< 3 Jean 1 >
1 L'Ancien à Gaïus le bien-aimé, leque j'aime en vérité.
prācīno 'haṁ satyamatād yasmin prīye taṁ priyatamaṁ gāyaṁ prati patraṁ likhāmi|
2 Bien-aimé, je souhaite que tu prospères en toutes choses, et que tu sois en santé, comme ton âme est en prospérité.
he priya, tavātmā yādṛk śubhānvitastādṛk sarvvaviṣaye tava śubhaṁ svāsthyañca bhūyāt|
3 Car je me suis fort réjoui quand les frères sont venus, et ont rendu témoignage de ta sincérité, et comment tu marches dans la vérité.
bhrātṛbhirāgatya tava satyamatasyārthatastvaṁ kīdṛk satyamatamācarasyetasya sākṣye datte mama mahānando jātaḥ|
4 Je n'ai point de plus grande joie que celle-ci, [qui est] d'entendre que mes enfants marchent dans la vérité.
mama santānāḥ satyamatamācarantītivārttāto mama ya ānando jāyate tato mahattaro nāsti|
5 Bien-aimé, tu agis fidèlement en tout ce que tu fais envers les frères, et envers les étrangers;
he priya, bhrātṛn prati viśeṣatastān videśino bhṛtṛn prati tvayā yadyat kṛtaṁ tat sarvvaṁ viśvāsino yogyaṁ|
6 Qui en la présence de l'Eglise ont rendu témoignage de ta charité, et tu feras bien de les accompagner dignement, comme il est séant selon Dieu.
te ca samiteḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayogyarūpeṇa tān prasthāpayatā tvayā satkarmma kāriṣyate|
7 Car ils sont partis pour son Nom, ne prenant rien des Gentils.
yataste tasya nāmnā yātrāṁ vidhāya bhinnajātīyebhyaḥ kimapi na gṛhītavantaḥ|
8 Nous devons donc recevoir ceux qui leur ressemblent, afin que nous aidions à la vérité.
tasmād vayaṁ yat satyamatasya sahāyā bhavema tadarthametādṛśā lokā asmābhiranugrahītavyāḥ|
9 J'ai écrit à l'Eglise; mais Diotrèphes, qui aime d'être le premier entre eux, ne nous reçoit point.
samitiṁ pratyahaṁ patraṁ likhitavān kintu teṣāṁ madhye yo diyatriphiḥ pradhānāyate so 'smān na gṛhlāti|
10 C'est pourquoi, si je viens, je représenterai les actions qu'il commet, s'évaporant en mauvais discours contre nous, et n'étant pas content de cela, non seulement il ne reçoit pas les frères, mais il empêche même ceux qui les veulent recevoir, et les chasse de l'Eglise.
ato 'haṁ yadopasthāsyāmi tadā tena yadyat kriyate tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tenāpi tṛptiṁ na gatvā svayamapi bhrātṛn nānugṛhlāti ye cānugrahītumicchanti tān samitito 'pi bahiṣkaroti|
11 Bien-aimé, n'imite point le mal, mais le bien; celui qui fait bien, est de Dieu; mais celui qui fait mal, n'a point vu Dieu.
he priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yo duṣkarmmācārī sa īśvaraṁ na dṛṣṭavān|
12 Tous rendent témoignage à Démétrius, et la vérité même le [lui rend], et nous aussi lui rendons témoignage, et vous savez que notre témoignage est véritable.
dīmītriyasya pakṣe sarvvaiḥ sākṣyam adāyi viśeṣataḥ satyamatenāpi, vayamapi tatpakṣe sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyameveti yūyaṁ jānītha|
13 J'avais plusieurs choses à écrire, mais je ne veux point t'écrire avec de l'encre et avec la plume;
tvāṁ prati mayā bahūni lekhitavyāni kintu masīlekhanībhyāṁ lekhituṁ necchāmi|
14 Mais j'espère de te voir bientôt, et nous parlerons bouche à bouche. Que la paix soit avec toi! les amis te saluent; salue les amis nom par nom.
acireṇa tvāṁ drakṣyāmīti mama pratyāśāste tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahe| tava śānti rbhūyāt| asmākaṁ mitrāṇi tvāṁ namaskāraṁ jñāpayanti tvamapyekaikasya nāma procya mitrebhyo namaskuru| iti|