< 1 Thessaloniciens 3 >
1 C'est pourquoi ne pouvant plus soutenir [la privation de vos nouvelles] nous avons trouvé bon de demeurer seuls à Athènes.
ato'haṁ yadā sandehaṁ punaḥ soḍhuṁ nāśaknuvaṁ tadānīm āthīnīnagara ekākī sthātuṁ niścitya
2 Et nous avons envoyé Timothée, notre frère, Ministre de Dieu, et notre compagnon d'œuvre en l'Evangile de Christ, pour vous affermir, et vous exhorter touchant votre foi.
svabhrātaraṁ khrīṣṭasya susaṁvāde sahakāriṇañceśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam apreṣayaṁ|
3 Afin que nul ne soit troublé dans ces afflictions, puisque vous savez vous-mêmes que nous sommes destinés à cela.
varttamānaiḥ kleśaiḥ kasyāpi cāñcalyaṁ yathā na jāyate tathā te tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñceti tam ādiśaṁ|
4 Car quand nous étions avec vous, nous vous prédisions que nous aurions à souffrir des afflictions; comme cela est aussi arrivé, et vous le savez.
vayametādṛśe kleśe niyuktā āsmaha iti yūyaṁ svayaṁ jānītha, yato'smākaṁ durgati rbhaviṣyatīti vayaṁ yuṣmākaṁ samīpe sthitikāle'pi yuṣmān abodhayāma, tādṛśameva cābhavat tadapi jānītha|
5 C'est pourquoi, dis-je, ne pouvant plus soutenir [cette inquiétude] j'ai envoyé Timothée pour reconnaître l'état de votre foi, de peur que celui qui tente, ne vous eût tentés en quelque sorte, et que notre travail ne fût rendu inutile.
tasmāt parīkṣakeṇa yuṣmāsu parīkṣiteṣvasmākaṁ pariśramo viphalo bhaviṣyatīti bhayaṁ soḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam apreṣayaṁ|
6 Or Timothée étant revenu depuis peu de chez vous, il nous a apporté d'agréables nouvelles de votre foi et de votre charité, et que vous vous souvenez toujours de nous, désirant fort de nous voir, comme nous aussi nous désirons de vous voir.
kintvadhunā tīmathiyo yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsapremaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayena smaratha draṣṭum ākāṅkṣadhve ceti kathitavān|
7 C'est pourquoi, mes frères, vous nous avez été en grande consolation à cause de votre foi, dans toute notre affliction, et dans notre nécessité.
he bhrātaraḥ, vārttāmimāṁ prāpya yuṣmānadhi viśeṣato yuṣmākaṁ kleśaduḥkhānyadhi yuṣmākaṁ viśvāsād asmākaṁ sāntvanājāyata;
8 Car maintenant nous vivons, si vous vous tenez fermes au Seigneur.
yato yūyaṁ yadi prabhāvavatiṣṭhatha tarhyanena vayam adhunā jīvāmaḥ|
9 Et quelles actions de grâces n'avons-nous point à rendre à Dieu à cause de vous, pour toute la joie que nous recevons de vous, devant notre Dieu;
vayañcāsmadīyeśvarasya sākṣād yuṣmatto jātena yenānandena praphullā bhavāmastasya kṛtsnasyānandasya yogyarūpeṇeśvaraṁ dhanyaṁ vadituṁ kathaṁ śakṣyāmaḥ?
10 Le priant jour et nuit de plus en plus que nous puissions vous revoir, afin de suppléer à ce qui manque à votre foi?
vayaṁ yena yuṣmākaṁ vadanāni draṣṭuṁ yuṣmākaṁ viśvāse yad asiddhaṁ vidyate tat siddhīkarttuñca śakṣyāmastādṛśaṁ varaṁ divāniśaṁ prārthayāmahe|
11 Or notre Dieu [et notre] Père, et notre Seigneur Jésus-Christ, veuillent nous ouvrir le chemin pour nous rendre auprès de vous.
asmākaṁ tāteneśvareṇa prabhunā yīśukhrīṣṭena ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|
12 Et le Seigneur vous fasse croître et abonder de plus en plus en charité les uns envers les autres, et envers tous, comme nous abondons aussi [en charité] envers vous;
parasparaṁ sarvvāṁśca prati yuṣmākaṁ prema yuṣmān prati cāsmākaṁ prema prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|
13 Pour affermir vos cœurs sans reproche en sainteté, devant Dieu qui est notre Père, à la venue de notre Seigneur Jésus-Christ, accompagné de tous ses Saints.
aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralokaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyeśvarasya sammukhe pavitratayā nirdoṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|