< 1 Corinthiens 14 >
1 Recherchez la charité. Aspirez aussi aux dons spirituels, mais surtout à celui de prophétie.
yūyaṁ prēmācaraṇē prayatadhvam ātmikān dāyānapi viśēṣata īśvarīyādēśakathanasāmarthyaṁ prāptuṁ cēṣṭadhvaṁ|
2 En effet, celui qui parle en langue ne parle pas aux hommes, mais à Dieu, car personne ne le comprend, et c’est en esprit qu’il dit des mystères.
yō janaḥ parabhāṣāṁ bhāṣatē sa mānuṣān na sambhāṣatē kintvīśvaramēva yataḥ kēnāpi kimapi na budhyatē sa cātmanā nigūḍhavākyāni kathayati;
3 Celui qui prophétise, au contraire, parle aux hommes, les édifie, les exhorte, les console.
kintu yō jana īśvarīyādēśaṁ kathayati sa parēṣāṁ niṣṭhāyai hitōpadēśāya sāntvanāyai ca bhāṣatē|
4 Celui qui parle en langue s’édifie lui-même; celui qui prophétise édifie l’Église.
parabhāṣāvādyātmana ēva niṣṭhāṁ janayati kintvīśvarīyādēśavādī samitē rniṣṭhāṁ janayati|
5 Je désire que vous parliez tous en langues, mais encore plus que vous prophétisiez. Celui qui prophétise est plus grand que celui qui parle en langues, à moins que ce dernier n’interprète, pour que l’Église en reçoive de l’édification.
yuṣmākaṁ sarvvēṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādēśakathanam adhikamapīcchāmi| yataḥ samitē rniṣṭhāyai yēna svavākyānām arthō na kriyatē tasmāt parabhāṣāvādita īśvarīyādēśavādī śrēyān|
6 Et maintenant, frères, de quelle utilité vous serais-je, si je venais à vous parlant en langues, et si je ne vous parlais pas par révélation, ou par connaissance, ou par prophétie, ou par doctrine?
hē bhrātaraḥ, idānīṁ mayā yadi yuṣmatsamīpaṁ gamyatē tarhīśvarīyadarśanasya jñānasya vēśvarīyādēśasya vā śikṣāyā vā vākyāni na bhāṣitvā parabhāṣāṁ bhāṣamāṇēna mayā yūyaṁ kimupakāriṣyadhvē?
7 Si les objets inanimés qui rendent un son, comme une flûte ou une harpe, ne rendent pas des sons distincts, comment reconnaîtra-t-on ce qui est joué sur la flûte ou sur la harpe?
aparaṁ vaṁśīvallakyādiṣu niṣprāṇiṣu vādyayantrēṣu vāditēṣu yadi kkaṇā na viśiṣyantē tarhi kiṁ vādyaṁ kiṁ vā gānaṁ bhavati tat kēna bōddhuṁ śakyatē?
8 Et si la trompette rend un son confus, qui se préparera au combat?
aparaṁ raṇatūryyā nisvaṇō yadyavyaktō bhavēt tarhi yuddhāya kaḥ sajjiṣyatē?
9 De même vous, si par la langue vous ne donnez pas une parole distincte, comment saura-t-on ce que vous dites? Car vous parlerez en l’air.
tadvat jihvābhi ryadi sugamyā vāk yuṣmābhi rna gadyēta tarhi yad gadyatē tat kēna bhōtsyatē? vastutō yūyaṁ digālāpina iva bhaviṣyatha|
10 Quelque nombreuses que puissent être dans le monde les diverses langues, il n’en est aucune qui ne soit une langue intelligible;
jagati katiprakārā uktayō vidyantē? tāsāmēkāpi nirarthikā nahi;
11 si donc je ne connais pas le sens de la langue, je serai un barbare pour celui qui parle, et celui qui parle sera un barbare pour moi.
kintūktērarthō yadi mayā na budhyatē tarhyahaṁ vaktrā mlēccha iva maṁsyē vaktāpi mayā mlēccha iva maṁsyatē|
12 De même vous, puisque vous aspirez aux dons spirituels, que ce soit pour l’édification de l’Église que vous cherchiez à en posséder abondamment.
