< 2 Corinthiens 1 >

1 Paul, apôtre de Jésus-Christ par la volonté de Dieu, et le frère Timothée, à l’Église de Dieu qui est à Corinthe, et à tous les saints qui sont dans toute l’Achaïe:
īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastimathirbhrātā ca dvāvētau karinthanagarasthāyai īśvarīyasamitaya ākhāyādēśasthēbhyaḥ sarvvēbhyaḥ pavitralōkēbhyaśca patraṁ likhataḥ|
2 que la grâce et la paix vous soient données de la part de Dieu notre Père et du Seigneur Jésus-Christ!
asmākaṁ tātasyēśvarasya prabhōryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Béni soit Dieu, le Père de notre Seigneur Jésus-Christ, le Père des miséricordes et le Dieu de toute consolation,
kr̥pāluḥ pitā sarvvasāntvanākārīśvaraśca yō'smatprabhōryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyō bhavatu|
4 qui nous console dans toutes nos afflictions, afin que, par la consolation dont nous sommes l’objet de la part de Dieu, nous puissions consoler ceux qui se trouvent dans quelque affliction!
yatō vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lōkān sāntvayituṁ śaknuyāma tadarthaṁ sō'smākaṁ sarvvaklēśasamayē'smān sāntvayati|
5 Car, de même que les souffrances de Christ abondent en nous, de même notre consolation abonde par Christ.
yataḥ khrīṣṭasya klēśā yadvad bāhulyēnāsmāsu varttantē tadvad vayaṁ khrīṣṭēna bahusāntvanāḍhyā api bhavāmaḥ|
6 Si nous sommes affligés, c’est pour votre consolation et pour votre salut; si nous sommes consolés, c’est pour votre consolation, qui se réalise par la patience à supporter les mêmes souffrances que nous endurons.
vayaṁ yadi kliśyāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē kliśyāmahē yatō'smābhi ryādr̥śāni duḥkhāni sahyantē yuṣmākaṁ tādr̥śaduḥkhānāṁ sahanēna tau sādhayiṣyētē ityasmin yuṣmānadhi mama dr̥ḍhā pratyāśā bhavati|
7 Et notre espérance à votre égard est ferme, parce que nous savons que, si vous avez part aux souffrances, vous avez part aussi à la consolation.
yadi vā vayaṁ sāntvanāṁ labhāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē tāmapi labhāmahē| yatō yūyaṁ yādr̥g duḥkhānāṁ bhāginō'bhavata tādr̥k sāntvanāyā api bhāginō bhaviṣyathēti vayaṁ jānīmaḥ|
8 Nous ne voulons pas, en effet, vous laisser ignorer, frères, au sujet de la tribulation qui nous est survenue en Asie, que nous avons été excessivement accablés, au-delà de nos forces, de telle sorte que nous désespérions même de conserver la vie.
hē bhrātaraḥ, āśiyādēśē yaḥ klēśō'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyatē| tēnātiśaktiklēśēna vayamatīva pīḍitāstasmāt jīvanarakṣaṇē nirupāyā jātāśca,
9 Et nous regardions comme certain notre arrêt de mort, afin de ne pas placer notre confiance en nous-mêmes, mais de la placer en Dieu, qui ressuscite les morts.
atō vayaṁ svēṣu na viśvasya mr̥talōkānām utthāpayitarīśvarē yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍō bhōktavya iti svamanasi niścitaṁ|
10 C’est lui qui nous a délivrés et qui nous délivrera d’une telle mort, lui de qui nous espérons qu’il nous délivrera encore,
ētādr̥śabhayaṅkarāt mr̥tyō ryō 'smān atrāyatēdānīmapi trāyatē sa itaḥ paramapyasmān trāsyatē 'smākam ētādr̥śī pratyāśā vidyatē|
11 vous-mêmes aussi nous assistant de vos prières, afin que la grâce obtenue pour nous par plusieurs soit pour plusieurs une occasion de rendre grâces à notre sujet.
