< Éphésiens 6 >

1 Enfants, obéissez à vos parents, selon le Seigneur, car cela est juste.
he bālakāḥ, yūyaṁ prabhum uddiśya pitrorājñāgrāhiṇo bhavata yatastat nyāyyaṁ|
2 Honore ton père et ta mère (c’est le premier commandement avec une promesse),
tvaṁ nijapitaraṁ mātarañca sammanyasveti yo vidhiḥ sa pratijñāyuktaḥ prathamo vidhiḥ
3 afin que tu sois heureux et que tu vives longtemps sur la terre.
phalatastasmāt tava kalyāṇaṁ deśe ca dīrghakālam āyu rbhaviṣyatīti|
4 Et vous, pères, n’irritez pas vos enfants, mais élevez-les en les corrigeant et en les instruisant selon le Seigneur.
aparaṁ he pitaraḥ, yūyaṁ svabālakān mā roṣayata kintu prabho rvinītyādeśābhyāṁ tān vinayata|
5 Serviteurs, obéissez à vos maîtres selon la chair, avec crainte et tremblement, dans la simplicité de votre cœur, comme à Christ,
he dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇo bhavata|
6 non pas seulement sous leurs yeux, comme pour plaire aux hommes, mais comme des serviteurs de Christ, qui font de bon cœur la volonté de Dieu.
dṛṣṭigocarīyaparicaryyayā mānuṣebhyo rocituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanobhirīścarasyecchāṁ sādhayata|
7 Servez-les avec empressement, comme servant le Seigneur et non des hommes,
mānavān anuddiśya prabhumevoddiśya sadbhāvena dāsyakarmma kurudhvaṁ|
8 sachant que chacun, soit esclave, soit libre, recevra du Seigneur selon ce qu’il aura fait de bien.
dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|
9 Et vous, maîtres, agissez de même à leur égard, et abstenez-vous de menaces, sachant que leur maître et le vôtre est dans les cieux, et que devant lui il n’y a point d’acception de personnes.
aparaṁ he prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karoti yuṣmākamapi tādṛśa ekaḥ prabhuḥ svarge vidyata iti jñāyatāṁ|
10 Au reste, fortifiez-vous dans le Seigneur, et par sa force toute-puissante.
adhikantu he bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavanto bhavata|
11 Revêtez-vous de toutes les armes de Dieu, afin de pouvoir tenir ferme contre les ruses du diable.
yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|
12 Car nous n’avons pas à lutter contre la chair et le sang, mais contre les dominations, contre les autorités, contre les princes de ce monde de ténèbres, contre les esprits méchants dans les lieux célestes. (aiōn g165)
yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn g165)
13 C’est pourquoi, prenez toutes les armes de Dieu, afin de pouvoir résister dans le mauvais jour, et tenir ferme après avoir tout surmonté.
ato heto ryūyaṁ yayā saṁkule dine'vasthātuṁ sarvvāṇi parājitya dṛḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gṛhlīta|
14 Tenez donc ferme: ayez à vos reins la vérité pour ceinture; revêtez la cuirasse de la justice;
vastutastu satyatvena śṛṅkhalena kaṭiṁ baddhvā puṇyena varmmaṇā vakṣa ācchādya
15 mettez pour chaussure à vos pieds le zèle que donne l’Évangile de paix;
śānteḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ pade samarpya tiṣṭhata|
16 prenez par-dessus tout cela le bouclier de la foi, avec lequel vous pourrez éteindre tous les traits enflammés du malin;
yena ca duṣṭātmano'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādṛśaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|
17 prenez aussi le casque du salut, et l’épée de l’Esprit, qui est la parole de Dieu.
śirastraṁ paritrāṇam ātmanaḥ khaṅgañceśvarasya vākyaṁ dhārayata|
18 Faites en tout temps par l’Esprit toutes sortes de prières et de supplications. Veillez à cela avec une entière persévérance, et priez pour tous les saints.
sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|
19 Priez pour moi, afin qu’il me soit donné, quand j’ouvre la bouche, de faire connaître hardiment et librement le mystère de l’Évangile,
ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ
20 pour lequel je suis ambassadeur dans les chaînes, et que j’en parle avec assurance comme je dois en parler.
tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛtā yat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|
21 Afin que vous aussi, vous sachiez ce qui me concerne, ce que je fais, Tychique, le bien-aimé frère et fidèle ministre dans le Seigneur, vous informera de tout.
aparaṁ mama yāvasthāsti yacca mayā kriyate tat sarvvaṁ yad yuṣmābhi rjñāyate tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhiko yuṣmān tat jñāpayiṣyati|
22 Je l’envoie exprès vers vous, pour que vous connaissiez notre situation, et pour qu’il console vos cœurs.
yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhante tadarthamevāhaṁ yuṣmākaṁ sannidhiṁ taṁ preṣitavāna|
23 Que la paix et la charité avec la foi soient données aux frères de la part de Dieu le Père et du Seigneur Jésus-Christ!
aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|
24 Que la grâce soit avec tous ceux qui aiment notre Seigneur Jésus-Christ d’un amour inaltérable!
ye kecit prabhau yīśukhrīṣṭe'kṣayaṁ prema kurvvanti tān prati prasādo bhūyāt| tathāstu|

< Éphésiens 6 >