tasmād ātmikadāyalipsavō yūyaṁ samitē rniṣṭhārthaṁ prāptabahuvarā bhavituṁ yatadhvaṁ,
13 C’est pourquoi, que celui qui parle en langue prie pour avoir le don d’interpréter.
ataēva parabhāṣāvādī yad arthakarō'pi bhavēt tat prārthayatāṁ|
14 Car si je prie en langue, mon esprit est en prière, mais mon intelligence demeure stérile.
yadyahaṁ parabhāṣayā prarthanāṁ kuryyāṁ tarhi madīya ātmā prārthayatē, kintu mama buddhi rniṣphalā tiṣṭhati|
15 Que faire donc? Je prierai par l’esprit, mais je prierai aussi avec l’intelligence; je chanterai par l’esprit, mais je chanterai aussi avec l’intelligence.
ityanēna kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣyē buddhyāpi prārthayiṣyē; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|
16 Autrement, si tu rends grâces par l’esprit, comment celui qui est dans les rangs de l’homme du peuple répondra-t-il Amen! À ton action de grâces, puisqu’il ne sait pas ce que tu dis?
tvaṁ yadātmanā dhanyavādaṁ karōṣi tadā yad vadasi tad yadi śiṣyēnēvōpasthitēna janēna na buddhyatē tarhi tava dhanyavādasyāntē tathāstviti tēna vaktaṁ kathaṁ śakyatē?
17 Tu rends, il est vrai, d’excellentes actions de grâces, mais l’autre n’est pas édifié.
tvaṁ samyag īśvaraṁ dhanyaṁ vadasīti satyaṁ tathāpi tatra parasya niṣṭhā na bhavati|
18 Je rends grâces à Dieu de ce que je parle en langue plus que vous tous;
yuṣmākaṁ sarvvēbhyō'haṁ parabhāṣābhāṣaṇē samarthō'smīti kāraṇād īśvaraṁ dhanyaṁ vadāmi;
19 mais, dans l’Église, j’aime mieux dire cinq paroles avec mon intelligence, afin d’instruire aussi les autres, que dix mille paroles en langue.
tathāpi samitau parōpadēśārthaṁ mayā kathitāni pañca vākyāni varaṁ na ca lakṣaṁ parabhāṣīyāni vākyāni|
20 Frères, ne soyez pas des enfants sous le rapport du jugement; mais pour la malice, soyez enfants, et, à l’égard du jugement, soyez des hommes faits.
hē bhrātaraḥ, yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|
21 Il est écrit dans la loi: C’est par des hommes d’une autre langue Et par des lèvres d’étrangers Que je parlerai à ce peuple, Et ils ne m’écouteront pas même ainsi, dit le Seigneur.
śāstra idaṁ likhitamāstē, yathā, ityavōcat parēśō'ham ābhāṣiṣya imān janān| bhāṣābhiḥ parakīyābhi rvaktraiśca paradēśibhiḥ| tathā mayā kr̥tē'pīmē na grahīṣyanti madvacaḥ||
22 Par conséquent, les langues sont un signe, non pour les croyants, mais pour les non-croyants; la prophétie, au contraire, est un signe, non pour les non-croyants, mais pour les croyants.
ataēva tat parabhāṣābhāṣaṇaṁ aviścāsinaḥ prati cihnarūpaṁ bhavati na ca viśvāsinaḥ prati; kintvīśvarīyādēśakathanaṁ nāviśvāsinaḥ prati tad viśvāsinaḥ pratyēva|
23 Si donc, dans une assemblée de l’Église entière, tous parlent en langues, et qu’il survienne des hommes du peuple ou des non-croyants, ne diront-ils pas que vous êtes fous?
samitibhuktēṣu sarvvēṣu ēkasmin sthānē militvā parabhāṣāṁ bhāṣamāṇēṣu yadi jñānākāṅkṣiṇō'viśvāsinō vā tatrāgacchēyustarhi yuṣmān unmattān kiṁ na vadiṣyanti?
24 Mais si tous prophétisent, et qu’il survienne quelque non-croyant ou un homme du peuple, il est convaincu par tous, il est jugé par tous,
kintu sarvvēṣvīśvarīyādēśaṁ prakāśayatsu yadyaviśvāsī jñānākāṅkṣī vā kaścit tatrāgacchati tarhi sarvvairēva tasya pāpajñānaṁ parīkṣā ca jāyatē,
25 les secrets de son cœur sont dévoilés, de telle sorte que, tombant sur sa face, il adorera Dieu, et publiera que Dieu est réellement au milieu de vous.
tatastasyāntaḥkaraṇasya guptakalpanāsu vyaktībhūtāsu sō'dhōmukhaḥ patan īśvaramārādhya yuṣmanmadhya īśvarō vidyatē iti satyaṁ kathāmētāṁ kathayiṣyati|
26 Que faire donc, frères? Lorsque vous vous assemblez, les uns ou les autres parmi vous ont-ils un cantique, une instruction, une révélation, une langue, une interprétation, que tout se fasse pour l’édification.
