< 2 Thessaloniciens 3 >

1 Au reste, mes frères, priez pour nous, afin que la parole du Seigneur ait son cours, et qu'elle soit glorifiée comme elle l'est parmi vous;
he bhrātaraḥ, śeṣe vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabho rvākyaṁ yuṣmākaṁ madhye yathā tathaivānyatrāpi pracaret mānyañca bhavet;
2 Et que nous soyons délivrés des hommes fâcheux et méchants; car la foi n'est point de tous.
yacca vayam avivecakebhyo duṣṭebhyaśca lokebhyo rakṣāṁ prāpnuyāma yataḥ sarvveṣāṁ viśvāso na bhavati|
3 Or le Seigneur est fidèle, qui vous affermira, et vous gardera du mal.
kintu prabhu rviśvāsyaḥ sa eva yuṣmān sthirīkariṣyati duṣṭasya karād uddhariṣyati ca|
4 Aussi nous assurons-nous de vous par le Seigneur, que vous faites, et que vous ferez toutes les choses que nous vous commandons.
yūyam asmābhi ryad ādiśyadhve tat kurutha kariṣyatha ceti viśvāso yuṣmānadhi prabhunāsmākaṁ jāyate|
5 Or le Seigneur veuille diriger vos cœurs à l'amour de Dieu, et à l'attente de Christ.
īśvarasya premni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|
6 Nous vous recommandons aussi, mes frères, au Nom de notre Seigneur Jésus-Christ, de vous retirer de tout frère qui se conduit d'une manière irrégulière, et non pas selon l'enseignement qu'il a reçu de nous.
he bhrātaraḥ, asmatprabho ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmatto yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karoti tarhi yūyaṁ tasmāt pṛthag bhavata|
7 Car vous savez vous-mêmes comment il faut que vous nous imitiez; vu qu'il n'y a eu rien d'irrégulier dans la manière dont nous nous sommes conduits parmi vous;
yato vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhye vayam avihitācāriṇo nābhavāma,
8 Et que nous n'avons mangé gratuitement le pain de personne, mais dans le travail et dans la peine, travaillant nuit et jour, afin de ne charger aucun de vous.
vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu ko'pi yad asmābhi rbhāragrasto na bhavet tadarthaṁ śrameṇa kleśena ca divāniśaṁ kāryyam akurmma|
9 Non que nous n'en ayons bien le pouvoir, mais afin de nous donner nous-mêmes à vous pour modèle, afin que vous nous imitiez.
atrāsmākam adhikāro nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dṛṣṭāntaṁ darśayitum icchantastad akurmma|
10 Car aussi quand nous étions avec vous, nous vous dénoncions ceci: que si quelqu'un ne veut pas travailler, qu'il ne mange point aussi.
yato yena kāryyaṁ na kriyate tenāhāro'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikāle'pi yuṣmān ādiśāma|
11 Car nous apprenons qu'il y en a quelques-uns parmi vous qui se conduisent d'une manière déréglée, ne faisant rien, mais vivant dans la curiosité.
yuṣmanmadhye 'vihitācāriṇaḥ ke'pi janā vidyante te ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyate|
12 Nous dénonçons donc à ceux qui sont tels, et nous les exhortons par notre Seigneur Jésus-Christ, qu'en travaillant ils mangent leur pain paisiblement.
tādṛśān lokān asmataprabho ryīśukhrīṣṭasya nāmnā vayam idam ādiśāma ājñāpayāmaśca, te śāntabhāvena kāryyaṁ kurvvantaḥ svakīyamannaṁ bhuñjatāṁ|
13 Mais pour vous, mes frères, ne vous lassez point en bien faisant.
aparaṁ he bhrātaraḥ, yūyaṁ sadācaraṇe na klāmyata|
14 Et si quelqu'un n'obéit point à notre parole, renfermée dans cette Epître, faites-le connaître; et ne conversez point avec lui, afin qu'il en ait honte.
yadi ca kaścidetatpatre likhitām asmākam ājñāṁ na gṛhlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tena sa trapiṣyate|
15 Toutefois ne le tenez point comme un ennemi, mais avertissez-le comme un frère.
kintu taṁ na śatruṁ manyamānā bhrātaramiva cetayata|
16 Or le Seigneur de paix vous donne toujours la paix en toute manière! Le Seigneur [soit] avec vous tous.
śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ deyāt| prabhu ryuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt|
17 La salutation qui est de la propre main de moi Paul, et qui est un signe dans toutes mes Epîtres, c'est que j'écris ainsi:
namaskāra eṣa paulasya mama kareṇa likhito'bhūt sarvvasmin patra etanmama cihnam etādṛśairakṣarai rmayā likhyate|
18 Que la grâce de notre Seigneur Jésus Christ [soit] avec vous tous, Amen.
asmākaṁ prabho ryīśukhrīṣṭasyānugrahaḥ sarvveṣu yuṣmāsu bhūyāt| āmen|

< 2 Thessaloniciens 3 >