< 1 Jean 4 >
1 Mes bien-aimés, ne croyez point à tout esprit; mais éprouvez les esprits, [pour savoir] s'ils sont de Dieu; car plusieurs faux prophètes sont venus au monde.
he priyatamāḥ, yūyaṁ sarvveṣvātmasu na viśvasita kintu te īśvarāt jātā na vetyātmanaḥ parīkṣadhvaṁ yato bahavo mṛṣābhaviṣyadvādino jaganmadhyam āgatavantaḥ|
2 Connaissez à cette marque l'Esprit de Dieu: tout esprit qui confesse que Jésus-Christ est venu en chair, est de Dieu.
īśvarīyo ya ātmā sa yuṣmābhiranena paricīyatāṁ, yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā svīkriyate sa īśvarīyaḥ|
3 Et tout esprit qui ne confesse point que Jésus-Christ est venu en chair, n'est point de Dieu; or tel est l'esprit de l'Antechrist, duquel vous avez ouï dire qu'il viendra; et il est même déjà maintenant au monde.
kintu yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā nāṅgīkriyate sa īśvarīyo nahi kintu khrīṣṭārerātmā, tena cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cedānīmapi jagati varttate|
4 Mes petits enfants, vous êtes de Dieu, et vous les avez vaincus; parce que celui qui est en vous, est plus grand que celui qui est au monde.
he bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇo 'pi yuṣmadadhiṣṭhānakārī mahān|
5 Ils sont du monde, c'est pourquoi ils parlent du monde, et le monde les écoute.
te saṁsārāt jātāstato hetoḥ saṁsārād bhāṣante saṁsāraśca teṣāṁ vākyāni gṛhlāti|
6 Nous sommes de Dieu; celui qui connaît Dieu, nous écoute; [mais] celui qui n'est point de Dieu, ne nous écoute point; nous connaissons à ceci l'esprit de vérité et l'esprit d'erreur.
vayam īśvarāt jātāḥ, īśvaraṁ yo jānāti so'smadvākyāni gṛhlāti yaśceśvarāt jāto nahi so'smadvākyāni na gṛhlāti; anena vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|
7 Mes bien-aimés, aimons-nous l'un l'autre; car la charité est de Dieu; et quiconque aime [son prochain] est né de Dieu, et connaît Dieu.
he priyatamāḥ, vayaṁ parasparaṁ prema karavāma, yataḥ prema īśvarāt jāyate, aparaṁ yaḥ kaścit prema karoti sa īśvarāt jāta īśvaraṁ vetti ca|
8 Celui qui n'aime point [son prochain], n'a point connu Dieu; car Dieu est charité.
yaḥ prema na karoti sa īśvaraṁ na jānāti yata īśvaraḥ premasvarūpaḥ|
9 En ceci est manifestée la charité de Dieu envers nous, que Dieu a envoyé son Fils unique au monde, afin que nous vivions par lui.
asmāsvīśvarasya premaitena prākāśata yat svaputreṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ preṣitavān|
10 En ceci est la charité, non que nous ayons aimé Dieu, mais en ce qu'il nous a aimés, et qu'il a envoyé son Fils pour être la propitiation pour nos péchés.
vayaṁ yad īśvare prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ preṣitavāṁścetyatra prema santiṣṭhate|
11 Mes bien-aimés, si Dieu nous a ainsi aimés, nous devons aussi nous aimer l'un l'autre.
he priyatamāḥ, asmāsu yadīśvareṇaitādṛśaṁ prema kṛtaṁ tarhi parasparaṁ prema karttum asmākamapyucitaṁ|
12 Personne n'a jamais vu Dieu; si nous nous aimons l'un l'autre, Dieu demeure en nous, et sa charité est accomplie en nous.
īśvaraḥ kadāca kenāpi na dṛṣṭaḥ yadyasmābhiḥ parasparaṁ prema kriyate tarhīśvaro 'smanmadhye tiṣṭhati tasya prema cāsmāsu setsyate|
13 A ceci nous connaissons que nous demeurons en lui, et lui en nous, c'est qu'il nous a donné de son Esprit.
asmabhyaṁ tena svakīyātmanoṁ'śo datta ityanena vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|
14 Et nous l'avons vu, et nous témoignons que le Père a envoyé le Fils pour être le sauveur du monde.
pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|
15 Quiconque confessera que Jésus est le Fils de Dieu, Dieu demeure en lui, et lui en Dieu.
yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|
16 Et nous avons connu et cru la charité que Dieu a pour nous. Dieu est charité; et celui qui demeure dans la charité, demeure en Dieu, et Dieu en lui.
asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|
17 En ceci est accomplie la charité envers nous, afin que nous ayons de la confiance pour le jour du Jugement, si tel qu'il est, nous sommes tels en ce monde.
sa yādṛśo 'sti vayamapyetasmin jagati tādṛśā bhavāma etasmād vicāradine 'smābhi ryā pratibhā labhyate sāsmatsambandhīyasya premnaḥ siddhiḥ|
18 Il n'y a point de crainte dans la charité, mais la parfaite charité bannit la crainte; car la crainte cause de la peine; or celui qui craint, n'est pas accompli dans la charité.
premni bhīti rna varttate kintu siddhaṁ prema bhītiṁ nirākaroti yato bhītiḥ sayātanāsti bhīto mānavaḥ premni siddho na jātaḥ|
19 Nous l'aimons, parce qu'il nous a aimés le premier.
asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahe|
20 Si quelqu'un dit: j'aime Dieu, et cependant il hait son frère, il est un menteur; car comment celui qui n'aime point son frère, qu'il voit, peut-il aimer Dieu, lequel il ne voit point?
īśvare 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dveṣṭi so 'nṛtavādī| sa yaṁ dṛṣṭavān tasmin svabhrātari yadi na prīyate tarhi yam īśvaraṁ na dṛṣṭavān kathaṁ tasmin prema karttuṁ śaknuyāt?
21 Et nous avons ce commandement de sa part, que celui qui aime Dieu, aime aussi son frère.
ata īśvare yaḥ prīyate sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|