ētadarthamasmatkr̥tē prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kr̥tē bahubhi ryācitō yō'nugrahō'smāsu varttiṣyatē tatkr̥tē bahubhirīśvarasya dhanyavādō'pi kāriṣyatē|
12 Car ce qui fait notre gloire, c’est ce témoignage de notre conscience, que nous nous sommes conduits dans le monde, et surtout à votre égard, avec sainteté et pureté devant Dieu, non point avec une sagesse charnelle, mais avec la grâce de Dieu.
aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|
13 Nous ne vous écrivons pas autre chose que ce que vous lisez, et ce que vous reconnaissez. Et j’espère que vous le reconnaîtrez jusqu’à la fin,
yuṣmābhi ryad yat paṭhyatē gr̥hyatē ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyatē taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā|
14 comme vous avez déjà reconnu en partie que nous sommes votre gloire, de même que vous serez aussi la nôtre au jour du Seigneur Jésus.
yūyamitaḥ pūrvvamapyasmān aṁśatō gr̥hītavantaḥ, yataḥ prabhō ryīśukhrīṣṭasya dinē yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|
15 Dans cette persuasion, je voulais aller d’abord vers vous, afin que vous eussiez une double grâce;
aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhvē tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi
16 je voulais passer chez vous pour me rendre en Macédoine, puis revenir de la Macédoine chez vous, et vous m’auriez fait accompagner en Judée.
yuṣmaddēśēna mākidaniyādēśaṁ vrajitvā punastasmāt mākidaniyādēśāt yuṣmatsamīpam ētya yuṣmābhi ryihūdādēśaṁ prēṣayiṣyē cēti mama vāñchāsīt|
17 Est-ce que, en voulant cela, j’ai donc usé de légèreté? Ou bien, mes résolutions sont-elles des résolutions selon la chair, de sorte qu’il y ait en moi le oui et le non?
ētādr̥śī mantraṇā mayā kiṁ cāñcalyēna kr̥tā? yad yad ahaṁ mantrayē tat kiṁ viṣayilōka̮iva mantrayāṇa ādau svīkr̥tya paścād asvīkurvvē?
18 Aussi vrai que Dieu est fidèle, la parole que nous vous avons adressée n’a pas été oui et non.
yuṣmān prati mayā kathitāni vākyānyagrē svīkr̥tāni śēṣē'svīkr̥tāni nābhavan ētēnēśvarasya viśvastatā prakāśatē|
19 Car le Fils de Dieu, Jésus-Christ, qui a été prêché par nous au milieu de vous, par moi, et par Silvain, et par Timothée, n’a pas été oui et non, mais c’est oui qui a été en lui;
mayā silvānēna timathinā cēśvarasya putrō yō yīśukhrīṣṭō yuṣmanmadhyē ghōṣitaḥ sa tēna svīkr̥taḥ punarasvīkr̥taśca tannahi kintu sa tasya svīkārasvarūpaēva|
20 car, pour ce qui concerne toutes les promesses de Dieu, c’est en lui qu’est le oui; c’est pourquoi encore l’Amen par lui est prononcé par nous à la gloire de Dieu.
īśvarasya mahimā yad asmābhiḥ prakāśēta tadartham īśvarēṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭēna svīkr̥taṁ satyībhūtañca|
21 Et celui qui nous affermit avec vous en Christ, et qui nous a oints, c’est Dieu,
yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭē sthāsnūn karōti sa īśvara ēva|
22 lequel nous a aussi marqués d’un sceau et a mis dans nos cœurs les arrhes de l’Esprit.
sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca|
23 Or, je prends Dieu à témoin sur mon âme, que c’est pour vous épargner que je ne suis plus allé à Corinthe;
aparaṁ yuṣmāsu karuṇāṁ kurvvan aham ētāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyamētasmin īśvaraṁ sākṣiṇaṁ kr̥tvā mayā svaprāṇānāṁ śapathaḥ kriyatē|
24 non pas que nous dominions sur votre foi, mais nous contribuons à votre joie, car vous êtes fermes dans la foi.
vayaṁ yuṣmākaṁ viśvāsasya niyantārō na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāsē yuṣmākaṁ sthiti rbhavati|

< 2 Corinthiens 1 >