hē bhrātaraḥ, sammilitānāṁ yuṣmākam ēkēna gītam anyēnōpadēśō'nyēna parabhāṣānyēna aiśvarikadarśanam anyēnārthabōdhakaṁ vākyaṁ labhyatē kimētat? sarvvamēva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|
27 En est-il qui parlent en langue, que deux ou trois au plus parlent, chacun à son tour, et que quelqu’un interprète;
yadi kaścid bhāṣāntaraṁ vivakṣati tarhyēkasmin dinē dvijanēna trijanēna vā parabhāṣā kathyatāṁ tadadhikairna kathyatāṁ tairapi paryyāyānusārāt kathyatāṁ, ēkēna ca tadarthō bōdhyatāṁ|
28 s’il n’y a point d’interprète, qu’on se taise dans l’Église, et qu’on parle à soi-même et à Dieu.
kintvarthābhidhāyakaḥ kō'pi yadi na vidyatē tarhi sa samitau vācaṁyamaḥ sthitvēśvarāyātmanē ca kathāṁ kathayatu|
29 Pour ce qui est des prophètes, que deux ou trois parlent, et que les autres jugent;
aparaṁ dvau trayō vēśvarīyādēśavaktāraḥ svaṁ svamādēśaṁ kathayantu tadanyē ca taṁ vicārayantu|
30 et si un autre qui est assis a une révélation, que le premier se taise.
kintu tatrāparēṇa kēnacit janēnēśvarīyādēśē labdhē prathamēna kathanāt nivarttitavyaṁ|
31 Car vous pouvez tous prophétiser successivement, afin que tous soient instruits et que tous soient exhortés.
sarvvē yat śikṣāṁ sāntvanāñca labhantē tadarthaṁ yūyaṁ sarvvē paryyāyēṇēśvarīyādēśaṁ kathayituṁ śaknutha|
32 Les esprits des prophètes sont soumis aux prophètes;
īśvarīyādēśavaktr̥ṇāṁ manāṁsi tēṣām adhīnāni bhavanti|
33 car Dieu n’est pas un Dieu de désordre, mais de paix. Comme dans toutes les Églises des saints,
yata īśvaraḥ kuśāsanajanakō nahi suśāsanajanaka ēvēti pavitralōkānāṁ sarvvasamitiṣu prakāśatē|
34 que les femmes se taisent dans les assemblées, car il ne leur est pas permis d’y parler; mais qu’elles soient soumises, selon que le dit aussi la loi.
aparañca yuṣmākaṁ vanitāḥ samitiṣu tūṣṇīmbhūtāstiṣṭhantu yataḥ śāstralikhitēna vidhinā tāḥ kathāpracāraṇāt nivāritāstābhi rnighrābhi rbhavitavyaṁ|
35 Si elles veulent s’instruire sur quelque chose, qu’elles interrogent leurs maris à la maison; car il est malséant à une femme de parler dans l’Église.
atastā yadi kimapi jijñāsantē tarhi gēhēṣu patīn pr̥cchantu yataḥ samitimadhyē yōṣitāṁ kathākathanaṁ nindanīyaṁ|
36 Est-ce de chez vous que la parole de Dieu est sortie? Ou est-ce à vous seuls qu’elle est parvenue?
aiśvaraṁ vacaḥ kiṁ yuṣmattō niragamata? kēvalaṁ yuṣmān vā tat kim upāgataṁ?
37 Si quelqu’un croit être prophète ou inspiré, qu’il reconnaisse que ce que je vous écris est un commandement du Seigneur.
yaḥ kaścid ātmānam īśvarīyādēśavaktāram ātmanāviṣṭaṁ vā manyatē sa yuṣmān prati mayā yad yat likhyatē tatprabhunājñāpitam ītyurarī karōtu|
38 Et si quelqu’un l’ignore, qu’il l’ignore.
kintu yaḥ kaścit ajñō bhavati sō'jña ēva tiṣṭhatu|
39 Ainsi donc, frères, aspirez au don de prophétie, et n’empêchez pas de parler en langues.
ataēva hē bhrātaraḥ, yūyam īśvarīyādēśakathanasāmarthyaṁ labdhuṁ yatadhvaṁ parabhāṣābhāṣaṇamapi yuṣmābhi rna nivāryyatāṁ|
40 Mais que tout se fasse avec bienséance et avec ordre.
sarvvakarmmāṇi ca vidhyanusārataḥ suparipāṭyā kriyantāṁ|