa śapto bhavatu|
10 Car maintenant prêché-je les hommes, ou Dieu? ou cherché-je à complaire aux hommes? Certes si je complaisais encore aux hommes, je ne serais pas le serviteur de Christ.
sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|
11 Or mes frères, je vous déclare que l'Evangile que j'ai annoncé, n'est point selon l'homme.
he bhrātaraḥ, mayā yaḥ susaṁvādo ghoṣitaḥ sa mānuṣānna labdhastadahaṁ yuṣmān jñāpayāmi|
12 Parce que je ne l'ai point reçu ni appris d'aucun homme, mais par la révélation de Jésus-Christ.
ahaṁ kasmāccit manuṣyāt taṁ na gṛhītavān na vā śikṣitavān kevalaṁ yīśoḥ khrīṣṭasya prakāśanādeva|
13 Car vous avez appris quelle a été autrefois ma conduite dans le Judaïsme, [et] comment je persécutais à outrance l'Eglise de Dieu, et la ravageais;
purā yihūdimatācārī yadāham āsaṁ tadā yādṛśam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvopadravaṁ kurvvan yādṛk tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|
14 Et j'avançais dans le Judaïsme plus que plusieurs de mon âge dans ma nation; étant le plus ardent zélateur des traditions de mes pères.
aparañca pūrvvapuruṣaparamparāgateṣu vākyeṣvanyāpekṣātīvāsaktaḥ san ahaṁ yihūdidharmmate mama samavayaskān bahūn svajātīyān atyaśayi|
15 Mais quand ç'a été le bon plaisir de Dieu, qui m'avait choisi dès le ventre de ma mère, et qui m'a appelé par sa grâce,
kiñca ya īśvaro mātṛgarbhasthaṁ māṁ pṛthak kṛtvā svīyānugraheṇāhūtavān
16 De révéler son Fils en moi, afin que je l'évangélisasse parmi les Gentils, je ne commençai pas d'abord par prendre conseil de la chair et du sang;
sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā
17 Et je ne retournai point à Jérusalem vers ceux qui avaient été Apôtres avant moi, mais je m'en allai en Arabie, et je repassai à Damas.
pūrvvaniyuktānāṁ preritānāṁ samīpaṁ yirūśālamaṁ na gatvāravadeśaṁ gatavān paścāt tatsthānād dammeṣakanagaraṁ parāvṛtyāgatavān|
18 Puis je retournai trois ans après à Jérusalem pour visiter Pierre, et je demeurai chez lui quinze jours.
tataḥ paraṁ varṣatraye vyatīte'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tena sārddham atiṣṭhaṁ|
19 Et je ne vis aucun des autres Apôtres, sinon Jacques, le frère du Seigneur.
kintu taṁ prabho rbhrātaraṁ yākūbañca vinā preritānāṁ nānyaṁ kamapyapaśyaṁ|
20 Or dans les choses que je vous écris, voici, [je vous dis] devant Dieu, que je ne mens point.
yānyetāni vākyāni mayā likhyante tānyanṛtāni na santi tad īśvaro jānāti|
21 J'allai ensuite dans les pays de Syrie et de Cilicie.
tataḥ param ahaṁ suriyāṁ kilikiyāñca deśau gatavān|
22 Or j'étais inconnu de visage aux Eglises de Judée qui étaient en Christ;
tadānīṁ yihūdādeśasthānāṁ khrīṣṭasya samitīnāṁ lokāḥ sākṣāt mama paricayamaprāpya kevalaṁ janaśrutimimāṁ labdhavantaḥ,
23 Mais elles avaient seulement ouï dire: celui qui autrefois nous persécutait, annonce maintenant la foi qu'il détruisait autrefois.
yo janaḥ pūrvvam asmān pratyupadravamakarot sa tadā yaṁ dharmmamanāśayat tamevedānīṁ pracārayatīti|
24 Et elles glorifiaient Dieu à cause de moi.
tasmāt te māmadhīśvaraṁ dhanyamavadan|

< Galates 1 >